% Text title : Kashyam Kalabhairavaprakatyaprasangavarnanam % File name : kAshyAMkAlabhairavaprAkaTyaprasangavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 201-261॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashyam Kalabhairavaprakatyaprasangavarnanam ..}## \itxtitle{.. काश्यां कालभैरवप्राकट्यप्रसङ्गवर्णनम् ..}##\endtitles ## \- शिवपार्वतीसंवादे \- ब्रह्मोवाच \- अहमेवाखिलैः पूज्यः पूज्यो मम न सर्वथा । किं शूली मम सम्पूज्यः पूज्योऽहं शूलिनो ध्रुवम् ॥ 201॥ वेदाः सृष्टा मया सर्वे सृष्टा लोका मया पुरा । मदन्यः सर्जको लोके नास्ति पूज्योऽपि सर्वथा ॥ 202॥ भ्रान्ता यूयं न सन्देहः शूलिपूजापरायणाः । पूजा ममैव विहिता वेदास्तत्र तु साक्षिणः ॥ 203॥ प्रलपन्नेवमेवान्यद्विश्रान्तोऽसौ तदा विधिः । तस्थौ ततो महाविष्णुरर्घ्यपाणिरुपागतः ॥ 204॥ ततोऽभिषिच्य मां विष्णुः क्षीराज्यादिभिरादरात् । चकार पूजां विविधां बिल्वपत्रादिभिर्मुदा ॥ 205॥ धूपदीपांश्च नैवेद्यं क्षीराज्यदधिमिश्रितम् । दत्वा ददौ पुनर्दीपान पुनः पुष्पाञ्जलिं ददौ ॥ 206॥ प्रदक्षिणनमस्कारान् चकार तदनन्तरम् । ततः पश्चाक्षरं शैवं जजाप स जनार्दनः ॥ 207॥ ततस्तं ध्याननिरतं विधिर्दृष्ट्वा हरिं तदा । उवाच वचनं भ्रान्तः क्रोधमुत्पादन्हरेः ॥ 208॥ असम्पूज्यैव पूजार्हं मामयं विष्णुरुद्धतः । शूलिपूजां करोत्यत्र भ्रान्तोऽयं नात्र संशयः ॥ 209॥ इत्युदीरितमाकर्ण्य वचनं तद्विधेर्हरिः । पूजां समाप्य तदनु जगाद वचनं तदा ॥ 210॥ विष्णुरुवाच \- हा हा दुर्भाग दुर्बुद्धे किमेत्रं वक्तुमर्हसि । कथं भ्रान्तोऽद्य जातोऽसि शुभं नाद्य तु दृश्यते ॥ 211॥ सर्वदेवोत्तमः साम्बः शङ्करो भक्तवत्सलः । सर्वेषामपि सम्पूज्यः तस्य पूज्यो न दृश्यते ॥ 212॥ तस्यैव पूजाविहिता सर्ववेदेषु सर्वथा । तत्पूजयैव सम्प्राप्तो मोक्षो मोक्षप्रदः शिवः ॥ 213॥ शिवपूजा मया पूर्वं बहुधैव कृता मुहुः । अहं शिवप्रसादेन पालयाम्यखिलं जगत् ॥ 214॥ इत्युक्तवन्तं तं विष्णुं भ्रान्तोऽसीति जगाद सः । मत्तोऽन्यो न हि सम्पूज्यः पूज्योऽहं नात्र संशयः ॥ 215॥ भ्रान्ताः सर्वे कथं जाताः पूज्यं मां सर्वसाधनैः । न पूजयन्ति दुर्वुत्ता माम्मित्येवं वदस्थितः ॥ 216॥ तदा क्लेशान्वितो विष्णुः शङ्करं लोकशङ्करम् । तुष्टाव विविधैः स्तोत्रैरुवाचेदं वचस्तदा ॥ 217॥ शम्भो प्रसीद देवेश क्लेशान्दूरीकुरुष्व मे । अशैवं संहरस्वैनमधर्मस्य प्रवर्तकम् ॥ 218॥ अधर्मवृत्त्या सर्वेऽपि यास्यन्ति नरकं ध्रुवम् । कृपालुरसि देवेश विधिमेनं प्रणाशय ॥ 219॥ अशैवोऽयं दुराचारः स्थापनीयो न सर्वथा । अशैवशिक्षा कर्तव्या देवेश त्रिपुरान्तक ॥ 220॥ नोचेदधर्मवृद्धिस्तु भविष्यति न संशयः । अधर्मवृद्ध्या देवानां दुःखवृद्धिर्भविष्यति ॥ 221॥ इत्युक्त्वा प्रणतो विष्णुः स ऋषिः संस्(सर्षिसङ्घः) स्तुवंस्तदा । प्रसीदेश प्रसीदेश प्रसीदेति वदन्मुहुः ॥ 222॥ तदोग्ररूपादनङ्घान्मत्तः श्रीकालभैरवः । आविरासीत्तदा लोकान्भीषयन्नखिलानपि ॥ 223॥ व्याप्यायं सप्तपातालाननन्तचरणैः स्वयम । भूर्भुवः सुवरादींश्च शिरोऽभिव्याप्य संस्थितः ॥ 224॥ दिशो दशव्याप्तहस्तैरनन्तैर्विवृताननः । अनन्तसूर्यप्रतिमः कालानलसमप्रभः ॥ 225॥ नानाशस्त्रावृताकारो नानागन्धानुलेपनः । नानामालावृतो नानारत्नाभरणसंवृतः ॥ 226॥ अन्तरूपकूपेषु वहन्नग्निकणान्बहून् । निःश्वासपवनैरग्निं विसृजन् रक्तलोचनः ॥ 227॥ अकाण्डप्रलयाग्नीनां समूहमिव संस्थितः । दृष्ट्वा तं विस्मिताः सर्वे देवाः स ऋषिपुङ्गवाः ॥ 228॥ चचालावनिरुद्विग्ना चेलुश्च कुलपर्वताः । शेषश्चकम्पे सकलैः फणिभिश्च समावृतः ॥ 229॥ तन्निःश्वासमहावायुरुत्पातपवनोऽभवत् । तत्कराघातमात्रेण पेतुरुर्व्यां च तारकाः ॥ 230॥ पापत मूर्च्छितो विष्णुस्तं दृष्ट्वा भीमविक्रमम् । पेतुर्मुनिवरास्सर्वे देवाश्चेन्द्रपुरोगमाः ॥ 231॥ क्षुब्धाः समुद्राः सर्वेऽपि क्षीराब्धिप्रमुखास्तदा । उद्वेलाश्च बभूवुस्ते महाकल्लोलसङ्कुलाः ॥ 232॥ ततस्तु भैरवो लोकान् भीषयन्नखिलानपि । प्रणम्य मामुवाचेदं वचनं विनयान्वितः ॥ 233॥ भैरव उवाच \- शम्भो किं करवाण्यद्य कार्यं ते किमुपस्थितम् । शोषणीयाः सुमुद्राः किं क्षणेनैवाद्य लीलया ॥ 234॥ किं वा कुलाचलाः सर्वे भक्षणीयास्त्वदाज्ञया । नस्मीभूताश्च कर्तव्या देवाः सर्वे किमीश्वर ॥ 235॥ किं भस्मसादुपैत्वीश सशैलवनकानना । पृथिवी सनदी वा मामाज्ञापयतु शङ्कर ॥ 236॥ मा विलम्बं कुरुष्वेश किं विलम्बेन शङ्कर । त्वत्प्रसादेन सर्वेषां नाशकश्च भवाम्यहम् ॥ 237॥ मयोग्रतररूपेण तूष्णीं स्थातुं न शक्यते । देवोत्तम महादेव हराज्ञापय मां विभुम् ॥ 238॥ एवमुक्तो भैरवेण प्रणतश्च मुहुर्मुहुः । तदा ब्रह्मशिरश्छेदं कुरुष्वेत्युक्तवानहम् ॥ 239॥ ततो विधिं भैरवस्तं दृष्ट्वा प्रस्फुरिताधरः । नखाग्रेणैव चिच्छेद शिरांसि च पपात सः ॥ 240॥ ततस्तस्य विधेश्च्छिन्नं प्रथमं तु शिरस्तदा । जगाम नागनिलयं प्रलपन्सत्वरं शिवे ॥ 241॥ तदा तस्य शिरो दृष्ट्वा ब्रह्मणः फणिराट् तदा । विस्मितो मुक्तिमेतस्य शिरश्छेदस्य कारणम् ॥ 242॥ इदं ब्रह्मशिरो नूनं मया तु परिचीयते । ब्रह्मणो न शिवादन्यः शास्ता देवेषु विद्यते ॥ 243॥ प्रायशो देवदेवस्य महादेवस्य पूजनम् । न कृतं ब्रह्मणा तस्माच्छिवेन निहतो विधिः ॥ 244॥ प्रायशो ब्रह्मणा शम्भोर्धिक्कारो वा कृतो ध्रुवम् । नन्दिकेशस्य वाऽन्यस्य शिवभक्तस्य वा ध्रुवम् ॥ 245॥ शिवं वा शिवभक्तं वा नन्दिकेशं शिवप्रियम् । यो धिक्करोति तस्येयं गतिर्भवति सर्वथा ॥ 246॥ अन्यथा ब्रह्मणोऽकाण्डे शिरश्छेदः कथं भवेत् । नायं प्रलयकालश्च ब्रह्मविष्ण्वीशनाशकः ॥ 