% Text title : kAshIvishvanAthastotram % File name : kAshIvishvanAthastotram.itx % Category : shiva, shankarAchArya % Location : doc\_shiva % Author : Shamkaracharya % Transliterated by : Nat Natarajan nat.natarajan at gmail.com % Proofread by : Nat Natarajan nat.natarajan at gmail.com, NA % Source : stutisanchayaH % Latest update : June 13, 2010 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIkAshIvishvanAthastotram ..}## \itxtitle{.. shrIkAshIvishvanAthastotram ..}##\endtitles ## कण्ठे यस्य लसत्करालगरलं गङ्गाजलं मस्तके वामाङ्गे गिरिराजराजतनया जाया भवानी सती । नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गलम् ॥ 1॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै\- र्नागैर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये । या गङ्गोत्तरवाहिनी परिसरे तीर्थेरसङ्ख्यैर्वृता सा काशी त्रिपुरारिराजनगरी देयात्सदा मङ्गलम् ॥ 2॥ तीर्थानां प्रवरा मनोरथकरी संसारपारापरा\- नन्दा नन्दिगणेश्वरैरुपहिता देवैरशेषैः स्तुता । या शम्भोर्मणिकुण्डलैककणिका विष्णोस्तपोदीर्घिका सेयं श्रीमणिकर्णिका भगवती देयात्सदा मङ्गलम् ॥ 3॥ एषा धर्मपताकिनी तटरुहासेवावसन्नाकिनी पश्यन्पातकिनी भगीरथतपःसाफल्यदेवाकिनी । प्रेमारूढपताकिनी गिरिसुता सा केकरास्वाकिनी काश्यामुत्तरवाहिनी सुरनदी देयात्सदा मङ्गलम् ॥ 4॥ विघ्नावासनिवासकारणमहागण्डस्थलालम्बितः सिन्दूरारुणपुञ्जचन्द्रकिरणप्रच्छादिनागच्छविः । श्रीविश्वेश्वरवल्लभो गिरिजया सानन्दकानन्दितः स्मेरास्यस्तव ढुण्ढिराजमुदितो देयात्सदा मङ्गलम् ||। 5॥ | केदारः कलशेश्वरः पशुपतिर्धर्मेश्वरो मध्यमो ज्येष्ठेशो पशुपश्च कन्दुकशिवो विघ्नेश्वरो जम्बुकः । चन्द्रेशो ह्यमृतेश्वरो भृगुशिवः श्रीवृद्धकालेश्वरो मध्येशो मणिकर्णिकेश्वरशिवो देयात्सदा मङ्गलम् ॥ 6॥ गोकर्णस्त्वथ भारभूतनुदनुः श्रीचित्रगुप्तेश्वरो यक्षेशस्तिलपर्णसङ्गमशिवो शैलेश्वरः कश्यपः । नागेशोऽग्निशिवो निधीश्वरशिवोऽगस्तीश्वरस्तारक\- ज्ञानेशोऽपि पितामहेश्वरशिवो देयात्सदा मङ्गलम् ॥ 7॥ ब्रह्माण्डं सकलं मनोषितरसइ रत्नैः पयोभिर्हरं खेलैः पूरयते कुटुम्बनिलयान् शम्भोर्विलासप्रदा । नानादिव्यलताविभूषितवपुः काशीपुराधीश्वरी श्रीविश्वेश्वरसुन्दरी भगवती देयात्सदा मङ्गलम् ॥ 8॥ या देवी महिषासुरप्रमथनी या चण्डमुण्डापहा या शुम्भासुररक्तबीजदमनी शक्रादिभिः संस्तुता । या शूलासिधनुःशराभयकरा दुर्गादिसन्दक्षिणा\- माश्रित्याश्रितविघ्नशंसमयतु देयात्सदा मङ्गलम् ॥ 9॥ आद्या श्रीर्विकटा ततस्तु विरजा श्रीमङ्गला पार्वती विख्याता कमला विशालनयना ज्येष्ठा विशिष्टानना । कामाक्षी च हरिप्रिया भगवती श्रीघण्टघण्टादिका मौर्या षष्टिसहस्रमातृसहिता देयात्सदा मङ्गलम् ॥ 10॥ आदौ पञ्चनदं प्रयागमपरं केदारकुण्डं कुरु\- क्षेत्रं मानसकं सरोऽमृतजलं शावस्य तीर्थं परम् । मत्स्योदर्यथ दण्डखाण्डसलिलं मन्दाकिनी जम्बुकं घण्टाकर्णसमुद्रकूपसहितो देयात्सदा मङ्गलम् ॥ 