कैलाससभासु नृत्तवर्णनम् २

कैलाससभासु नृत्तवर्णनम् २

(रत्नसभापतीश्वर शिवस्तवः २) स्कन्दः - तद्दक्षिणे रत्नलकॢप्तसदोमध्ये महेश्वरः । नृत्यत्यम्बामुदे देवस्तच्छृणुष्व मुनीश्वर ॥ ३८॥ - - गण्डान्दोलितकुण्डलीश्वरमहाश्रीकुण्डलं ताण्डवे पाण्डित्यं घटयन्तमण्डजमुखैश्चण्डेश्वराद्यैर्गणैः । स्तोष्यन्तं निगमान्तसारवचसामोघैरमोघैश्शिवं नृत्यन्तं रजताद्रिरत्नसदसि श्रीनीलकण्ठं भजे ॥ ३९॥ तण्डूद्दामगिरो जयन्ति सविधं श्रीकैटभारे त्यज ब्रह्मन्ब्रह्मरवांश्च संहर हरे दूरं परं सारय । इत्थं नर्तकचक्रवर्तिनिकटे नृत्योन्मुखे तादृशं नृत्यन्तं रजताद्रिरत्नसदसि पश्यामि शम्भुं सदा ॥ ४०॥ नृत्तान्दोलचलच्छिखामृतगलत्खण्डेन्दुसान्द्रोच्चये भ्राजत्पाटलमण्डलारुणलसद्वृन्दारकाणां गणे । मग्नोभुग्नवलग्ननग्ननिभृते चूडाहिवृन्दोछवस- न्नृत्यन्तं रजताद्रिरत्नसदसि पश्यामि शम्भुं सदा ॥ ४१॥ नर्तार्तस्य पदद्वयोः प्लुतिचलद्धेमाद्रिसोमार्यमा- क्ष्माशेषादिककम्पनं विदधतं नृत्यन्तमीषत्स्मितम् । देवी पश्यति शङ्करं च सुमहत्सानन्दनन्दोन्मुखं नृत्यन्तं रजताद्रिरत्नसदसि पश्यामि शम्भुं सदा ॥ ४२॥ यस्मिन्नृत्यत्वमीशे विदधति भरितानन्दसन्दोहधाम्नि भूषास्पन्दनहानिशङ्किहृदयो मन्दं विधत्ते पदम् । यो वासश्शिथिलं भवेदिति करानातन्वते निस्यदा- न्केशाकुञ्चनतः करोति भगवान्केन्दूच चक्रोत्तमौ ॥ ४३॥ नानर्ति प्रसभं प्रसन्नहृदयो रात्ने सभायां शिवः ॥ ४४॥ इत्थं राजतशैले च देवो रत्नसभान्तरे । नृत्तं वितनुते देव्याः पुरतस्सायमीश्वरः ॥ ४५॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभासु नृत्तवर्णनम् २ - रत्नसभापतीश्वर शिवस्तवः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३३ - सभासु नृत्तवर्णनम् । ३८-४५॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 38-45.. Notes: Skanda स्कन्द renders a eulogising prayer to Śiva शिव (the Sabhāpati सभापति) at Kailāsa कैलास, where He conducts His Dance Divine in the Mahāratnasabhā महारत्नसभा (Bejewelled Assembly) - which is one of the four constituent sabhā-s सभासु (assemblies), and is located in the Southern quarter. Encoded and proofread by Ruma Dewan
% Text title            : Kailasasabhasu Nrittavarnanam 2
% File name             : kailAsasabhAsunRRittavarNanam2.itx
% itxtitle              : kailAsasabhAsunRittavarNanam 2 ratnasabhApatIshvara shivastavaH 2 (shivarahasyAntargatA)
% engtitle              : kailAsasabhAsunRittavarNanam 2
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 33 - sabhAsu nRittavarNanam | 38-45||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org