% Text title : Kashisthitajnanavapirakshaka Dandapanitihasakathanam % File name : kAshIsthitajnAnavApIrakShakadaNDapANItihAsakathanam.itx % Category : shiva, raksha, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 8 | वावृत्तश्लोकाः ॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashisthitajnanavapirakshaka Dandapanitihasakathanam ..}## \itxtitle{.. काशीस्थितज्ञानवापीरक्षक दण्डपाणीतिहासकथनम् ..}##\endtitles ## \- शिवपार्वतीसंवादे \- श्रीपार्वत्युवाच \- शिवानन्दमयानन्त ज्ञानवापीतटे शुभे । केन पुण्यप्रभावेण दण्डपाणिः स्थिरं स्थितः ॥ 1॥ पुराचीर्णं किमेतेन तपश्चर्या कथं कृता । कुत्र स्थितं पुराऽनेन तत्सर्वं वदशङ्कर ॥ 2॥ श्रीशिव उवाच \- हरिकेशवनं नाम काश्यामेकं वरानने । शीघ्रसिद्धिकरं रम्यं विलासाश्रयमस्ति मे ॥ 3॥ बिल्वमन्दारपुन्नाग पूगलोध्रद्रुमावृतम् । द्राक्षारसालरुद्राक्षकोविदार वनाश्रयम् ॥ 4॥ खर्जूरनारिकेलाम्र करवीरैर्विराजितम् । जम्बीरहेमकदलीतालसालसमावृतम् ॥ 5॥ आम्रातकार्जुनाश्वत्थकेतकीतरुसंवृतम् । नानाविधलताकीर्णं नानाद्रुम विराजितम ॥ 6॥ नानाविधलताकुञ्जमञ्जुलं नयनप्रियम । वसन्तप्रमुखानेकै ऋतुभिः संश्रितं सदा ॥ 7॥ नानाविधानेकपुष्पसङ्कुलं सर्वदा शुभम् । नानाविधफलाकीर्णं ध्वनि(घन)छायमघापहम् ॥ 8॥ एतादृशे वने रम्ये हेमराजीविराजितम् । रत्नसोपान सम्बन्धं सरः समभवत्प्रिये ॥ 9॥ चलद्विमल कल्लोलकुलसङ्कुलितं सदा । परागपूर्णं परितः सरः सुरवरार्चितम् ॥ 10॥ तत्प्रान्तदेशेसरितं (देशं परितः) शैवाः शिवपरायणाः । भस्मोद्धूलितसर्वाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः ॥ 11॥ रुद्राक्षमालाभरणाः शिवनामामृतोत्सुकाः । शिवैकदेवा विमलाः शिवाचाररताः सदा ॥ 12॥ शिवैकशरणाः शुद्धाश्च पञ्चाक्षरपरायणाः । निष्कल्मषा निरातङ्का निवसन्ति शिवार्चकाः ॥ 13॥ शिवाराधनसंसक्ताः शैवशास्त्रविशारदाः । पञ्चाग्निमध्ये सततं काशीमरणकाङ्क्षया ॥ 14॥ तपः कुर्वन्ति सततमनन्ता विजितेन्द्रियाः । जीर्णपर्णाशनाः केचित्केचिदम्बुकणाशनाः ॥ 15॥ केचिद्बताशनाः केचिन्निराहाराः शिवप्रियाः । शुद्धान्तः करणाः शुद्धाः शिवतत्त्वैकचिन्तकाः ॥ 16॥ तत्रैव विमले स्थाने दण्डपाणिरयं शुभे । पञ्चवत्सरको बालस्तपश्चक्रे दृढव्रतः ॥ 17॥ पुरा हिमालये रम्ये नानाधातुविराजिते । तपस्तप्तमनेनैव महद्धोरतरं मुदा ॥ 18॥ स कोटियुगपर्यन्तं पञ्चाग्न्यन्तरगः सदा । रुद्राध्यायजपासक्तः शिवलिङ्गैकपूजकः ॥ 19॥ निमीलिताक्षो नियतो निःसङ्गः शिवचिन्तकः । एकेनैवाङ्घ्रिणा स्थित्वा चक्रे घोरतरं तपः ॥ 