श्रीकण्ठाष्टकम्

श्रीकण्ठाष्टकम्

(श्रीगरलपुरे) श्रीगणेशाय नमः ॥ यः पादपपिहिततनुः प्रकाशतां परशुरामेण । नीतः सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ १॥ यः कालं जितगर्वं कृत्वा क्षणतो मृकण्डुमुनिसूनुम् । निर्भयमकरोत्सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ २॥ कुष्ठापस्मारमुखा रोगा यत्पादसेवनात्सहसा । प्रशमं प्रयान्ति सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ ३॥ यदविद्यैव जगदिदमखिलं प्रतिभाति सत्यवत्पूर्वम् । ज्ञानात्सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ ४॥ यमिवृन्दवन्द्यचरणः कमिता धरणीधरेन्द्रतनयायाः । श्रीशादिवन्दितोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ ५॥ यो दक्षिणास्यरूपं धृत्वा विज्ञानदानकृतदीक्षः । मुग्धेभ्योऽपि स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ ६॥ अन्धोऽपि यत्करुणया चक्षुष्मान्भवति सत्वरं लोके । करुणानिधिः स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ ७॥ कपिलातटादृतगतिः कपिलादिमुनीन्द्रवन्द्यपदपद्मः । श्रीदः पायात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ ८॥ श्रीकण्ठाष्टकमेतत्पठति जनो यः कृतादरः सततम् । श्रीविद्यासदनं स प्रभवेन्नैवात्र सन्देहः ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीकण्ठाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : shrIkaNThAShTakam
% File name             : kaNThAShTakam.itx
% itxtitle              : kaNThAShTakam (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : shrIkaNThAShTakam
% Category              : aShTaka, shiva, sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Indexextra            : (Scans 1, 2)
% Latest update         : November 7, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org