कैलासतपश्चर्यायां शिवध्यानम्

कैलासतपश्चर्यायां शिवध्यानम्

त्रिणेत्रं नीलकण्ठञ्च राजच्चन्द्रकलाधरं ॥ १०॥ गङ्गातरङ्गविलसत्पद्ममालाविराजितम् । भस्मोद्धूलितसर्वाङ्गं जटामुकुटमण्डितम् ॥ ११॥ नागयज्ञोपवीतञ्च फणिभूषाविराजितम् । भस्मोद्धूलितसर्वाङ्गं त्रिपुण्ड्रपरिशोभितम् ॥ १२॥ उमया सहितन्देवमङ्गरागोज्वलाङ्गकम् । मन्दारकुन्ददामोद्यत्कन्धरालङ्कृतोरसम् ॥ १३॥ करिकृत्तिपटीभास्वत्कटीतटविराजितम् । फणिमौलिमहारत्नगणाञ्चितसुकुण्डलम् ॥ १४॥ हीरतारमहासारपद्मरागसुकङ्कणम् । आरक्तोरुमहापट्टराजत्पादाम्बुजद्वयम् ॥ १५॥ महार्हवसनं देवं प्रसन्नास्यं सदाशिवम् । अष्टमीसोमसङ्काशनखराजिविराजितम् ॥ १६॥ उत्फुल्लपुण्डरीकाक्षवदनं स्मरसुन्दरम् । दाडिमीबीजसङ्काशरदनावलिभूषितम् ॥ १७॥ पकबिम्बफलोदाररदमच्छदशोभितम् । नीलेन्दीवरसङ्काशमानीलारक्तलोचनम् ॥ १८॥ प्रसादसुमुखं साक्षाज्जगतां साक्षिमीश्वरम् । हरिन्मणिनिभाकारां ममाङ्कस्थाञ्च त्वामपि ॥ १९॥ दध्यौनगेन्द्रतिलकः पुष्पधम्मिल्लशोभिताम् । चाम्पेयकलिकोद्भामिदिव्यनासाविराजिताम् ॥ २०॥ उद्यत्कविनिभात्यच्छमुक्ताफलसुनासिकाम् । सीमन्तरेखासिन्दूरराजत्भालसुशोभिताम् ॥ २१॥ मणिध्वजमहाचापसन्निभभ्रूयुगोज्वलाम् । कस्तूरीतिलकोल्लासिभालभागमनोहराम् ॥ २२॥ उद्यदुत्फुल्लनीलाच्छदलरक्तदृशा युताम् । हीरसारकणात्यच्छदन्तपङ्क्तिविराजिताम् ॥ २३॥ दाडिमीपुष्पसङ्कनशाधरधारारसां शिवाम् । ताम्बूलापूरितमुखीं प्रसन्नां सस्मितामुमाम् ॥ २४॥ तपनोडुपविभ्राजत्कर्णताटङ्कमण्डिताम् । कर्णपत्रमणिव्रातभास्वन्मण्डितगण्डकाम् ॥ २५॥ कपोलपालिकादर्शधगद्धगितदिक्तटाम् । चम्पकोद्दामकह्लारयकुलाशोकनागकैः ॥ २६॥ मरुद्दमनकोद्भासिमल्लीमुल्लीसरावृताम् । वेणुमण्डलरत्नाङ्कचन्द्रखण्डशिखण्डकाम् ॥ २७॥ ग्रैवेयलग्नमणिजसरावलिलसद्गलाम् । चिन्ताकल्लोलमुक्ताच्छराजत्पदकसन्ततिम् ॥ २८॥ नवरत्नमणिभ्राजद्धीरहारोरुवक्षजाम् । सुरत्नपुष्पगुच्छाच्छधारितायतवेणिकाम् ॥ २९॥ पराकेतोत्थितापारपीतोद्यत्केतकैर्युताम् । केतकीगन्धसुभगशीतवातायिताङ्गकाम् ॥ ३०॥ त्रिभङ्गीसुभगाकारतलोदरविराजिताम् । तारास्वच्छमहावृत्तमुक्ताहारविराजिताम् ॥ ३१॥ स्फुरत्पदकरत्नाच्छकान्तिकाञ्चितदिक्तटाम् । रत्नहारमणीभास्वन्नवरत्नालिशोभिताम् ॥ ३२॥ उन्मत्तकरटीकुम्भसुवर्णाभकुचोज्वलाम् । पाटीरसारकस्तूरीचन्द्रचन्दनचर्चिताम् ॥ ३३॥ पटवासागरुभवतैलगन्धैकभासुराम् । निचोलरत्नपर्यन्तमुक्ताजाललसत्कुचाम् ॥ ३४॥ त्रिवलीललितोदारसुनाभ्युदरशोभिताम् । मृणालनालसुभगरत्नबाहुद्वयाञ्चिताम् ॥ ३५॥ नानादल(नानारत्न)चितानेकबाहुभूषणभूषिताम् । नागबन्धफणारत्नलोलितापारमौक्तिकाम् ॥ ३६॥ वङ्किकाफल्लिकाभ्राजद्रवपङ्कजशोभिताम् । मणिमाणिक्यखचितहस्तकङ्कणशोभिताम् ॥ ३७॥ रत्नाङ्गुलीयविलसन्नखपङ्क्तिविराजिताम् । महाहीराच्छफलकाङ्गुष्ठवेष्टनवेष्टिताम् ॥ ३८॥ तदङ्गुष्ठशिरोत्तुङ्गचलनात्कान्तदिक्तटाम् । सुरत्नकाञ्चीखचितनवरत्नप्रभोत्कटाम् ॥ ३९॥ तदधस्ताल्ललत्क्षुद्रघण्टारणितसुन्दराम् । दाडिमीफुल्लकुसुमकान्तिरञ्जितचेलिकाम् ॥ ४०॥ रत्नपर्यन्तसाराच्छधाराप्लुष्टकु(क)चोत्तराम् । मणिमञ्जीरशिञ्जानलग्नपादाम्बुजद्वयाम् ॥ ४१॥ पदपाथोजकाङ्गुष्ठवेष्टनाग्रोत्थगुच्छकाम् । पादाङ्गुलीयभूषाभिरालक्ताङ्कितपद्वयाम् ॥ ४२॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासतपश्चर्यायां शिवध्यानम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४४ - कैलासतपश्चर्या । १०.२-४२॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 44 - kailAsatapashcharyA . 10.2-42.. Notes: Īśvara ईश्वर narrates to Devī देवी; the Śivadhyāna shivadhyAna performed by Kailāsa कैलास during his tapaścaryā तपश्चर्या. Encoded and proofread by Ruma Dewan
% Text title            : Kailasatapashcharyayam Shiva Dhyanam
% File name             : kailAsatapashcharyAyAMshivadhyAnam.itx
% itxtitle              : shivadhyAnam kailAsatapashcharyAyAm (shivarahasyAntargatam)
% engtitle              : kailAsatapashcharyAyAM shivadhyAnam
% Category              : shiva, shivarahasya, dhyAnam
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 44 - kailAsatapashcharyA | 10.2-42||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org