% Text title : Kashyam Vishnuvarapraptivarnanam % File name : kAshyAMviShNuvaraprAptivarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 585-602|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashyam Vishnuvarapraptivarnanam ..}## \itxtitle{.. kAshyAM viShNuvaraprAptivarNanam ..}##\endtitles ## \- shivapArvatIsaMvAde \- vaikuNThAkhyaM mahAsthAnaM sR^iShTaM pUrvaM mayA shive | tadAdhipatyaM sukhadaM tadA dattaM mayA shubhe || 585|| lokAndharmeNa satataM pAlayeti paro.aparaH | dattastadaiva santoShAdadeyo durlabho mayA || 586|| tadAnIM pUjayAmAsa kamalairamalaiH sa mAm | sahasranAmamantraistu shraddhAbhaktipuraH saram || 587|| tadbhaktidarshanA(shodhanA)rthAya tadaikaM kamalaM mayA | dUrIkR^itaM tadekonaM nAma sAhasrakasya cha || 588|| tadA vichArya kamalamadR^iShTvAsau janArdanaH | svanetrakamalenaiva nAmasa~NkhyAmapUrayat || 589|| tadAtyantamabhUtprItirmama tasminvarAnane | tato netraM mayA dattaM puNDarIkanibhaM shubham || 590|| puNDarIkAkShamityeva nAma labdhaM cha viShNunA | tena ghorataraM taptaM tapastatphalamIdR^isham || 591|| tenaiva viShNunA tatra chakraM labdhaM varAnane | sudarshanAkhyamamalaM koTisUryasamaprabham || 592|| tenaiva sarvashatrUNAM vinAshaM sa kariShyati | purA mada~NghrilekhAbhiH sR^iShTaM tachchakramuttamam || 593|| varo.anyo yAchitastena sarvalokahitAvahaH | idaM pApaharaM bhUyaH kuNDamastIti sAdaram || 594|| idaM maNigaNAkIrNaM maNikarNisamanvitam | maNikarNIti vikhyAti kuNDaM yAtu jagatprabho || 595|| atraikamajjanAdeva muktA yAntu janAH sadA | smaraNenApi pApAnAM vinAsho bhavatu prabho || 596|| yaH karoti pitR^ishrAddhametattIre manohare | yAntu tatpitaraH sarve brahmalokaM maheshvara || 597|| atra yaH shaivapuNyAtmA tanutyAgaM kariShyati | shaivaM pa~nchAkSharaM tatra sa samApnotu sha~Nkarama || 598|| tatashcha tvatprasAdena sa mokShamadhigachChatu | akleshenaiva devesha punarAvR^ittidurlabham || 599|| iti pR^iShTA varAstena sarve dattA mayA shive | tadA mandArakusumairabhUdvR^iShTirmanoharA || 600|| vaikuNThalokaM samprApya tadanu prItamAnasaH | pUjayatyeva mAM nityamabhivAdya punaH punaH || 601|| antargR^ihe vAsamananyalabhyaM labdhvA tapasyAM yadi sAvadhAnam | karoti yaH kashchana shaivavaryastasmai mayA dIyate evamiShTaH || 602|| || iti shivarahasyAntargate kAshyAM viShNuvaraprAptivarNanaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 585\-602|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 585-602.. Notes: Śiva ##shiva## narrates to Pārvatī ##pArvatI##, about the boons that were granted to Viṣṇu ##viShNu## when He had so ardently worshiped Śiva ##shiva## that He even offered one of His eyes to compensate for a missing lotus from the thousand of them that He was offering while reciting Śiva Sahasranāma ##shiva sahasranAma##. Pleased with such intense devotion, Śiva ##shiva## granted the Sudarśana cakra ##sudarshana chakra## to Viṣṇu ##viShNu##. Upon being beseeched further, Śiva ##shiva## instructed Him about merits of performing worship and rites at the Maṇikarṇikā ŚivaTīrthaKṣetra ##maNikarNikA shivatIrthakShetra##; and, mentions that anyone who breathes his/her last at while reciting the Śiva Pañcākṣara Mantra ##shiva pa~nchAkShara mantra## at Maṇikarṇikā ŚivaTīrthaKṣetra ##maNikarNikA shivatIrthakShetra## in Kaśī ##kAshI##, would be eligible for liberation. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}