% Text title : Kailasasabhasu Nrittavarnanam 5 % File name : kailAsasabhAsunRRittavarNanam5.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 33 - sabhAsu nRittavarNanam | 64-76|| % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasasabhasu Nrittavarnanam 5 ..}## \itxtitle{.. kailAsasabhAsu nR^ittavarNanam 5 ..}##\endtitles ## (sUtakR^itaM sabhAdhIshvara shivastavaH 5) shrIsUtaH\- taTinnibhajaTArbhaTIpaTuriTIDyavAgarbhaTI\- niTAlakakR^ipIDakaM bhaja bhajAmahe dhUrjaTim | shivaM kaTataTAraTadyamakaThoratuNDArbhaTI\- chapeTivarashUlakaM karaTicharmashobhatpaTam || 64|| haTAtkR^itashaThAsuramasukhabhedakR^ittIraTa\- dvipAThasharadhAriNaM kamaThapR^iShTapAdaM shivam | bhajAmi jaTharIdhR^itatrijaganmUlapITosthita\- janArdanapaTustavaM hR^idi suniShThitaM yoginAm || 65|| kuThAravaradhAriNaM kumudanAthachUDAmaNiM kura~NgavarabhUShaNaM bhajata nIlakaNThaM sadA || 66|| utkoshakAshitamahAshivarAtakheTanIlo.achChatAchChasukarorushirodharAMsam | rakShasmR^itiprajanitApagatAdisa~nj~nApasmAramaulipadapa~NkajaniM bhajAmi || 67|| nAdotthaDambaramahADamaruprakANDamutphullapa~NkajavarAnalamIshitAram | ArAt praNemuramarA rajatAchalasthaM kekyAkhuvAhagaNapaiH parameshamevam || 68|| nandIshabhR^i~NgiriTayasmuranandikasomanandichaNDIshatuNDavarahuNDatuhuNDabhadrAH | shrIbANarAvaNagaNAnanakoTichaNDA brahmA harIshvaramukhA amarendrasa~NghanAH || 69|| stambharvidrumaputrikaughaghaTitairhaimairmahAmAtR^ikaiH bhAsvatsvAvaraNaishcha shaktibhirapi proddaNDamAyAmaye | ra~Nge sarvajagatkaraNDamakhilaM yasyekShaNAjjR^imbhate yasyaivekShaNatashcha rakShitamidaM tatraiva lInaM kShaNAt || 70|| so.apyetAdR^ishara~NgamaNDapagatassarvaishcha bhUtairvR^ito rudrANIsahito gaNeshaguhayukpArshve surendrairapi | pAthojAsnabhavena shrIdharabhavairanvAsyamAnashshivo\- rudrANIgaNapaishcha sevitapado modAnvito ra~NgagaH || 71|| IShatpAdatalAhatitruTitabhUbhAgAsahiShNutruTa\- tsphUrjatkarpaTasharmadarvidhamahAkUrmastavAmreDitam | a~NgulyagrapatattadIyapavanotkShiptasvadhAmasthira\- brahmANDaM parameshiturvijayate nR^ittaM samastAdbhutam || 72|| namrAnpANigaNAndishAvadhikR^ite svIyAnkapardAnapi vyomAnte natiku~nchitAmapi punaH pAtAlamukhyAnadhaH | lokAkhyAn samatItya svIyacharaNAnkurvannirAlambano nR^ittaM kevalamIshvaro vitanute devyagrataH kevalam || 73|| sabhAsu cha sabhApatirharihiraNyagarbhAdibhiH sanandanasanAtanairharamunandinanyAdibhiH | karAhatimahAmaNipravaramaddalAdutthitaH sutAlavarakalpanairnaTati nR^ittara~NgasthitaH || 74|| vedAdhIshvara veda eva bhagavanbhaktyA tvadIyAssabhA nauti stauti bhavantameva hi tato devaM sabhAdhIshvaram | vedo veda na vedarUpamapi te nIrUparUpaH kathaM tasmAdevamaho maheshvara sadA vAchAnivR^ittastvayi || 75|| provAchAvachanena rUpamapi te j~nAtuM na shakyaM paraiH || 76|| || iti shivarahasyAntargate mAheshvarAkhye kailAsasabhAsu nR^ittavarNanam 5 \- sUtakR^itaM sabhAdhIshvara shivastavaH || \- || shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 33 \- sabhAsu nR^ittavarNanam | 64\-76|| ## - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 64-76.. Notes: Sūta ##sUta ## renders a eulogising prayer to Śiva ##shiva ## (the Sabhādhīśvara ##sabhAdhIshvara##) at Kailāsa ##kailAsa##, where He conducts His Dance Divine, that is witnessed by Devī ##devI##, Skanda ##skanda##, Gaṇeśa ##gaNesha##, Nandi ##nandi##, Bhṛṅgi ##bhR^i~Ngi##, Riṭi ##riTi ## et al.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}