% Text title : Kashisthitam Karkotakakshetrakathanakam % File name : kAshIsthitaMkArkoTakakShetrakathAnakam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 445-458|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashisthitam Karkotakakshetrakathanakam ..}## \itxtitle{.. kAshIsthitaM kArkoTakakShetrakathAnakam ..}##\endtitles ## \- shivapArvatIsaMvAde \- kArkoTakashchakArAtra tapo ghorataraM mudA | sahasrayugaparyantaM kAshyAM pa~nchAgnimadhyagaH || 437|| tatra kArkoTakAkhyaM cha li~NgaM saMsthApayanmudA | talli~Ngasya purobhAge kuNDamekaM sasarja cha || 438|| yadA ghoraM tapastaptaM tena talli~Ngasannidhau | tadA talli~NgataH shambhurAvirAsamahaM shubhe || 439|| tataH saMvIkShya mAM nAgaH praNipatya punaH punaH | kR^itvA pUjAM yathAshAstraM chakAra stotramAdarAt || 440|| tatastenaiva nAgena yAchitau cha varottamau | eko maheshvare bhaktirdR^iDhAstviti varaH paraH || 441|| anyo nabhaHshuklapakShe pa~nchamyAM ye janA mudA | snAnaM kurvantyatra kuNDe teShAM rogAdi mAstviti || 442|| tato dattaM mayA tasmai varadvayamanuttamam | tataH paramabhUtprItyA taptaM ghorataraM tapaH || 443|| viShadoShAdi shAntyarthaM taddine sarvathA janaiH | snAnaM kAryaM prayatnena shrAddhaM cha vidhipUrvakam || 444|| kArkoTakuNDanikaTe santi shaivAH sahasrashaH | tairapi svasvanAmnaiva li~NgAni sthApitAni cha || 445|| kArkoTakastapastyaktvA shaivaiH saha kadAchana | snAnArthaM shivaga~NgAyAM gataH shivaparAyaNaH || 446|| tatra snAtvA yathAshAstramAgnIdhreshvaramavyayam | sAdaraM pUjayAmAsa sa shaivaH shivatatparaH || 447|| tataH pa~nchAgnimadhyasthamUrdhvabAhuM jitendriyam | jaTAbhasitavItA~NgaM dadarsha sa janArdanam || 448|| dR^iShTvA praNamya bahudhA kR^itA~njalipuTastataH | uvAcha vachanaM chAru shivabhaktihitAvaham || 449|| kinnAma sarvadA sarvairjapanIyaM prayatnataH | kutrasthAtavyamanishaM kathaM dhyeyo maheshvaraH || 450|| kAshmIrAdIni li~NgAni santi nAnAvidhAni cha | teShu shreShThataraM li~NgaM kimiShTaphaladAyakam || 451|| kutra vA devadevasya mahAdevasya sannidhiH | kena rUpeNa kartavyaM shivali~Ngasya pUjanam || 452|| idaM sarvaM visheSheNa nishchitya vada sAdaram | kR^ipayA shivabhaktAnAM hitAya shivapUjakaH || 453|| viShNuruvAcha \- kArkoTaka tvayA pR^iShTaM samyageva yathochitam | yathAshAstraM yathAj~nAnaM yathA vakShye shR^iNu priya || 454|| vedopagIto bahudhA yashcha shaivaH ShaDakSharaH | sa eva sarvathA japyaH shivamantro mumukShubhiH || 455|| shivamantrajapAsaktA muktAH pUrvaM munIshvarAH | na shaivamantrAdaparo mantro muktipradAyakaH || 456|| shaivaM mantraM vihAyAnyaM mantraM yaH samupAsate (?) | sa maNiM karagaM tyaktvA kAchArthaM yatate dhruvam || 457|| prabhAvaH shaivamantrANAM j~nAyate na mayA dhruvam | tattvaM tu shivamantrANAM jAnAti shiva eva hi || 458|| || iti shivarahasyAntargate kAshIsthitaM kArkoTakakShetrakathAnakaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 445\-458|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 445-458.. Notes: Kārkoṭaka ##kArkoTaka## (the Serpent) worships Śiva ##shiva## at Kāśi ##kAshI##, where he has established a Kārkoṭakaliṅga ##kArkoTakali~Nga##. There also is Kārkoṭakakuṇḍa ##kArkoTakakuNDa## nearby where several other Śaiva ##shaiva## spend their time worshiping Śiva ##shiva##. Kārkoṭaka ##kArkoTaka## meets Viṣṇu ##viShNu## and wishes to know more about worship of Śiva ##shiva##. Viṣṇu ##viShNu## expresses the merits of Śiva Ṣaḍakṣara Mantra ##shiva ShaDakShara mantra##. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}