20॥ सर्वोत्तमं वेदवेद्यं सर्वाधारं जगत्प्रभुम् । ध्यायन्नेव महादेवं गौरीरमणमव्ययम् ॥ 21॥ तद्घोरतपसा भाता भूताः सर्वे दिवानिशम् । नत्वा कृताञ्जलिपुटास्तिष्टन्तिनतकन्धराः ॥ 22॥ लिङ्गपूजारतं दृष्ट्वा तरवः पुष्पसङ्कुला । कम्पितास्तरवः सर्वे स्वतएव नमन्ति ते ॥ 23॥ प्रज्वलन्त्यग्नयो नित्यं स्वतः कमललोचने । तपः प्रभावभीतास्ते ज्वलिता इव सर्वदा ॥ 24॥ एवं बहुविधं घोरं तपः कृत्वा स्थितं मुदा । लिङ्गार्चन रतेनेत्थं बालकेनैव तेन हि ॥ 25॥ ततः कदाचिन्नन्दीशमारुह्य वरवर्णिनि । मया गतं ततस्तेन मह्यं पूजा कृता शुभा ॥ 26॥ बहुधाचकृतं स्तोत्रं कृताच नतयो मुदा । वरोऽपि याचितस्तेन शिवे भक्तिर्दृढास्त्विति ॥ 27॥ दत्तो वरो मया तस्मै सततं सादरं पुनः । तपश्चकार विमलो मौनव्रतपरायणः ॥ 28॥ बहुकालं तपस्तप्तं तपः परमपि प्रिये । ततः पुनर्मया तत्र गतं तेनार्चितं प्रिये ॥ 29॥ तदा मया स पृष्टोऽभूत्तपस्वी विजितेन्द्रियः । शिवैकशरणः शुद्धः पञ्चाक्षरपरायणः ॥ 30॥ तपो घोरतरं नित्यं किमर्थं क्रियते त्वया । किं तवाभीप्सितं तद्धि दास्ये वृणु वरं परम् ॥ 31॥ इति पृष्टस्ततः सोऽपि वव्रे वरमनुत्तमम् । काशीप्राप्तिर्मम श्रीमन्नास्तीति प्रीतमानसः ॥ 32॥ श्रुत्वा तदुक्तं वचनं विविच्य च पुनः पुनः । वरो दत्तोमया देवि तत्सन्तोषार्थमुत्तमम् ॥ 33॥ इतो जन्म सहस्रान्ते काशी सम्प्राप्यते त्वया । एवमेव महद्घोरं करिष्यति(सि) तपो यदि ॥ 34॥ ततः काश्यां स्वधर्मेण स्थित्वा नियतमानसः । तत्र घोरतरं भूयः करिष्यति(सि) तपोऽनघ ॥ 35॥ इति दत्तो वरस्तस्मै तदनु प्रतिजन्मनि । जातिस्मरं(रः) तपो घोरं भूयो भूयश्चकार सः ॥ 36॥ ततः काशीमां प्राप्य तपश्चक्रे स बालकः । विघ्नैः संविघ्नितोऽप्यत्र भक्त्या भृशमनुत्तमम् ॥ 37॥ तेनैव लज्जिताः सर्वे मुनयो ब्रह्मवादिनः । आश्चर्यं मुनयश्चक्रुर्दृष्ट्वा बालकमुत्तमम् ॥ 38॥ दृढव्रतं शिवरतं निमीलितविलोचनम् । तं दृष्ट्वा मुनयः सर्वें प्रणमन्ति पुनः पुनः ॥ 39॥ अस्थिमात्रावशिष्टाङ्ग लिङ्गाभ्यर्चनतत्परम् । दृष्ट्वैव भूताः सर्वेऽपि नमन्त्यनुदिनं मुहुः ॥ 40॥ कृताञ्जलिपुटा देवा निवसन्ति प्रणम्यतम् । सिद्धगन्धर्व यक्षाद्याः पूजयन्ति मुहुर्मुहुः ॥ 41॥ विघ्नाननेकान् संहृत्य लिङ्गपूजनतत्परः । तपस्तीव्रतरं चक्रे हरिकेश वने शुभे ॥ 42॥ एवं निवसतस्तस्य पुनः प्रीत्या गतं मया । ततः समागतं दृष्ट्वा मामस्तौषी स तु बालकः ॥ 43॥ स्तुत्वैवं बहुधा बालः प्रणम्य च मुहुर्मुहुः । कृताञ्जलिपुटो भूत्वा तस्थौ सन्तुष्टमानसः ॥ 