% Text title : Kashyam Pitrikarmopadesham % File name : kAshyAMpitRRikarmopadesham.itx % Category : shiva, upadesha, advice, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | 194-228॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashyam Pitrikarmopadesham ..}## \itxtitle{.. kAshyAM pitR^ikarmopadesham ..}##\endtitles ## \- शिवपार्वतीसंवादे \- स्नानं कार्यं प्रयत्नेन ज्ञानवापीजले शुभे । आमद्रव्येण विधिवच्छ्राद्धं कर्तव्यमादरात् ॥ 194॥ हिरण्येनाथवा श्राद्धं कुर्यात्तद्दिन एव हि । हव्यश्यामाकनीवारयवचूर्णादिभिः क्रमात् ॥ 195॥ पिण्डदानं यथाशास्त्रं कर्तव्यं नियमेन च । पितुः पिण्डत्रयं देयं मातुरप्यादरात्तथा ॥ 196॥ अन्येषां तु यथा योग्यम्मेकैकं स्याद्यथाक्रमम् । ततः कृष्णतिलैः शुद्धैः कृत्वा तु पितृतर्पणम् ॥ 197॥ ज्ञानवापीं समभ्यर्च्य ज्ञानेशं च समर्चयेत् । विनायकान् ढुण्ढिराजं समभ्यर्च्य ततः परम् ॥ 198॥ मुक्तिमण्डपमासाद्य ध्यात्वा मामजमव्ययम् । नन्दिकेशं समभ्यर्च्य द्वारपालानपि क्रमात् ॥ 199॥ ततो मत्पूजनं कार्यं स्वशक्त्या च यथाविधि । ततो वीरेशकुण्डादौ स्नानं कृत्वा यथाक्रमम् ॥ 200॥ श्राद्धं पिण्डप्रदानादि कर्तव्यं विधिपूर्वकम् । श्राद्धावशिष्टान् द्वित्रान्वा भक्षयित्वा तिलांस्ततः ॥ 201॥ कुर्याज्जागरणं सम्यङ्निराहारेण सादरम् । ततस्तु पश्चिमे यामे पञ्चक्रोशाद्बहिर्व्रजेत् ॥ 202॥ कृत्वा शौचादिकं तत्र यथाशास्त्रं यथाविधि । ततः काश्यां समागम्य स्नात्वा तीर्थोदके शुभे ॥ 203॥ सन्ध्यादिनित्ययात्रान्तं कर्म कृत्वा यथाक्रमम् । शैवान्द्विजवरान् श्रेष्ठानाहूय शिवविग्रहान् ॥ 204॥ तेषामामन्त्रणं देयं यथाशास्त्रं यथाक्रमम् । ततः स्नात्वां विधानेन श्राद्धं कार्य प्रयत्नतः ॥ 205॥ स्वाद्वन्नैः शिवभक्तास्ते भोजनीया यथाविधि । शैवं भोक्तारमुत्कृष्टं निकटस्थमनुत्तमम् ॥ 206॥ त्यक्त्वा यः कुरुते श्राद्धं तद्व्यर्थं नात्र संशयः । अष्ट दिक्ष्वष्टतीर्थानि ज्ञानवाप्यां वसन्ति च ॥ 207॥ तेषु स्नानं यथाशास्त्रं कर्तव्यं प्रीतिपूर्वकम् । अष्टदिक्ष्वपिं कर्तव्यमेकैकत्र यथाक्रमम् ॥ 208॥ पञ्चधा श्राद्धमनघैरन्नैश्चापि यथाविधि । पूर्वदिग्भागमारम्भ्य सव्येनैव यथाक्रमम् ॥ 209॥ स्नानादि कर्तव्यमप्रमादेन सर्वथा । वेद गौरी ज्ञान धर्मं मोक्ष पुण्य कराणि च ॥ 210॥ पितृकार्याणि तीर्थानि ज्ञेयान्यष्टौ शुभानि मे । चत्वारिंशद्यथाशास्त्रं ज्ञानवापीतटे शुभे ॥ 