% Text title : Kailasachaturdvarasthalinganamavali 4 % File name : kailAsachaturdvArasthalinganAmAvaliH4.itx % Category : shiva, shivarahasya, nAmAvalI % Location : doc\_shiva % Transliterated by : Ruma Dewan % Encoded and proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 43 - कैलासोत्तरद्वारस्थलिण्गाभिधानम् । 2-55॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasachaturdvarasthalinganamavali 4 ..}## \itxtitle{.. कैलासचतुर्द्वारस्थलिङ्गनामावलिः 4 ..}##\endtitles ## (कैलासोत्तरद्वारस्थलिङ्गनामावलिः 4) OM वामदेवेश्वराय नमः । OM गिरिकेशाय नमः । OM सुकेश्वराय नमः । OM बृहस्पतीश्वराय नमः । OM वर्धनेशाय नमः । OM पिकेश्वराय नमः । OM कोकिलेशाय नमः । OM पिचण्डेशाय नमः । OM वामकर्णेश्वराय नमः । OM आनन्देशाय नमः । OM कर्मरेशाय नमः । OM अमरेशाय नमः । OM पतीश्वराय नमः । OM वैराग्येशाय नमः । OM कल्पकेशाय नमः । OM हरिब्रह्मेश्वराय नमः । OM गणेशाय नमः । OM त्रिगुणेशाय नमः । OM ब्रह्माण्डेशाय नमः । OM शठेश्वराय नमः ॥ 20॥ OM विलासेशाय नमः । OM सुकेशेशाय नमः । OM आमकेशाय नमः । OM प्लवेश्वराय नमः । OM अन्नकोशेश्वराय नमः । OM प्राणकोशेश्वराय नमः । OM विज्ञानेशाय नमः । OM अघनाशेशाय नमः । OM आत्मेशाय नमः । OM अक्षकेश्वराय नमः । OM आहनन्येश्वराय नमः । OM मुग्धेशाय नमः । OM कोटिकेश्वराय नमः । OM निसर्पीशाय नमः । OM नामनेशाय नमः । OM आम्रेशाय नमः । OM कमठेश्वराय नमः । OM शनाशनेश्वराय नमः । OM चोरुगायेश्वराय नमः । OM कपिञ्जलेश्वराय नमः ॥ 40॥ OM कर्केशाय नमः । OM षण्डकेश्वराय नमः । OM असङ्गेशाय नमः । OM सङ्गेशाय नमः । OM ज्योतीशाय नमः । OM कारणेश्वराय नमः । OM हरिरुद्रेश्वराय नमः । OM कृपाणेशाय नमः । OM निमीश्वराय नमः । OM कनकावर्तकेशाय नमः । OM हरीशाय नमः । OM भारुणेश्वराय नमः । OM आम्रेश्वराय (अभ्रेश्वराय) नमः । OM दभ्रकेशाय नमः । OM दन्दशूकेश्वराय नमः । OM उदारेशेन्दुमौलीशाय नमः । OM मखेशाय नमः । OM सभेश्वराय नमः । OM हरिकेशाय नमः । OM किशायरेशाय नमः ॥ 60॥ OM कुद्दालेशाय नमः । OM अर्भकेश्वराय नमः । OM युवेश्वराय नमः । OM वृद्धेशाय नमः । OM दर्दुरेशाय नमः । OM ब्रसीश्वराय नमः । OM मतीश्वराय नमः । OM वनस्थेशाय नमः । OM ग्रहस्थेशाय नमः । OM अरिजेश्वराय नमः । OM सहस्रेशाय नमः । OM शतेशाय नमः । OM लक्षेशाय नमः । OM कोटिकेश्वराय नमः । OM चाषेश्वराय नमः । OM भानुकेशाय नमः । OM दन्दिरावर्तिकेश्वराय नमः । OM कस्तूरीशाय नमः । OM मदन्तीशाय नमः । OM मनस्वीशाय नमः ॥ 80॥ OM अर्बुदेश्वराय नमः । OM ऐरावतेश्वराय नमः । OM तञ्जेशाय नमः । OM लिन्दुकेश्वराय नमः । OM अहङ्कारेश्वराय नमः । OM भालनेत्रेश्वराय नमः । OM तथैवैलबिलेश नमः । OM कृकेशाय (क्रकेशाय) नमः । OM चरकेश्वराय (अचरकेश्वराय) नमः । OM पद्मासनेश्वराय नमः । OM वारेशाय नमः । OM तरगेश्वराय नमः । OM वटमूलेश्वराय नमः । OM त्रसन्नेशाय नमः । OM लुतीश्वराय नमः । OM नकुलेशाय नमः । OM वंशेशाय नमः । OM पद्मनेत्रेश्वराय नमः । OM उपशान्तेश्वराय नमः । OM दमेशाय नमः ॥ 100॥ OM व्रतकेश्वराय नमः । OM उलूकेशाय नमः । OM रुण्डेशाय नमः । OM कालेशाय नमः । OM कमलेश्वराय नमः । OM भगन्धरेश्वराय नमः । OM भद्रेशाय नमः । OM भरणीश्वराय नमः । OM अश्विनीशाय नमः । OM रोहिणीशाय नमः । OM पङ्कजेशाय नमः । OM अवटेश्वराय नमः । OM निधनेशाय नमः । OM ऊर्ध्वेशाय नमः । OM भस्मेशाय नमः । OM समेश्वराय नमः । OM भवेशाय नमः । OM सर्वेशाय नमः । OM वेदेशाय नमः । OM शाश्वतेश्वराय नमः ॥ 120॥ OM ज्वालेश्वराय नमः । OM सालकेशाय नमः । OM तमालेशाय नमः । OM पुण्यकेश्वराय नमः । OM उपध्येशाय नमः । OM अणिमाण्डेशाय नमः । OM सर्वरक्तेश्वराय नमः । OM शुनःपर्णेश्वराय नमः । OM मादनेशाय नमः । OM प्रथेश्वराय नमः । OM शिपिविष्टेश्वराय नमः । OM अंशेशाय नमः । OM मृगेश्वराय नमः । OM गजाननेश्वराय नमः । OM बाणेशाय नमः । OM वीरकेश्वराय नमः । OM चण्डेश्वराय नमः । OM मुण्डेशाय नमः । OM चक्रेशाय नमः । OM फणिकेश्वराय नमः ॥ 140॥ OM अनसूयेश्वराय नमः । OM गन्धमादेशाय नमः । OM ईश्वराय नमः । OM भण्डेश्वराय नमः । OM प्रजङ्घेशाय नमः । OM कालकण्ठेश्वराय नमः । OM मृत्युञ्जयेशाय नमः । OM शैलेशाय नमः । OM सारसेशाय नमः । OM अगतीश्वराय नमः । OM स्वप्नेशाय नमः । OM जाग्रतीशाय नमः । OM सुषुप्तीशाय नमः । OM अहनीश्वराय नमः । OM शितिकण्ठेश्वराय नमः । OM सूर्येशाय नमः । OM कान्तिकेश्वराय नमः । OM स्फटिकेशाय नमः । OM रुद्रेशाय नमः । OM वरदेशाय नमः ॥ 160॥ OM अनृणीश्वराय नमः । OM शार्दूलेशाय नमः । OM रभस्येशाय नमः । OM पुण्ड्रेशाय नमः । OM नटनेश्वराय नमः । OM रुद्राक्षेशाय नमः । OM कवीन्द्रेशाय नमः । OM कवचेशाय नमः । OM मणीश्वराय नमः । OM पिलिप्पिलेश्वराय नमः । OM आमर्देशाय नमः । OM द्रुणेश्वराय नमः । OM पितामहेश्वराय नमः । OM कुटिलेशाय नमः । OM झषेश्वराय नमः । OM भरतेशाय नमः । OM केसरीशाय नमः । OM चक्षुश्श्रोत्रेश्वराय नमः । OM दण्डकेशाय नमः । OM लङ्केशाय नमः ॥ 180॥ OM मणिभद्रेश्वराय नमः । OM घटोत्कचेश्वराय नमः । OM पुरेशाय नमः । OM नटेश्वराय नमः । OM करमर्देश्वराय नमः । OM तथैवाम्रातकेश्वराय नमः । OM फणिभूषेश्वराय नमः । OM रत्नभूतेश्वराय नमः । OM विडालकेश्वराय नमः । OM अणीशाय नमः । OM महतीश्वराय नमः । OM पूरुषेशायपरम्भेशौ नमः । OM गिरीशाय नमः । OM रमणीश्वराय नमः । OM कवङ्गेशाय नमः । OM करीन्द्रेशाय नमः । OM माघेशाय नमः । OM वाष्कलेश्वराय नमः । OM महानादेश्वराय नमः । OM मण्डपेशाय नमः ॥ 200॥ OM बलीश्वराय नमः । OM जरितेशाय नमः । OM रजतेशाय नमः । OM कूर्मकेशाय नमः । OM चतुर्भद्रेश्वराय नमः । OM पुष्परागेश्वराय नमः । OM गोमेदेशाय नमः । OM लवेश्वराय नमः । OM तृतीश्वराय नमः । OM क्षपेशाय नमः । OM प्रसादेशाय नमः । OM कुलेश्वराय नमः । OM वज्रेश्वराय नमः । OM क्षेत्रकेशाय नमः । OM कर्णिकारेश्वराय नमः । OM करवीरेश्वराय नमः । OM पुण्डरीकेश्वराय नमः । OM वीणापाणीश्वराय नमः । OM तन्त्रीशाय नमः । OM नागकेश्वराय नमः ॥ 220॥ OM हाहाहूह्वीश्वराय नमः । OM पयोदेशाय नमः । OM क्रथेश्वराय नमः । OM गुडसारेश्वराय नमः । OM श्वेतदानप्रदेश्वराय नमः । OM प्रदानेशाय नमः । OM शिलादेशाय नमः । OM कन्देशाय नमः । OM पददेश्वराय नमः । OM त्रिलोचनेशाय नमः । OM भाङ्क्षेशाय नमः । OM स्थूलकर्णेश्वराय नमः । OM प्रकटेशाय नमः । OM धारकेशाय नमः । OM कोशातीतेश्वराय नमः । OM यन्त्रेश्वराय नमः । OM मन्त्रेशाय नमः । OM कनखलेश्वराय नमः । OM गर्गरेशाय नमः । OM प्रतापेशाय नमः ॥ 