% Text title : Kashikshetramahatmyam % File name : kAshIkShetramAhAtmyam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 3 | 7-101॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashikshetramahatmyam ..}## \itxtitle{.. kAshIkShetramAhAtmyam ..}##\endtitles ## \- शिवगौरीसंवादे \- पञ्चक्रोशात्मकं रम्यं काशीक्षेत्रमनुत्तमम् । तत्तु ज्योतिर्मयं लिङ्ग वेदवेद्यं पुरातनम् ॥ 7॥ सहस्रकनकद्वारपरिवेष्टितमुन्नतम् । वज्रसङ्घट्टितश्रेष्ठसहस्रावरणान्वितम् ॥ 8॥ अत्यूर्ध्वलोकगश्रेष्ठरत्नगोपुरराजितम् । नानाविधसुधासौधशृङ्गकान्तिविराजितम् ॥ 9॥ तद्गोपुराग्रभागेषु विमलेषु कदाचन । न भाति भानुसञ्चारचश्चलाक्षि वरानने ॥ 10॥ तद्गोपुरेषु विमलाश्चन्द्रस्यापि न रश्मयः । नवग्रहगणस्यापि कान्तिरन्यस्य वा छविः ॥ 11॥ प्रत्युप्तैतद्गोपुरस्य छविप्रतिहतप्रभाः । निष्प्रभा एव तिष्ठन्ति सर्वे सूर्यादयः शिवे ॥ 12॥ काशीगोपुरशृङ्गाणि रम्याण्यत्युन्नतानि च । दृष्ट्वा सुमेरुरुच्चोऽपि लज्जितो भवति ध्रुवम् ॥ 13॥ अमूल्यानर्घरत्नौघरचितं शृङ्गमुन्नतम् । सर्वान् लोकानतीत्यैव याति पश्य वरानने ॥ 14॥ एतत्पुरोवर्तिशृङ्गमूले भानुविधुग्रहाः । तिष्ठन्ति निष्प्रभा नित्यं शृङ्गप्रभहतप्रभाः ॥ 15॥ कथमुच्चतरो भाति पुण्यस्तम्भ इवामलः । ईदृशान्येव शृङ्गाणि सन्ति काश्यामनेकधा ॥ 16॥ काशीगोपुरशृङ्गाणामग्रभागदिदृक्षया । पुरा पूर्वं मया देवि कदाचिद्गतमादरात् ॥ 17॥ वृषेशप्रमुखाः सर्वे धी(.अपी)श्वरप्रमथाधिपाः । ततः सर्वेऽनिवेद्यैव परावृत्ताः शुभानने ॥ 18॥ वृषेश्वराधिरूढेन मयैव गतमग्रतः । गमने कति वा मासा याताः सङ्ख्या न सा कृता ॥ 19॥ ततः परं वाममेकं शृङ्गाग्रं रत्नरञ्जितम् । गच्छदूर्ध्वं मया स्पृष्टं (दृष्टं) तत्करेण धृतं ततः ॥ 20॥ धृतमप्यतिवेगेन गतमूर्ध्वं तदन्तिके । ममाश्चर्यमभूच्छीघ्रं गमनं तस्य पश्यतः ॥ 21॥ वायोरपि तथावेगो न दृष्टोऽपि कदाचन । तच्छृङ्गाग्रं दृश्यमानमदृश्यमभवत्क्षणात् ॥ 22॥ तदानीमेव तद्दृष्ट्वा वृषेशो विस्मयं गतः । महदाश्चर्यसम्पन्नः ततः परमहं शुभे ॥ 23॥ समागतोऽस्मि कैलासमारुह्य वृषभाधिपम् । हर्म्यगोपुरशृङ्गाणि परस्परजिगीषया ॥ 24॥ गच्छन्त्यत्यन्तवेगेन सदा रत्नमयानि हि । अष्टदिक्षु गणाधीशाः शूलमुद्गरपाणयः ॥ 25॥ असङ्ख्याताः सदा देवि वसन्त्यमितविक्रमाः । सहस्रार्बुदभूतेशाः शितशूलकराः सदा ॥ 26॥ निवसन्ति प्रतिद्वारि तीक्ष्णाक्षा विवृताननाः । शक्तिसङ्घाश्च बहवः प्रतिद्वारि वरानने ॥ 27॥ ज्वलद्वह्निनिभाः सन्ति भैरवाः स्वबलोन्नताः । रविरक्ताक्षगन्धर्वः कश्चिदद्भुतविक्रमः ॥ 28॥ काशीदक्षिणदिग्भागे दुर्धर्षस्तिष्ठति प्रिये । धतोर्ध्वमुष्टिरुन्मत्तः शूलदन्तकरायुधः ॥ 29॥ प्रज्वल्लद्वह्निसङ्काशः सूर्यमण्डलसन्निभः । तद्भृत्यास्तादृशा वीरा बलमानविजृम्भिताः ॥ 30॥ रक्तवस्त्रा रक्तकायाः शत्रुरक्तैकजीवनाः । उन्मत्तभैरवो नाम कश्चिदस्ति महाबलः ॥ 31॥ तस्यामेव दिशि श्रेष्ठः कोटियोजनमुन्नतः । मन्दराचलसङ्काशो महाकायो भयानकः ॥ 32॥ कोटिकोटिगणाधीशसङ्काशाङ्गुलिविक्रमः । श्वेतोर्ध्वदीर्घरदनः पिङ्गलाक्षिशिरोरुहः ॥ 33॥ सित(शित)वज्रनिभानन्तकररोमा मदोद्धतः । क्रूराक्षिपातमात्रेण निहत्यारिकुलान् बहून् ॥ 34॥ पाताले भुवि नाके वा तत्तुल्यो नैव दृश्यते । तत्क्रूरदृष्टिपातेन भस्म सञ्जायते गिरिः ॥ 35॥ तत्क्रूरदृष्ट्या पृथिवी कम्पमानेव तिष्ठति । क्षीराब्धिरेकदा पूर्व पीतस्तेन ततः परम् ॥ 36॥ महाभुजो महाकायी(यः) क्रूरदृष्टिरलोलुपः । सर्वे समुद्राः सरितः पीतास्तेनैव लीलया ॥ 37॥ शैलेन्द्राः पूर्वमेतेन भक्षिता बहवो मुदा । कदाचिदूर्ध्वं पृथिवी नीयते पृथुबाहुना ॥ 38॥ छत्रीकृता तदा सैव तेन शैलवनान्विता । बहुकालं प्रयत्नेन सुरगन्धर्ववीक्षितः ॥ 39॥ चक्रवद्भ्रामयामास नखाग्रे सन्निवेश्य च । अनेनैवातिमत्तेन लोका व्यत्यासिताः पुरा ॥ 40॥ ततः स कृपया लोकान् यथापूर्वं चकार च । इन्द्रादिलोकपालाश्च कृताञ्जलिपुटास्सदा ॥ 41॥ संसेवन्ते भयग्रस्ताः कम्पमानास्तमादरात् । तपसा सम्यगाराध्य तमेव तदनुग्रहात् ॥ 42॥ काशीप्रवेशमिच्छन्ति स्वर्गलोकनिवासिनः । अनिवेद्य गतःपूर्वं तमेव चतुराननः ॥ 43॥ काश्यां ततः क्रूरदृष्टिर्लीलया चतुराननम् । शीघ्र निष्क्रामयामास प्रलयान्तं स भैरवः ॥ 44॥ काशीप्रवेशो नैवास्य तदाप्रभृति सर्वथा । दुःखितः स विधिस्तेन विकृतो वनमाययौ ॥ 45॥ प्रलपन् वनमाश्रित्य सरस्वत्या स तिष्ठति । इदानीं विधिरत्यन्तं काशीदर्शनलालसः ॥ 46॥ तमेव तपसा सम्यगाराधयति सादरम् । तस्य काशीप्रवेशार्थमाज्ञां दास्यत्यसंशयम् ॥ 47॥ अयमेतादृशो देवि काशीपालनतत्परः । इतोऽपि प्रबलाःसन्ति काशीसंरक्षणक्षमाः ॥ 48॥ तेषां तेजो बलं वीर्यं शौर्यमौदार्यमुत्कटम् । वक्तुं न शक्यते देवि सहस्रवदनैरपि ॥ 49॥ काशीसंरक्षका वीराः यावन्तः सन्ति तावताम् । प्रसादेन विना काशी प्रवेष्टुं नैत्र शक्यते ॥ 50॥ भिन्नप्रकृतिगाः क्रूराः काशीसंरक्षकाः सदा । अनन्ता दुर्मदाःसर्वे परस्परजिगींषवः ॥ 51॥ अनल्पाराधनप्रीता बहुसेवाभिलाषिणः । छिद्रान्वेषणलोलाक्षाः पक्षपातविवर्जिताः ॥ 52॥ तत्प्रसादाय यत्नोऽपि कर्तुं नैव हि शक्यते । तत्प्रसादस्वरूपं तु फलं केनोपलक्ष्यते ॥ 53॥ अनन्तजन्मभिः क्लेशाः केन कार्याः प्रयत्नतः । केन वा तत्प्रसादोऽपि प्राप्तव्यः क्लेशसाधितः ॥ 54॥ केन सूच्यग्रमारुह्य तपः कर्तव्यमादरात् । केनोपवासाः कर्तव्याः काशीप्राप्त्यै निरन्तरम् ॥ 55॥ केन सन्दीप्य पञ्चाग्निज्वाला सह्यातिदुस्सहा । केन पर्णाशनं कार्यं काशीप्राप्त्यै निरन्तरम् ॥ 56॥ केन मृष्टान्नपानादि त्यक्त्वा निःस्पृहमादरात् । स्वल्पं वाताशनं कार्यं काशीप्राप्त्यै निरन्तरम् ॥ 57॥ केनाऽऽगलं जले स्थित्वा हिमकाले दुरासदे । पञ्चाक्षरजपः कार्यंः काशीप्राप्त्यै निरन्तरम् ॥ 