211॥ श्राद्धानि नियमेनैव कर्तव्यानि न संशयः । एतेषु च समाप्तेषु तदनन्तरमादरात् ॥ 212॥ पञ्च श्राद्धानि कार्याणि विधिवन्मुक्तिमण्टपे । एकैकं श्राद्धमेकैकदिने कार्यं यथाक्रमम् ॥ 213॥ नै कस्मिन् दिवसेऽनेकं कर्म श्राद्धं विधीयते । श्राद्धान्येवं विधायैव ज्ञानवापीतटे शुभे ॥ 214॥ मणिकर्णितटे कुर्यात्ततः श्राद्धं यथाविधि । वीरेशकुण्डनिकटे ततः कार्यं प्रयत्नतः ॥ 215॥ तत पशुपतीशस्य कुण्डप्रान्ते मनोहरे । कालकुण्डतटे कार्यं तदनन्तरमादरात् ॥ 216॥ शिवगङ्गातटे कार्यं ततः सम्यग्यथाविधि । कार्कोटकस्यापि कुण्डे तटप्रान्ते मनोहरे ॥ 217॥ ततः पिशाचतीर्थेऽपि कर्तव्यं विधिपूर्वकम । ओङ्कारकुण्डप्रान्तेऽपि कर्तव्यं तदनन्तरम् ॥ 218॥ ततः पिलिप्पपिलाकुण्डे कर्तव्यं विधिपूर्वम् । हंसतीर्थतटे कार्यं तदनन्तरमादरात् ॥ 219॥ शक्रकुण्डेशकुण्डेऽपि तत्र कार्यं प्रयत्नतः । ततः केदारकुण्डेऽपि कर्तव्यं विधिपूर्वकम् ॥ 220॥ अर्ककुण्डे ततः कार्यं चन्द्रकूपे ततः परम् । ततः सिद्धेशकुण्डेऽपि दुर्गाकुण्डे ततः परम् ॥ 221॥ कामाक्षीकुण्डनिकटे ततः कर्तव्यमादरात् । सार्धांष्टकोटिलिङ्गानि कुण्डान्यपि वरानने ॥ 222॥ श्रीमदन्तर्गृहे रम्ये सन्ति दिव्यानि भूरिशः । अन्तर्गेहाद्बहिर्देवि लिङ्गसङ्ख्या न विद्यते ॥ 223॥ कुण्डानामपि दिव्यानां सङ्ख्या नास्त्येव सर्वथा । तेषु सर्वत्र कर्तव्यं श्राद्धं यद्यपि सर्वथा ॥ 224॥ तथापि शक्तिहीनैस्तु श्राद्धं कार्य क्वचित्क्वचित् । उक्तस्थलेषु कर्तव्यमवश्यं पितृतत्परैः ॥ 225॥ श्राद्धमन्नेन विमले यथाशास्त्रं यथाक्रमम् । उक्तस्थलेषु सर्वत्र पञ्चवारं यथाक्रमम् ॥ 226॥ श्राद्धं कर्तव्यमन्नेन सर्वथैवाप्रमादतः । अशक्तैस्तु त्रिवारं वा श्राद्धं कर्तव्यमादरात् ॥ 227॥ द्विवारमधमेनापि कर्तव्यं नात्र संशयः । श्राद्धान्येवं यथाशास्त्रं कृत्वा तदनु सादरम् ॥ 228॥ ॥ इति शिवरहस्यान्तर्गते काश्यां पितृकर्मोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | 194\-228॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 12 . 194-228.. Notes: Śiva ##shiva## details to Pārvatī ##pArvatI## about the TīrthaKṣetra ## tIrthakShetra## in Kaśī ##kAshI##, where one can perform Pitṛkarma ##pitR^ikarma##. Some Śloka-s are collated here for this webpage. Kaśī ##kAshI## harbors several TīrthaKṣetra ## tIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}