247॥ समयः प्रलयस्यास्तु मास्तु वायं तथाप्यहम् । काशीं प्रति गमिष्यामि यत्र प्रलयभीर्न मे ॥ 248॥ महाप्रलयकालेऽपि काशीस्थो न विनश्यति । ततः काशीमहं यास्ये यत्र न प्रलयोद्भवः ॥ 249॥ दग्धा भवन्तु ब्रह्माद्या लोका दग्धा भवन्तु च । यास्येऽहं सर्वथा नित्यां काशीं माहेश्वरीं पुरीम् ॥ 250॥ इत्युक्त्वा फणिराट्च्छीघ्रं काशीं प्रति समाययौ । पाहि पाहि महादेव प्रलयादिति संवदन् ॥ 251॥ सम्प्राप्य काशीं पूतात्मा प्रहृष्टहृदयः फणी । अमन्यत तदात्मानं कृतार्थं भाग्यसंश्रयम् ॥ 252॥ दृष्ट्वा काशीं पुरीं शैवीं शैवमोक्षप्रदायिनीम् । साक्षाच्छिवस्वरूपेयं देवानामपि दुर्लभा ॥ 253॥ कृपा मयि महेशस्य सम्पूर्णा तिष्ठति ध्रुवम् । यतोऽतिदुर्लभा काशी सुलभाऽद्य ममाभवत् ॥ 254॥ अतः परं भयं नास्ति मृतेरपि मम ध्रुवम् । यतः प्राप्ता मया काशी यां मृत्युर्नैव पश्यति ॥ 255॥ ततः स रत्नपुष्पाद्यैर्विश्वेशं मां सनातनम् । सम्पूज्य नित्ययात्रादि सर्वकर्म चकार सः ॥ 256॥ आदिभैरवमभ्यर्च्य धूपदीपादिभिस्ततः । कृत्तिवासेश्वरं द्रष्टुं पुष्पपाणिरुपाययौ ॥ 257॥ श्रीकालभैरवं दृष्ट्वा भीमरूपं भयानकम् । चकम्पे मूर्च्छितः शेषः पपात पृथिवीतले ॥ 258॥ \-\- मया चोत्थापितो विष्णुस्ततः पूर्वं स उत्थितः । इन्द्रादयः स ऋषयो (?) मयैवोत्थापिताः शिवे ॥ 259॥ विष्णुरिन्द्रः फणिपतिर्देवाश्चान्ये मुनीश्वराः । ददृशुश्छिन्नशिरसं विधि तं पतितं भुवि ॥ 260॥ \-\- देवा ऊचुः \- ततो विष्णुस्सदेवेन्द्रः सऋषिः सफणिस्तथा (?) | स्तोत्रैरनेकैः स्तुत्वा च (तुष्टाव) भीमं श्रीकालभैरवम् ॥ 261॥ ॥ इति शिवरहस्यान्तर्गते काश्यां कालभैरवप्राकट्यप्रसङ्गवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 201\-261॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 11 . 201-261.. Notes: Śiva ##shiva## recounts to Pārvatī ##pArvatI##; the appearance/manifestation of the formidable Kālābhairava ##kAlabhairava## and the subsequent decapitation of Brahmā ##brahmA## who brimmed with arrogance due to his role as The Creator, and had entered Kaśī ##kAshI## questioning Viṣṇu ##viShNu## as to why He (Viṣṇu ##viShNu##) was worshiping Śiva ##shiva## - when he (Brahmā ##brahmA##) as the Creator is the only one worthy of being worshiped. As the terrifying event unfolds and Brahmā ##brahmA## has fallen unconscious; Viṣṇu ##viShNu##, along with Indra ##indra##, Ṛṣi-s ##R^iShiH## Phaṇipati ##phaNipati## (Vāsuki ##vAsuki##) collectively attempt to eulogize, pacify and appease the disgruntled and vexed Kālābhairava ##kAlabhairava##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}