58॥ केनाधोमुखमासाद्य धूमः पेयोऽतिदुःसहः । केनेन्द्रियजयः कार्यः काशीप्राप्त्यै निरन्तरम् ॥ 59॥ केन स्रक्चन्दनश्रेष्ठवनिताकनकादयः । अविषादं कथं त्याज्याः काशीप्राप्त्यै निरन्तरम् ॥ 60॥ केन मुक्तावली त्याज्या नानारत्नविराजिता । रुद्राक्षधारणं कार्यं काशीप्राप्त्यै निरन्तरम् ॥ 61॥ केन नानाविधाः सौधास्त्याज्याः शृङ्गविराजिताः । अरण्ये वसतिः कार्या काशीप्राप्त्यै निरन्तरम् ॥ 62॥ केन त्यक्त्वा पटुस्पष्टदृढनारीकुचासनम् । कुशासनं परिग्राह्यं काशीप्राप्त्यै निरन्तरम् ॥ 63॥ केन कान्तासमाक्रान्तां शय्यां त्यक्त्वा मनोरमाम् । भस्मशय्या परिग्राह्या काशीप्राप्त्यै निरन्तरम् ॥ 64॥ कस्यचिद्भरिपुण्येन बहुजन्मार्जितेन हि । महेशानुग्रहे जाते काशीप्राप्तिर्भंविष्यति ॥ 65॥ निरन्तरं कृता भक्तिः येन मय्यनपायिनी । तेन काशीपुरं प्राप्यं नान्येन शुभदर्शने ॥ 66॥ यस्य भक्तिर्दृढा नित्यं मय्येवाव्यभिचारिणी । तस्यैव काशी सुलभा नान्यस्य वरवर्णिनि ॥ 67॥ यस्य लिङ्गार्चने प्रीतिर्यस्य रुद्रजपे मतिः । तस्यैव काशी सुलभा स एव मम सम्मतः ॥ 68॥ शिवक्षेत्राटनं येन बहुधा कृतमादरात् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 69॥ शिवपूजैव सततं कृता येन भविष्यति । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 70॥ त्रिपुण्ड्रधारणं येन कृतं स्याद्विधिपूर्वकम् । तेनैवकाशी सम्प्राप्या नान्येन कमलानने ॥ 71॥ कृतं येन सदा भक्त्या शिवक्षेत्रस्य मार्जनम् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 72॥ शिवपूजार्थमनिशं येन बिल्वार्जनं कृतम् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 73॥ शिवस्थानानि येनैव कारितानि कृतानि च । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 74॥ शिवभक्तैः सदा प्रीतिः कृता येन भविष्यति । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 75॥ येन बिल्ववनं रम्यं सम्यक्कृतमनामयम् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 76॥ येन मूर्ध्नि गले कर्णे रुद्राक्षाः सततं धृताः । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 77॥ रुद्राभिषेकपानीयं येन पीतं सदा मुदा । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 78॥ येन शाङ्गं लिङ्गदानं कृतं स्याद्भक्तिपूर्वकम् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 79॥ येन शैवाः शिवप्रीत्यै भोजिताः साधुसाधनैः । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 80॥ येन पार्थिवलिङ्गानि पूजितान्यनिशं मुदा । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ 81॥ शैलाश्चूर्णयितुं शक्या मन्दरप्रमुखा दृढाः । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ 82॥ सद्यःशोषयितुं शक्याः निःशेषमतिवेलगाः । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ 83॥ क्षीराब्धिप्रमुखादीनां पारं कर्तुं हि शक्यते । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ 84॥ व्यत्यासः सर्वलोकानां शक्यते कर्तुमेकदा । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ 85॥ इन्दुः कन्दुकवत्कर्तुं शक्यते भानुमानपि । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ 86॥ प्रज्वलद्वह्निमध्ये तु शक्यते स्थातुमन्वहम् । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ 87॥ बहुधा विविधं द्रव्यं बहु दातुं च शक्यते । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ 88॥ पुरा कश्चिद्विजाधीशः शिवमूर्तिरिति श्रुतः । सर्ववेदार्थतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ 89॥ नीतिमान् निपुणो मन्त्री सर्वदा शिवपूजकः । असङ्ख्यातधनाध्यक्षस्तुरङ्गगजपालकः ॥ 90॥ पुराणश्रवणासक्तः काशीमाहात्म्यमुत्तमम् । श्रोत्रानन्दकरं रम्यं श्रुश्रावाघौघनाशनम् ॥ 91॥ ततः स मन्मथाकारो नवमन्मथकनिन्दकः । उपार्जितगजाश्वादिधनधान्यादिकं स्वकम् ॥ 92॥ रूपलावण्यसौन्दर्यनवयौवनदर्पिताम् । स्वभार्यां च विलोक्याथ बभाषे वचनं मुदा ॥ 93॥ श्रीशिवमूर्तिरुचवाच \- अपि(यि) भार्ये वचो युक्तं शृणु कर्णैकभूषणम् ॥ 94॥ काशीक्षेत्रस्य माहात्म्यं श्रुतमद्य मया धुना । दिवि वाऽन्यत्र वा लेके काशीस्थलसमं स्थलम् ॥ 95॥ न दृष्टं न श्रुतं क्वापि नास्ति चेति कथा श्रुता । बहुजन्मतपःसाध्या काशीप्राप्तिः किलामला ॥ 96॥ अलभ्या किल सा काशी विरिञ्चिप्रमुखैरपि । दुर्धर्षांः प्रबला वीरा नानाशस्त्रास्त्रपारगाः ॥ 97॥ विवृत्तास्या मदोन्मत्ताः श्रीकाशीपालकाः किल । तादृशानां प्रसादेन विना काशी शिवात्मिका ॥ 98॥ न दृश्यते किलामर्त्यैर्मनुजैर्दृश्यते कथम् । विश्वेश्वरादिभिः (भिधं) लिङ्ग ज्योतीरूपं सनातनम् ॥ 99॥ वेदवेदान्तसंवेद्यमेकमस्तीति संश्रुतम् । तल्लिङ्गदर्शनात्सद्यो मुच्यते किल पातकैः ॥ 100॥ तदेवाराध्यममलं मत्यैर्देवासुरैरपि । तद्वैश्वेश्वरमुत्कृष्टमनाद्यन्तमनामयम् ॥ 101॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे काशीक्षेत्रमाहत्म्यं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 3 | 7\-101॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 3 . 7-101.. Notes: Śiva ##shiva## describes to Devī ##devI## the splendor and layout of Pañcakrośātmaka Kaśī ##pa~nchakroshAtmaka kAshI##, and mentions the presence of the Eternal (Sanātana ##sanAtana##) Viśveśvara Jyotirliṅga ##vishveshvara jyotirli~Nga## in Kaśī ##kAshI##. He delineates the attributes of those who can attain the fortune of being able to reach and be in Kaśī ##kAshI##; and outlines the merits of being able to do so. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}