74॥ तस्यास्थिमात्रावशिष्टमङ्गं स्पृष्टं मया ततः । गाणापत्यमपि प्रीत्या दत्तं तस्मै मनोरमे ॥ 75॥ ज्ञानवापीरक्षणार्थं तत्तटे स्थापितो मया । वरोऽन्योऽपि मया दत्तः सन्तुष्टेन ततः परम् ॥ 76॥ त्वत्कृतं स्तोत्रममलं यः पठेत्सततं शुचिः । काशीवासोऽनिशं तस्य भवतीति वरानने ॥ 77॥ तदाप्रभृति तत्तीरे दण्डं काञ्चनमुद्वहन् । तिष्ठत्यत्यन्तन्सतुष्टः पूर्णभद्रसुतः शिशुः ॥ 78॥ तेनैव ताड्यते लोकः शिवद्वेषकरः सदा । ब्रह्मादयोऽपि तं पूर्वमर्चयन्त्यधुना शुभे ॥ 79॥ काशीवियोगं तनुते स एव कुपितः सदा । मुनीनां मानवानां च देवानामपि शिक्षकः ॥ 80॥ दण्डपाणिकृपा यस्मिन् न भविष्यति सर्वथा । स विहाय तदा काशीं याति देशान्तरं प्रति ॥ 81॥ पूजनीयः प्रयत्नेन दण्डपाणिर्मम प्रियः । काशीवासरतैर्नित्यमप्रमत्तैर्यथोचितम् ॥ 82॥ दण्डपाणिप्रसादेन स्नानं भवति धीमताम् । ज्ञानवापीजले रम्ये सर्वपापापनोदने ॥ 83॥ शिवप्रियो दण्डपाणिः पूर्णभद्रसुतोऽनघः । यक्षेशः करुणासिन्धुर्धूतपापो गणेश्वरः ॥ 84॥ एतन्नामाष्टकेनैव प्रत्यहं शिवतत्परैः । पूजनीयः प्रयत्नेन काशीवासिभिरादरात् ॥ 85॥ दण्डपाणिप्रसादार्थं काशीवासरतैर्नरैः । भोजनीयस्त्रयोदश्यां शैवः क्षीरादिसाधनैः ॥ 86॥ नमन्ति मुनयस्सर्वे पूजयन्ति च तं द्विजाः । तस्यैवानुग्रहात्सर्वे काश्यां तिष्ठन्त्यनाकुलाः ॥ 87॥ अयं यक्षकुलोत्पन्नो बालोऽपि मदनुग्रहात् । सामर्थ्यमीदृशं प्राप्य तिष्ठत्यतिबलान्वितः ॥ 88॥ पूर्वपूर्वभवेष्वेवमनेनोग्रं तपः कृतम् । मामुद्दिश्यानिशं सम्यक्तत्फलं जातमीदृशम् ॥ 89॥ यः कश्चिदस्ति सुभगे मद्भक्तो मत्परायणः । स सर्ववन्द्यः श्रेष्ठ भविष्यति न संशयः ॥ 90॥ इदं मत्वैवं मुनयी देवा यक्षा नरोत्तमाः । लिङ्गरूपिणमेकं मामर्चयन्ति दृढव्रताः ॥ 91॥ धृतत्रिपुण्ड्राजितमानसार्था मनुष्यदेवर्षिचरा निरोहाः । मामेकमीशं शरणं प्रपन्नास्तिष्ठन्ति लिङ्गार्चन सक्तचित्ताः ॥ 92॥ ॥ इति शिवरहस्यान्तर्गते काशीस्थितज्ञानवापीरक्षकः दण्डपाणीतिहासकथनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 8 | वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 8 . वावृत्तश्लोकाः .. Notes: Śiva ##shiva## narrates to Pārvatī ##pArvatI##; about how the Yakṣa ##yakSha## named Harikeṣa ##harikesha##, with intense devotion and penance appeased Him and was granted the boon to guard Jñānavāpī ##j~nAnavApI## at Kāśī ##kAshI## as Daṇḍapāṇi ##daNDapANi##. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}