श्रीकण्ठेशस्तोत्रम्

श्रीकण्ठेशस्तोत्रम्

(श्रीगरलपुर आर्द्रोत्सवे) श्रीगणेशाय नमः ॥ आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ १॥ द्रष्टृस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः । मा भीरस्त्विति शम्भो मध्येतिर्यग्गतागतैर्ब्रूषे ॥ २॥ प्रकरोति करुणयाऽऽर्द्रान् शम्भुर्नम्रानिति प्रबोधाय । धर्मोऽयं किल लोकानार्द्राङ्कुरुतेऽद्य गौरीश ॥ ३॥ आर्द्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसम्बोधकृते जनानाम् । आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥ ४॥ बाणार्चने भगवतः परमेश्वरस्य प्रीतिर्भवेन्निरुपमेति यतः पुराणैः । सम्बोध्यते परशिवस्य यथान्धकं ततः करोति बाणार्चनं जगति भक्तियुता जनालिः ॥ ५॥ यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कृपाब्धे । तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥ ६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीकण्ठेशस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : shrIkaNTheshastotram
% File name             : kaNTheshastotram.itx
% itxtitle              : kaNTheshastotram (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : shrIkaNTheshastotram
% Category              : shiva, sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Indexextra            : (Scans 1, 2)
% Latest update         : November 7, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org