% Text title : Kailasashailaprakaravarnanam 2 % File name : kailAsashailaprAkAravarNanam2.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 15 - शैलप्राकारवर्णनम् ॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasashailaprakaravarnanam 2 ..}## \itxtitle{.. kailAsashailaprAkAravarNanam 2 ..}##\endtitles ## (कैलासशैले अष्टदिग्गोपुरवर्णनम् 2) स्कन्द उवाच \- नैरृते गोपुरं शम्भोः पञ्चलक्षप्रमाणकम् । रुद्राणां चरितैश्चैव शोभितं शिखरैरपि ॥ 1॥ बाणस्तत्र महादेवमुपास्ते गणलक्षकैः । नवरन्नसरोभूषो महाप्रासादमध्यगः ॥ 2॥ तदालयं रत्नकॢप्तं सहस्रस्तम्भमण्डितम् । तत्र बाणेश्वरागारं तेन लिङ्गं समत्तितम् ॥ 3॥ मण्डपैर्गोपुरैर्युक्तं त्रिकालं बिल्वपल्लवैः ॥ \- \- बाण उवाच \- बाणेश शम्भो हरिबाणपाणे त्वं पाहि गङ्गाधर चन्द्रचूड । विश्वेश भर्ग मदनान्तक कालकाल मामद्य शङ्कर विभो गणनाथपूज्य ॥ 4॥ भद्राणि मे संविधत्स्वाद्य शम्भो दीक्षादिदक्षाध्वरध्वंसकाव । महेशान पञ्चाननेन्दुमकृष्टैकधाम प्रभो सम्प्रसीद प्रसीद प्रसीद ॥ 5॥ \- \- स्कन्द उवाच \- इत्थं स्तौति गणेन्द्रोऽसौ बाणो बाणेश्वरं शिवम् । नैरृते गोपुरे तत्रप्रासादवरमध्यगः ॥ 6॥ अस्ताद्रिः पारियात्रश्च पश्चात्प्राकारसन्नगाः । तत्रैव गोपुरं शम्भोर्दशलक्षैकयोजनम् ॥ 7॥ पट्टिकादेववगोष्ठैश्च स्तम्भैः कुम्भैश्च कोणजैः । रुद्रावताराक्रीडाभी रचितं वृषभैर्वृतम् ॥ 8॥ तलानाञ्च सहस्रेण निर्मितञ्चित्रवेदिकम् । सुवर्णरत्नकलशैः कैलासादतिमुन्दरम् ॥ 9॥ तत्रास्ति सौधप्रवरं सहस्रस्तम्भमण्डितम् । मणिमाणिक्यखचितं दिव्यसिह्मासनैर्वृतम् ॥ 10॥ धूपदीपादिबहुलं भक्ष्यभोज्यसमन्वितम् । तत्र भृङ्गी महातेजा भस्मोद्धलितविग्रहः ॥ 11॥ त्रिपुण्ड्रविलसद्भालो मणिमाणिक्यकङ्कणः । चन्द्रार्धशेखराबद्धराजत्पिङ्गजटाधरः ॥ 12॥ सिह्मासनस्थो वरदो गन्धर्वैर्गणपैर्वृतः । वरुणादिसुदिक्पालैर्गरुडैरप्सरोगणैः ॥ 13॥ सेवितो रत्नसौधस्थो दशलक्षगणैर्वृतः । वासुकिश्शङ्कपालश्च कम्बलाश्वतरौ तथा ॥ 14॥ शेषश्च तक्षकश्चैव दैत्यनाथा नृपास्तथा । उपासते भृङ्गिरिटिश्शिवध्यानहताशुभः ॥ 15॥ तत्रास्ति गर्भभवनं प्राकारवरगोपुरम् । भृङ्गीश्वराख्यं लतल्लिङ्गं सम्पूज्य स्तौति भक्तितः ॥ 16॥ पञ्चामृतैः फलरसैः पञ्चगव्योदकैरपि । चन्दनैः पुष्पमालाभिर्बिल्वमन्दारचम्पकैः ॥ 17॥ धूपैर्दीपस्तथापुष्पैर्नैवेद्यैर्मुखवासजैः ॥ 18॥ \- \- भृङ्गी उवाच \- भृङ्गीगीश मे मनसिजस्तवपादपद्मभृङ्गो भवत्वनुदिनं सरसानुमोदः । प्राप्नोतु भक्तिमखिलां तव पादपद्मे माया तु यातु दुरितिं चरितन्तवेश ॥ 19॥ श्रीशङ्करामयहरेश्वर विश्वमूर्ते विश्वाधिकेश करसङ्गिकुरङ्गबाल । मन्दारकुन्दनवचम्पकबिल्वमाला दिव्योत्तमाङ्गदशुभुजङ्ग सुरेश पाहि ॥ 20॥ \- \- स्कन्द उवाच\- इत्थं स्तौति सदाकालं शङ्करं लोकशङ्करम् । गणानां शतलक्षैश्च स्वसमानैः परीवृतः ॥ 21॥ वायव्ये गोपुरं शम्भोः पञ्चलक्षप्रमाणतः । रुद्रावतारक्रीडाभिरन्वितम्मणिवेदिकैः ॥ 22॥ रत्नकुम्भशताकीर्णं वायुधूतपताकम् । वृषभालङ्कृतं दिव्यं तत्र सौधं महात्मनः ॥ 