% Text title : Kalanjarakshetre Bhimeshvara Mahatmya % File name : kAlanjarakShetrebhImeshvaramAhAtmya.itx % Category : shiva, shivarahasya, raksha % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 36|| - % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kalanjarakshetre Bhimeshvara Mahatmya ..}## \itxtitle{.. kAla~njarakShetre bhImeshvaramAhAtmya ..}##\endtitles ## IshvaraH \- bhImeshvaraM mahAdevi sthAnaM bhImarathItaTe | yatra kAlo mayA jIrNaH kShetraM kAla~njaraM hi tat || 1|| bhImeshvaraM mahAli~NgaM tatrAstyekaM varAnane | tatra shaivAshcha deveshi vasanti bhasitojjvalAH || 2|| bhavabhAvanayA tyaktabhavabhAvAshcha te sadA | bhImeshvaraM bilvadalairmAmabhyarchya vasanti te || 3|| tatra viShNuH samabhyarchya bhImeshaM bilvapallavaiH | nidhanetyAdibhirmantrairnaivedyairvividhairapi || 4|| tuShTAva praNato li~NgaM darshanAdiShTakAmadam | tatra lakShmyA viShNusavaM yaj~naM tatrAharaddhariH || 5|| bhImArathyAM tadA snAtvA tasminnavabhR^ithe shive | hariH \- shambho tvaM marutAM pitA trijagatAmArAdhya Isho hara te somo namasAtibhikShmahi vibho rudra kShayadvairiNam | shambho somamimaM piba tvamadhunA gauro yathA tarShitaH tvattR^iShtyA jagadetadadya bhagavan indrAdibhistR^ipyate || 7|| indrasyAtmA paramastvaM maheshaH yaj~nasyAtmA dakShiNA te.adya patnI | sahaiva tvA santaM na vidanti devAH sarvAtmA tvaM sarvagatashcha nityaH || 8|| itthaM bhImeshvaraM stutvA viShNurnatvA punarhi mAm | apAchata varaM mattastvatsamIpe vasAmyaham || 9|| surAsurairahaM yuddhe shrAnto.asmi parameshvara | tvayA saha vasAmyadya bhImarathyAstu dakShiNe || 10|| kuNikumbhAt pratIchyAM hi snAtvA kAla~njare hariH | prabhAte sa sadA devi malli~NgaM shirasA dadhat || 11|| iti stutvA tadA devi gachChetyabhihito mayA | tatrAvasat sa malli~NgaM dadhanmUrdhnA haristadA || 12|| uvAsa dakShiNe tIre bhImarathyAstadAmbike | tat pANDura~NgakShetraM hi viShNoH priyakaraM sadA || 13|| devI \- kutra kAlastvayA jIrNaH kimartha vada me shiva | kuNikumbhamiti kShetraM kiM tat kShetraM vada shiva || 14|| sUtaH \- tadA devIM mahAdevaH tatkShetrasya cha vaibhavam | kathayAmAsa viprendrAH gaurIM prati maheshvaraH || 15|| IshvaraH \- pashchimAmbhonidhestIre kuNIkumbhaM maheshvaram | samabhyarchyaiva niyataM kuNirnAma mahAmuniH || 16|| uvAsa tasya nAmnaiva kShetraM tatprathamaM shive | sa mAM tuShTAva hR^iShTAtmA kuNikumbheshvaraM hi mAm || 17|| \-\-\- kuNiH \- vishvanAtha mama nAtha sunAtha ghorasaMsR^itibhayaM pramamAtha | svargapAnthakR^itapAtha sunItha pAhi mAM suragaNAdhipanAtha || 18|| tatstutyA tasya nAmnAhamabhavaM girije tadA | shveto nAmAbhavadrAjA kAlamR^ityuprapIDitAH || 19|| mR^ityu~njayaM mAmArAdhya tatra kAle maheshvaram | rudramantraiH samabhyarchya bilvapatrairmanoramaiH || 20|| tuShTAva bhaktimAn rAjA tasya mR^ityuM harAmyaham || shvetaH \- mR^ityu~njaya mahAdeva jagadIshvara sha~Nkara | mR^ityugrastaM mochayAshu triyambaka namo.astu te || 21|| devadattakR^itanetra sumitrIbhUta yakShasakha dakShasushikSha | pakShivAhanuta pUjyapadAbja dhvastapUSha bhaganetra pAhi mAm || 22|| \-\-\- tatstutyA.ahaM tadA kAlo vigIrNaH parameshvari | kAla~njaramabhUt kShetraM tataH prabhR^iti sha~Nkari || 23|| bhImeshvaraM mAM dR^iShTvaiva bhImapApaiH pramuchyate | || iti shivarahasyAntargate shivagaurIsaMvAde kAla~njarakShetre bhImeshvaramAhAtmya || \- || shrIshivarahasyam | bhargAkhyaH pa~nchamAMshaH | adhyAyaH 36|| \- ## - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 36.. - Notes: Bhimeshwara Linga is situated on the banks of Bhimarathi River. The Shiva Kshetra (at the Western seaside) here was established by Rishi Kuni, and came to be known as Kunikumbheshwaram. The same also came to be known as Kalanjara after King Shweta, who with his worship of Shiva at this place, defied Kala (Time). Vishnu worshipped Shiva at the Southern banks of Bhimarathi river at the Panduranga Kshetra. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}