कैलाससभासु नृत्तवर्णनम् ३

कैलाससभासु नृत्तवर्णनम् ३

(कलधौत(रजत)सभापतीश्वर शिवस्तवः ३) श्रीस्कन्दः - पश्चात्सभायां रजतकल्पितायां महेश्वरः । नृत्यत्यम्बा मुखं वीक्ष्य गणवृन्दसमन्वितः ॥ ४६॥ - - नृत्यन्तं हरिभूषणं विधिशिरोवृन्दालिमालालस- द्वामाङ्गाकृतिसत्स्त्रिया युतपदे केयूरशिञ्जत्स्वनम् । कट्यां सामजचर्मवस्त्रकलितं नृत्यन्तमाशावसं बद्धार्धाङ्गकलेन बालकलितोत्तंसान्वितांसा वयम् ॥ नृत्यन्तं कलधौतसारसदसि ध्यायामि नृत्तोन्मुखम् ॥ ४७॥ वाग्गुम्भान्विविधानकृत्रिममयानम्भोजजाते वद- त्यानन्दाम्बुधिमग्नचेतसि परे गोविन्दपूज्ये हरे । मन्दं मन्दमरन्दपाभिरखिले वृन्दारकाणाङ्गणे नृत्यन्तं कलधौतसारसदसि ध्यायामि नृत्तोन्मुखम् ॥ ४८॥ यस्मिन् नृत्यति जङ्गमाचरमिदं विश्वं नरीनृत्यति यस्माद्भिन्नतया नकिञ्चिदपि वै वक्तुं नशक्यं बुधैः । तादृशं नटनार्भटीकृतरुचिं भूषाहिशेषोज्वलं नृत्यन्तं कलधौतसारसदसि ध्यायामि शम्भोः पदम् ॥ ४९॥ चेतस्त्वं भज यद्गतो न पुनरावृत्तिं भजेन्मानवो यस्माच्चित्रतरं न किञ्चिदधिकं तत्तादृशन्ताण्डवम् । कुर्वन्तं करुणाम्बुधिं त्रिणयनं श्रीकालकूटोज्वलं नृत्यन्तं कलधौतसारसदसि ध्यायामि शम्भोः पदम् ॥ ५०॥ यस्मिन्भ्राम्यति बम्भ्रमीति सकलं विश्वश्चाराद्यात्मकं यस्मिन्नुत्प्लुतिमाचरत्यविकलं ब्रह्माण्डमुद्भियते । यद्भासा प्रविभान्ति भास्करनिशानाथादयस्सन्ततं नृत्यन्तं कलधौतसारसदसि ध्यायामि शम्भोः पदम् ॥ ५१॥ यस्मिन्नापतिते न शर्म लभते कूर्मोऽपि भग्नस्थिको नृत्तायासविनिर्गतोरुनयनश्रोत्रोत्थफूत्कारकः । साङ्गा सा श्रुतिरित्युपेन्द्रसदृशास्तस्याश्रयाज्जीविनः ॥ ५२॥ यस्य स्वेदजलं महोदधिरपि प्रोद्यन्मणीनां गणो रौप्याद्रौ कलधौतसारसदसि श्रीनीलकण्ठं भजे ॥ ५३॥ एवं स नृत्यतीशानः कैलासकलधौतजे । सदसि स्वैरमम्बायाः पुरतश्शशिशेखरः ॥ ५४॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभासु नृत्तवर्णनम् ३ - कलधौत(रजत)सभापतीश्वर शिवस्तवः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३३ - सभासु नृत्तवर्णनम् । ४६-५४॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 46-54.. Notes: Skanda स्कन्द renders a eulogising prayer to Śiva शिव (the Sabhāpati सभापति) at Kailāsa कैलास, where He conducts His Dance Divine in the Rajatasabhā रजतसभा (Silver Assembly) - which is one of the four constituent sabhā-s सभासु (assemblies), and is located in the Western quarter. Encoded and proofread by Ruma Dewan
% Text title            : Kailasasabhasu Nrittavarnanam 3
% File name             : kailAsasabhAsunRRittavarNanam3.itx
% itxtitle              : kailAsasabhAsunRittavarNanam 3 kaladhauta(rajata)sabhApatIshvara shivastavaH 3 (shivarahasyAntargatA)
% engtitle              : kailAsasabhAsunRittavarNanam 3
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 33 - sabhAsu nRittavarNanam | 46-54||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org