23॥ सहस्रस्तम्भसंयुक्तं हेमासनसमाश्रितम् । रिटिरास्ते शिवध्यानविधूताखिलहृत्तमः ॥ 24॥ भस्माभ्यक्तस्त्रिपुण्ड्राङ्को रत्नाकल्पविभूषितः । सोमार्धशेखरोद्भासिमुकुटो वायुसेवितः ॥ 25॥ द्विलक्षगणपैश्चैव रुद्रवृन्दैर्निषेवितः । तत्र गभेगृहं शन्भो रिटीशाख्यमहेशितुः ॥ 26॥ प्राकारगोपुरोपेतं धूपैर्दीपैर्मनोहरैः । जातीमल्लिकमन्दारबिल्वैरभ्यर्च्य शङ्करम् ॥ 27॥ कृताञ्जलिपुटस्स्तौतिरिटीशम्भक्तिभावितः । समुद्यत्पुलको देवं त्रिकालं लिङ्गसंस्थितम् ॥ 28॥ \- \- रिटिरुवाच \- विश्वेश विश्व मदनान्तक विश्वमूर्ते गौरीवरामरभुजङ्गफणाभिराम । गङ्गाधरान्तकरिपो प्रमथाधिनाथ पाहीश मामकधियाद्य ललामसोम ॥ 29॥ \- \- स्कन्द उवाच \- इत्थंस्तौतिरिटिर्भक्त्यारिटीशं मुदितान्तरः । ततोत्तरे च प्राकारे संस्थिताश्चकुलाचलाः ॥ 30॥ दुन्दुभिर्मन्दरो नाम्ना पर्वतो रैवतस्ततः । तत्रापि गोपुरं शम्भोर्दशलक्षोर्द्वगं स्थितम् ॥ 31॥ सहस्रतलसंयुक्तं पट्टिकावेदिकान्वितम् । रत्नशृङ्गाग्रविलसद्धूयमानपताककम् ॥ 32॥ रुद्रावतारक्रीडाभिरन्वितं वृषभैरपि । तत्रास्ति सौधप्रवरं माणिक्यतलकुट्टिमम् ॥ 33॥ सहस्रकनकस्तम्भैर्निर्मितं वनराजितम् । हेमसिह्मासनैर्युक्तं धूपगन्धानुमोदितम् ॥ 34॥ मणिप्रभाभासितञ्च तिरस्कृतनभोङ्कणम् । (मणिप्रभाभासितञ्च तिरस्कृततमोगुणम् |) कालाग्निरुद्रस्तत्रास्ते यक्षेशैच निषेवितः ॥ 35॥ भस्मरुद्राक्षवीताङ्गो मुक्तामाणिक्यभूषणः । मुकुटोद्यत्सुधाधामखण्डोज्वलितवक्त्रकः ॥ 36॥ त्रिपुण्ड्ररेखाविततभालभागमनोहरः । त्रिशूलपाणिर्वरदो हेमसिंहासनस्थितः ॥ 37॥ कुबेरेण च देवैश्च पञ्चलक्षगणैरपि । हेतिपाशमहाशूलधरैस्तैरहिमन्युभिः ॥ 38॥ तत्रागारं महेशस्य कालरुद्रेश्वरस्य च । प्राकारगोपुरयुतं धूपदीपशतावृतम् ॥ 39॥ नैवेद्यैश्चन्दनैश्चैव बिल्वमन्दारपङ्कजैः । सम्पूज्य परया भक्त्या स्तौति देवं पिनाकिनम् ॥ 40॥ \- \- कालाग्निरुद्र उवाच \- त्रियम्बक सदाशिव त्रिपुरमारकालान्तक त्रिशूलवरपाशसंयुतकराद्रिबाणासन । (त्रियम्बक सदाशिव त्रिपुरमार कालान्धका\- द्यपारसुरशत्रुहन्हरिशराद्रिबाणासन |) प्रसादजनितानन प्रकटचण्डधामागम सुधांशुकशिखण्डक सुरसनाथ मां पालय ॥ 41॥ \- \- इतिस्तौतिप्रहृष्टात्माकालरुद्रोमहेश्वरम् । तस्यप्राकारकोणेचाप्यैशान्यां दिशिसंस्थितः ॥ - - ॥ ##(shloka numbering error in source text)## वीरभद्रस्सदैवास्ते गणलक्षैः परीवृतः । तदुत्तरं हि कैलासं तत्र गोपुरमुत्तमम् ॥ 42॥ पञ्चलक्षप्रमाणेन वेदिकापट्टिकान्वितम् । सुर्वर्णरत्नखचितं कलशेश्शोभितं मुने ॥ 43॥ रुद्रावतारवृषभैश्शोभितं तन्मनोहरम् । तत्र सौधवरे कॢप्ते सहस्रस्तम्भमण्डपे ॥ 44॥ हेमरत्नचिते दिव्यहेमसिंहासन(ने)स्थितः । इशानेन च रुद्रैश्च गणलक्षसमन्वितः ॥ 45॥ भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्रपरिचिन्हितः । राजद्रत्नाङ्गदैर्युक्तो मणिरुद्राक्षहारकः ॥ 46॥ मुकुटोद्यत्सुधाधामखण्डार्धजटिलालकः । सदाशिवार्चकवरश्शूल्हस्तोहि भैरवः ॥ 47॥ तत्रैकं भवनं शम्भोर्वीरभद्रेश्वरस्य च । नवरत्नाङ्कितं दिव्यं प्राकारवरगोपुरम् ॥ 48॥ धूपामोदितदिक्चक्रं मणिद्युतिविराजितम् । तल्लिङ्गं पूज्येत्व बिल्वमन्दारचम्पकैः ॥ 49॥ दीपोपहारधूपैश्च चन्दनेनाक्षतादिभिः । स्तौति हृष्टस्त्रिकालं स तल्लिङ्गं पारमेश्वरम् ॥ 50॥ \- \- वीरभद्र उवाच \- क्षयद्वीर दक्षाध्वरध्वंसकाशावसेशान चाशाविहीनेति तुष्टः । त्वमेवासि भद्रं त्वमेवास्य भद्रं सताञ्चासतामाशु मां मोक्षयाद्य ॥ 51॥ \- \- इत्थं स्तौति सदाशम्भुं वीरभद्रो गणाग्रणीः । शैलावरणमेतद्वै शम्भोश्शिवगणाश्रयम् ॥ 52॥ दशलक्षप्रमाणेन परिधाकृतिविस्तरम् । गोपुरार्बुदकोपेतं रम्यमण्डपमण्डितम् ॥ 53॥ सहस्रनियुतस्तम्भैः कुम्भैश्चापि समन्वितम् । रम्यलिङ्गालयोत्तुरङ्गराजद्वृषभशेखरः ॥ 54॥ धगद्धगितदिक्चक्रं शैलावरणमीशितुः । व्यायामायतदीर्घञ्चाप्येतद्बोऽभिहितं मया ॥ 55॥ एवमाभ्यन्तराः कॢप्ताः प्राकारवरगोपुराः । सहस्रप्रमथाधीशैस्सप्तसागरमध्यगैः ॥ 56॥ शैलद्वीपसरिद्भिश्च निर्मितं विपिननैरपि । ध्यात्वा ध्येयमिदं विप्रगणो भवति शाङ्करः ॥ 57॥ स्कन्द उवाच \- नेव प्राकारमध्ये हरविधिहरयो नो गणा नापि वातो नो चन्द्रो न सूर्यरश्मिनिचयोनाग्नित्रयं नो सुराः । एकस्तत्र महेश्वरो विहरति स्वैरं सहाम्बो मुदा तद्वेदैरपि वक्तुमेव न भवेत्कावा कथान्यस्य हि ॥ 58॥ शरशरधिरथाङ्गं यन्तृयानं वहा वे धनुवरमथ तज्या वैरिवर्गं रथीच । हरिविधिश्रुतयः क्ष्मा पुष्पवन्तौ तथाब्धिर्नगवर उरगेन्द्रस्रैपुरं श्रीमहेशः ॥ 59॥ निश्वासश्रुतिरेक एव भगवानास्ते सहाम्बो भव\- स्तस्यापारविचित्रसर्गबहुळास्स्वाभाविकाश्शक्तयः । तस्यानन्दघनस्य भक्तिपरमा भावा गणास्ते द्विजा ब्रह्मेन्द्रादिमरुत्पदेषु विहितास्सक्ता महेशाचने ॥ 60॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले अष्टदिग्गोपुरवर्णनम् 2॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 15 \- शैलप्राकारवर्णनम् ॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 15 - शैलप्राकारवर्णनम् .. Notes: Skanda ##skanda ## continues to describe in detail to Jaigīṣavya ##jaigIShavya##, about the regions of Mount Kailāsa ##kailAsa shaila prAkAra ## as having also the residences of (and the Śivaliṅga-s ##shivali~Nga ## worshipped by) Bāṇa ##बाण ## (Bāṇeśvara ##बाणेश्वर ##), Bhṛṅgī ##भृङ्गी ## (Bhṛṅgīśvara ##भृङ्गीश्वर##), Riṭī ##riTI ## (Riṭīśa ##riTIsha##), Kālgnirudra ##काल्ग्निरुद्र ## (Kālarudreśvara ##कालरुद्रेश्वर##), Vīrabhadra ##वीरभद्र ## (Vīrabhadreśvara ##वीरभद्रेश्वर##) in remaining directions of the eight - Southwest onwards. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) ##shivarahasyam aMshaH\-1 (mAheshvarAkhya) ## has several descriptions about Mount Kailāsa ##kailAsa shaila ## and Śiva ##shiva##. Selected verses from some of the chapters are presented here.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}