काशीस्तुतिः

काशीस्तुतिः

धन्यासिकाशी शिवधन्यकाशी गायन्तिमर्त्या सुखदाऽसि काशी । तवैव क्रोड़ए वसतोहि जीवाः कालात् सुभीता नभवन्ति काशी ॥ १॥ धन्यासि काशी सुखशान्ति राशी घोरान्धकारे घनज्योति राशी । जीवान् स्वज्ञानेनप्रकाशदाऽसि धन्याऽसि काशी शिववासदाऽसि ॥ २॥ काश्यां मरण मात्रेण जीवानां श्रीसदाशिवः । ददाति तारकं मन्त्रं तेन जीवोविमुच्यते ॥ ३॥ मरणासन्न जीवानां दक्षिणे कर्णगोलके । ददाति विमलं ज्ञानं निर्वाण पददायकम् ॥ ४॥ अस्मिन्क्षेत्रे मृताजीवा मुक्ताएव न संशयः । इतिशास्त्र प्रमाणानि प्रवदन्तिमनीषिणः ॥ ५॥ जटा विशाला नयना विशालाः फणीन्द्रमाला परमा विशाला । अगाधगाम्भीर्य विमुक्तिशालां कालस्य कालं प्रणमामि शम्भुम् ॥ ६॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं काशीषटकं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Kashi Stuti
% File name             : kAshIstutiH.itx
% itxtitle              : kAshIstutiH (umeshvarAnandatIrthavirachitA)
% engtitle              : kAshIstutiH
% Category              : shiva, stuti, tIrthakShetra, ShaTkam
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Swami Umeshvaranand Tirth
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org