कैलासलिङ्गवर्णनम् २

कैलासलिङ्गवर्णनम् २

ईश्वरः - श‍ृणु देवि प्रवक्ष्यामि गिरीन्द्रवरनन्दिनि । त्वयिगोप्यं न मे किञ्चित्त्रिषु लोकेषु विद्यते ॥ १३॥ न प्रकाश्यं त्वया देवि रहस्यं मम हृद्गतम् । तथापि त्वयि वक्ष्यामि लिङ्गाध्यायमिमं शिवे ॥ १४॥ कैलासाचलमौलिस्थं लिङ्गमण्डलमम्बिके । तज्ज्ञातुन्नैव शक्यं हि मयैव मनसा ततम् ॥ १५॥ कोटिलिङ्गाकृतिरहं तत्पूजाकल्पकोऽप्यहम् । न तानि देवमुनिभिर्गन्धर्वैः पूजितान्युमे ॥ १६॥ नामरेन्द्रवरैर्देवि श्रुतानि किमु दर्शनम् । (नमद्गणैर्वरैर्देवि श्रुतानि किमु दर्शनम्) । पूजने का कथा देवि चागम्यो मम भूधरः ॥ १७॥ तत्पश्यामि प्रसन्नेन मनसा विस्मयेन च । मदीक्षणेन सर्वेषां लिङ्गानां पूजनं भवेत् ॥ १८॥ शिवे पश्य महादेवि यावत्ते दृष्टिसन्ततिः ॥ १९॥ लिङ्गमण्डलमिदन्नगात्मजे चन्द्रखण्डललितोत्तमाङ्गकम् । कुण्डलीशसुफणाविभूषितं पापजालसुगिरीन्द्रखण्डनम् ॥ २०॥ पुण्ड्रशोभितकपालमालकं बिल्वचन्दनसुपङ्कजार्चितम् । पश्य पश्य गिरिजे नगमौलौ तोषदायकमतीव ममेष्टम् ॥ २१॥ कैलासोऽयमतीव सुन्दर महालिङ्गालयानां शिवे कोटीभिः परितो वृतो मणिगृहैस्तादृक्षलिङ्गैरपि । मालूरोत्तमशाखिशेखर शिखस्तस्याच्छपुष्पैः फलै- रानम्रछदभारपल्लवयुतैस्तद्गन्धबन्धानिलः ॥ २२॥ शिखिशिखकुलाग्रपिञ्छभारैर्मम लिङ्गालयमार्जनं सदैव । वनवेणूद्भवदावमध्यलग्नैस्सगरामोदसुधूपितं सदैव ॥ २३॥ मणिगर्भगृहोत्थरत्नदीपैस्सततन्दीपितमेव लिङ्गसङ्घम् । वनबिल्वछदपुष्पगन्धवाहैरभिनीतैश्च सुपूजितानि पश्य ॥ २४॥ पाटलपटलैश्च कर्णिकारैस्सरसोत्फुल्लसुमुल्लसप्तरागैः । अरविन्दैः कुरुविन्दवृन्दवर्णैर्नवनीलोत्पलहल्लकैस्सुफुल्लैः ॥ २५॥ सितरक्तामलवर्णशीर्यवृत्तैरतिगन्धैर्मकरन्दवृन्दलीलैः ॥ २६॥ (सितरक्तामलवर्णशीर्णवृन्तैरतिगन्धैर्मकरन्दवृन्दलीलैः) ॥ २६॥ मन्दारैरतिसुन्दरैर्मम शिवे लिङ्गालिमौलिस्सदा मल्लीफुल्लसुपुण्डरीककुमुदैस्मत्कर्णिकारैश्शिवे । सञ्छन्नानि तरां सदाघनफलैः प्रोद्यत्सुधासारकैः नैवेद्येषु शिवे सदा सुरचितं लिङ्गाळयेषूद्यतम् ॥ २७॥ करिकरपुष्करशीकरोत्थसारैरभिषिक्तानि स्वमौलिचन्द्रसारैः । कस्तूरिकामृगमदाङ्गजघर्षणेन गन्धायितानि नगमौलिषु पश्य देवि ॥ २८॥ उत्फुल्लचामरकुलैरभिवीज्यमानं नृत्तं शिखण्डिविहितं पिकहंसरागम् । सम्पूज्य पूजितमिदं मम लिङ्गसङ्घं पापापहारि सुगतिप्रदमुत्तमञ्च ॥ २९॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासलिङ्गवर्णनम् २॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३८ - कैलासलिङ्गवर्णनम् । १३-२९॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 38 - kailAsalingavarNanam . 13-29.. Notes: Īśvara ईश्वर explains to Devī देवी about group of Śivaliṅga-s शिवलिङ्ग at Kailāsa कैलास, especially at the peak of the mountain. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasalingavarnanam 2
% File name             : kailAsalingavarNanam2.itx
% itxtitle              : kailAsaliNgavarNanam 2 (shivarahasyAntargatA)
% engtitle              : kailAsalingavarNanam 2
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 38 - kailAsaliNgavarNanam | 13-29||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org