11॥ रेवाकुण्डजलं सरस्वतिजलं दुर्वासकुण्डं ततो लक्ष्मीतीर्थलवाङ्कुशस्य सलिलं कन्दर्पकुण्डं तथा । दुर्गाकुण्डमसीजलं हनुमतः कुण्डप्रतापोर्जितः प्रज्ञानप्रमुखानि वः प्रतिदिनं देयात्सदा मङ्गलम् ॥ 12॥ आद्यः कूपवरस्तु कालदमनः श्रीवृद्धकूपोऽपरो विख्यातस्तु पराशरस्तु विदितः कूपः सरो मानसः । जैगीषव्यमुनेः शशाङ्कनृपतेः कूपस्तु धर्मोद्भवः ख्यातः सप्तसमुद्रकूपसहितो देयात्सदा मङ्गलम् ॥ 13॥ लक्ष्यीनायकबिन्दुमाधवहरिर्लक्ष्मीनृसिंहस्ततो गोविन्दस्त्वथ गोपिकाप्रियतमः श्रीनारदः केशवः । गङ्गाकेशववामनाख्यतदनु श्वेतो हरिः केशवः प्रह्लादादिसमस्तकेशवगणो देयात्सदा मङ्गलम् ॥ 14॥ लोलार्को विमलार्कमायुखरविः संवर्तसंज्ञो रवि\- र्विख्यातो द्रुपदुःखखोल्कमरुणः प्रोक्तोत्तरार्को रविः । गङ्गार्कस्त्वथ वृद्धवृद्धिविबुधा काशीपुरीसंस्थिताः सूर्या द्वादशसंज्ञकाः प्रतिदिनं देयात्सदा मङ्गलम् ॥ 15॥ आद्यो ढुण्ढिविनायको गणपतिश्चिन्तामणिः सिद्धिदः सेनाविघ्नपतिस्तु वक्त्रवदनः श्रीपाशपाणिः प्रभुः । आशापक्षविनायकाप्रषकरो मोदादिकः षड्गुणो लोलार्कादिविनायकाः प्रतिदिनं देयात्सदा मङ्गलम् ॥ 16||| हेरम्बो नलकूबरो गणपतिः श्रीभीमचण्डीगणो विख्यातो मणिकर्णिकागणपतिः श्रीसिद्धिदो विघ्नपः । मुण्डश्चण्डमुखश्च कष्टहरणः श्रीदण्डहस्तो गणः श्रीदुर्गाख्यगणाधिपः प्रतिदिनं देयात्सदा मङ्गलम् ॥ 17॥ आद्यो भैरवभीषणस्तदपरः श्रीकालराजः क्रमा\- च्छ्रीसंहारकभैरवस्त्वथ रुरुश्चोन्मत्तको भैरवः । क्रोधश्चण्डकपालभैरववरः श्रीभूतनाथादयो ह्यष्टौ भैरवमूर्तयः प्रतिदिनं देयात्सदा मङ्गलम् ॥ 18॥ आधातोऽम्बिकया सह त्रिनयनः सार्धं गणैर्नन्दितां काशीमाशु विशन् हरः प्रथमतो वार्षध्वजेऽवस्थितः । आयाता दश धेनवः सुकपिला दिव्यैः पयोभिर्हरं ख्यातं तद्वृषभध्वजेन कपिलं देयात्सदा मङ्गलम् ॥ 19॥ आनन्दाख्यवनं हि चम्पकवनं श्रीनैमिषं खाण्डवं पुण्यं चैत्ररथं त्वशाकविपिनं रम्भावनं पावनम् । दुर्गारण्यमथोऽपि कैरववनं वृन्दावनं पावनं विख्यातानि वनानि वः प्रतिदिनं देयात्सदा मङ्गलम् ॥ 20॥ अलिकुलदलनीलः कालदंष्ट्राकरालः सजलजलदनीलो व्यालयज्ञोपवीतः । अभयवरदहस्तो डामरोद्दामनादः सकलदुरितभक्षो मङ्गलं वो ददातु ॥ 21॥ अर्धाङ्गे विकटा गिरीन्द्रतनया गौरी सती सुन्दरी सर्वाङ्गे विलसद्विभूतिधवलो कालो विशालेक्षणः । वीरेशः सहनन्दिभृङ्गिसहितः श्रीविश्वनाथः प्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गलम् ॥ 22॥ यः प्रातः प्रयतः प्रसन्नमनसा प्रेमप्रमोदाकुलः ख्यातं तत्र विशिष्टपादभुवनेशेन्द्रादिभिर्यत्स्तुतम् । प्रातः प्राङ्मुखमासनोत्तमगतो ब्रूयाच्छृणोत्यादरात् काशीवासमुखान्यवाप्य सततं प्रीते शिवे धूर्जटि ॥ 23॥ इति श्रीमच्छङ्कराचार्यविरचितं काशीविश्वनाथस्तोत्रम् ॥ ## Encoded and proofread by Nat Natarajan nat.natarajan at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}