240॥ OM आतार्येशाय नमः । OM कुणीश्वराय नमः । OM भगीरथेश्वराय नमः । OM दिलीपेशाय नमः । OM कृतीश्वराय नमः । OM अनादीशाय नमः । OM मन्त्रविदेश्वराय नमः । OM गुणहरेश्वराय नमः । OM शङ्गेश्वराय नमः । OM पिशङ्गेशाय नमः । OM पार्येशाय नमः । OM तारणेश्वराय नमः । OM ककारेशाय नमः । OM मातृकेशाय नमः । OM कुष्टहारीश्वराय नमः । OM हारीतेशाय नमः । OM अक्षेशाय नमः । OM बकदाल्भ्येश्वराय नमः । OM लोपामुद्रेश्वराय नमः । OM सुराभाण्डेश्वराय (कुम्भजन्मेश्वराय) नमः ॥ 260॥ OM मणिहस्तीश्वराय नमः । OM चित्रध्वजेश्वराय नमः । OM रत्नध्वजेश्वराय नमः । OM कामेशाय नमः । OM रुद्रणीश्वराय नमः । OM अवन्तीशाय नमः । OM कर्पटीशाय नमः । OM ध्वजेशाय नमः । OM छत्रकेश्वराय नमः । OM देवकन्येश्वरायचैव नमः । OM नागकन्येश्वराय नमः । OM सत्येश्वराय नमः । OM सुनाथेशाय नमः । OM कुबेरेशाय नमः । OM वनेश्वराय नमः । OM पवित्रेशाय नमः । OM वलक्षेशाय नमः । OM महोक्षेशाय नमः । OM नगेश्वराय नमः । OM सुधेशाय नमः ॥ 280॥ OM विबुधेशाय नमः । OM फुल्लशौलालिकेश्वराय नमः । OM शयनेशाय नमः । OM धावतेशाय नमः । OM समासीनेश्वराय नमः । OM सर्वकामसमृद्धीश नमः । OM सच्चिदेशाय नमः । OM सुखेश्वराय नमः । OM प्रणतार्तिहरेशाय नमः । OM पञ्चगव्ये(गङ्गे)श्वराय नमः । OM पद्मनाभेश्वराय नमः । OM पञ्चवक्त्रेश्वराय नमः । OM पञ्चाक्षरेशं नमः । OM अन्देशाय नमः । OM सुदेशाय नमः । OM कौशिकेश्वराय नमः । OM आदर्शेशाय नमः । OM कालकेशाय नमः । OM कालावर्तेश्वराय नमः । OM ताम्रध्वजेश्वराय नमः ॥ 300॥ OM हंसध्वजेश्वराय नमः । OM वृषध्वजेश्वराय नमः । OM सिह्मध्वजेश्वराय नमः । OM पिच्छेश्वराय नमः । OM कुमारेशाय नमः । OM निषङ्गेशाय नमः । OM कुलीश्वराय नमः । OM ईशानेशाय नमः । OM विकर्तेशाय नमः । OM सुरभीशाय नमः । OM अणुकेश्वराय नमः । OM सारङ्गेशाय नमः । OM खङ्गकेशाय नमः । OM बन्धुरेशाय नमः । OM गमेश्वराय नमः । OM शचीश्वराय नमः । OM साधुरेशाय नमः । OM रुद्रगणेश्वराय नमः । OM साधुरेश नमः । OM रुद्रगणेश्वरः नमः ॥ 320॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गनामावलिः 4 \- कैलासोत्तरद्वारस्थलिङ्गनामावलिः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 43 \- कैलासोत्तरद्वारस्थलिङ्गाभिधानम् । 2\-55॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 43 - कैलासोत्तरद्वारस्थलिन्गाभिधानम् . 2-55.. Notes: The nāmāvalī ##nAmAvaliH ## is derived from the stotram ##stotram ## where Īśvara ##Ishvara ## lists the names of the several Śivaliṅga-s ##shivali~Nga ## around Kailāsa ##kailAsa ## in the Four Cardinal direction - among which are the Śivaliṅga-s ##shivali~Nga ## at the Northern Gate; following which, He mentions to Devī ##devI ## the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s ##shivali~Nga##. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}