श्रीकाशीक्षेत्रस्थप्रार्थना

श्रीकाशीक्षेत्रस्थप्रार्थना

(*) विश्वेश्वर महादेव देवदेव दयानिधे ! । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ १॥ अन्नपूर्णे जगन्मातः कृपामृततरङ्गिणि! । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ २॥ बिन्दुमाधव विष्णो त्वं करुणावरुणालयः । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ३॥ कालभैरव देव त्वं ममासि कुलदैवतं । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ४॥ त्रिलोचन दयासिन्धो शरणागतवत्सल ! । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ५॥ वीरेश्वर त्रिलोकेशा प्रणतानां सुरद्रुम । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ६॥ श्रीगङ्गे करुणामूर्ते भागीरथि नमोस्तु ते । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ७॥ काशीनिवासिनो देवा भवद्भव्योस्तु नमो नमः । कुरुध्वं करुणां दीने मयि स्वशरणागते ॥ ८॥ विश्वेश्वरप्रिये काशि राशिस्त्वं यशसा मुदां । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ९॥ ये वेदशास्त्रतत्वज्ञा विप्राः काशीनिवासिनः । धन्याः संन्यासिनः शान्तास्तेभ्यो मेऽस्तु नमो नमः ॥ १०॥ कीर्तयन्ति हरिं प्रेम्णा हरं चाभेददर्शिनः । भक्ताः पुण्यकथासक्ता नमस्तेभ्योस्तु सर्वदा ॥ ११॥ भागीरथीस्नाननिष्ठा ये पुमांसः स्त्रियश्च याः । तभ्यस्ताभ्यश्च साधुभ्यः साध्वीभ्योस्तु नमो नमः ॥ १२॥ शिवप्रसादभाजस्ते जीवाः काशीनिवासिनः । पशवः पक्षिणः सर्वे तेभ्यो नित्यं नमो नमः ॥ १३॥ प्राणिनो ये वसन्त्यत्र अपि कीटाः पिपीलिकाः । नमोस्तु तेभ्यो यत्पात्रं महेशानुग्रहस्य ते ॥ १४॥ काश्यां ये जङ्गमाः सन्ति प्राणिनो येऽप्यजङ्गमाः । नमोस्तु तेभ्यो मुक्तेभ्यो महेशितुरनुग्रहात् ॥ १५॥ काश्यां वसन्ति ये केचित्पिशाचा ब्रह्मराक्षसाः । तेभ्यो नमोस्तु सर्वेभ्यः शवेभ्योऽपि नमो नमः ॥ १६॥ गङ्गायां यानि यादांसि बकाः काकाश्च ये तटे । नमोस्तेभ्योऽतिपुण्येभ्यो भेकेभ्योऽस्तु नमो नमः ॥ १७॥ अविमुक्तेश्वरस्वामिन्नहं त्वां शरणं गतः । देहि मे मरणं काश्यां वरमन्यं न कामये ॥ १८॥ वक्रतुण्ड गणेशान (१)प्रत्यूहप्रशमाभिध । पाहि मां प्रणतं दीनं ब्राह्मणं शरणागतम् ॥ १९॥ वरुणे पाहि मां मातस्त्वमसि प्रतिपालय । मन्दाकिनि नमस्तुभ्यं नमस्ते मणिकर्णिके ॥ २०॥ नमामि करुणासिन्धो तुभ्यं साक्षिविनायक । मां तारय भवाम्भोधौ प्रणतं शरणागतम् ॥ २१॥ इति श्रीरामनन्दनमयूरेश्वरकृता श्रीकाशीक्षेत्रस्थप्रार्थना समाप्ता । टिप्पणि * अस्यां प्रार्थनायां काशीक्षेत्रस्थाभ्यः सर्वाभ्यो देवताभ्यः प्रणामक्रियाव्याजेन तत्रस्था देवताः कविना क्रमेण वर्णिता इत्यवगन्तव्यं सहृदयैः । १। प्रत्यूहाः विघ्नास्तेषां प्रशमः अभिधा यस्य तत्सम्बुद्धौ । विघ्नहर्तः इत्यर्थः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Kashikshetrastha Prarthana
% File name             : kAshIkShetrasthaprArthanA.itx
% itxtitle              : kAshIkShetrasthaprArthanA (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : kAshIkShetrasthaprArthanA
% Category              : shiva, moropanta, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org