कैलासवर्णनम् २

कैलासवर्णनम् २

(कैलासौपनयनम् २) स्कन्द उवाच - तदन्तरास्ति प्राकारो वैडूर्यमणिकल्पितः । राजल्ललागवृषभैर्वैडूर्यमणिकल्पितैः ॥ १॥ तत्सूत्रसङ्क्रमाक्रान्तिकाञ्चिताखिलपर्वतः । निष्टप्तरजतोद्भास्वतत्कान्त्या पीतवत्स्थितः ॥ २॥ तत्र पुष्पवनन्दिव्यन्नानारत्नगणान्वितम् । नीलगोमेदहीरैश्च पुष्परागैः प्रवालकैः ॥ ३॥ कुरुविन्दैर्मरकतैर्मुक्ताभिरभिशोभितैः । नीलोत्पलामलजलं कासारमभितस्स्थितम् ॥ ४॥ प्रवालैस्स्तबकैश्चैव कलिकोत्फुल्लपुष्पकैः । तत्तद्रत्नैश्च सङ्कल्प्तैरिन्द्रचापनिभप्रभैः ॥ ५॥ वितताच्छमणिभ्राजच्छाणोल्लीढकरप्रभैः । द्योभूमिसर्वलोकेषु तादृशं न वनं क्वचित् ॥ ६॥ सौन्दर्यसारसर्वस्वं रम्यं मञ्जुलमारुतम् । सुवर्णचम्पकोत्फुल्लधूलिकोद्यत्समीरणम् ॥ ७॥ तद्वातस्पर्शनेनापि ब्रह्मविष्णुमहेश्वराः । कृतकृत्या भवन्त्येव तदा धन्यतरास्सुराः ॥ ८॥ हरिन्मणिनिभाकारैः केक्यालम्बिततत्सुमैः । प्रफुल्लतत्सुमामोदधूलीकेलिसुगन्धिधृक् ॥ ९॥ पाटलामोदबहलमिन्दीवरगणावृतम् । भ्रमत्सारङ्गसँलूननवशाड्व(द्व)लसुन्दरम् ॥ १०॥ शष्पावृतेव भूर्भाति महामरकतोपलैः । स्वच्छन्दचमरीपुच्छवीजनोद्गीतषट्पदैः ॥ ११॥ कर्णिकारैस्स्वर्णवर्णैर्नभो याति हिरण्मयम् । शुभ्राभ्रचयसङ्काशकाशमन्दारसंयुतम् ॥ १२॥ रक्ताच्छमणिमन्दारफुल्लोकोरककैश्शुभैः । तद्गन्धबन्धुरामोदशीतबन्धुरमारुतम् ॥ १३॥ तमालसालजोदामघर्घरारावभीषणम् । आरग्वथमालोत्थफुल्लमञ्जरिशोभितम् ॥ १४॥ शुकतुण्डप्रभास्वच्छपलाशैर्गुच्छसुन्दरैः । फुल्लपुन्नागजैश्चैव सुमैस्तत्कोरकैरपि ॥ १५॥ नभो विकीर्णताराभं भाति मुक्ता इवाधिकम् । देवदारुसुमैः फुल्लैः कदम्बालम्बिगुच्छकैः ॥ १६॥ शेफालिगुच्छराताम्रैः कुब्जाम्रनिविडछदैः । कुरवामोदवकुलमञ्जरीभिर्मनोहरम् ॥ १७॥ उद्यदिन्दुकरस्वच्छगुच्छैरल्लकसल्लकैः । भल्लभल्लातकोद्दामपारिभद्रोद्भवैस्सुमैः ॥ १८॥ तमालपिप्पलीगुच्छसुमामोदितमारुतम् । उग्रगन्धायितदिशासमूहैर्मधुकोद्भवैः ॥ १९॥ प(ए)तत्सुमैश्च भूर्भाति तारा इव नभश्च्युताः । पुण्यक्षयादिवोत्तुङ्गा यथा सुकृतिनोऽफलाः ॥ २०॥ फनसोद्दाममूलस्थ फलभारावनामितम् । सुवर्णकन्तुकाकारविलसल्लिकुचैरपि ॥ २१॥ सौरभामोदपक्कोद्यच्छलाटुकुलकैरपि । उत्तुङ्गमातुलिङ्गैश्च स्थूलनिम्नोरुशाखकैः ॥ २२॥ रसगर्भरसालैश्च कम्रकाम्रजजैः फलैः । महानीलमणिप्रख्यैर्जम्बुकारञ्जकैर्वृतम् ॥ २३॥ आनम्रदाडिमोत्फुल्लसुमैस्स्फुटितत्फलैः । अङ्कोलकैश्शिरीषैश्चाप्यर्जुन भ्राजिगुच्छकैः ॥ २४॥ पक्वबिल्वफलामोदतत्सुमोद्बुद्धगन्धितम् । पतत्कपित्थनिवहस्तथैवामलकादिभिः ॥ २५॥ ईश्वरः- गिरीन्द्रशिखरस्रुतैर्हरितपीतनीलारुणैः स्रवज्झरिभरीभरैर्निखिलरीतिनिर्वासितैः । स्रवत्करटिकुम्भवत्पटुमदप्रभोऽयं गिरि- स्तमालतिलकैर्धवैस्तिलकितो गिरिर्गैरिकैः ॥ ५३॥ नगेन्द्रवरचारणैः प्रतिकृतैश्च सद्वारणैः महेङ्गुदमनोहरज्वलिततेजवल्लीगणैः । विभाति मम शैलराङ्गिरिवराङ्गकन्ये भज ॥ ५४॥ तद्बिल्वमूलपरिकल्पितरत्नवेदिमध्यस्य रत्नकमलामलकर्णिकायाम् । दृष्ट्वा गिरीन्द्रतनयाञ्चितबाहुरीश्चन्द्रोपलाकलितलिङ्गवरेषु देव्या ॥ ५५॥ समर्चयति दूर्वया हरिमणिप्रभाभातिक- प्रकृष्टतरकान्तया द्युमणिबालकान्तिप्रभौ । नवारुणसु बिल्वजैश्छदवरैर्मुहुश्शङ्करः फलैश्च रसगर्भितैर्विमलजम्बुनारङ्गकैः ॥ ५६॥ सुदाडिमवरोद्भवैर्विदलितप्रभाभासुरैः कपित्थकदलीफलै रसरसालपकैः फलैः । निवेद्य गिरिजाकरे दधति रक्तकञ्जाधिके ॥ ५७॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १९ - कैलासवर्णनम् । १-२५, ५३-५७॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 19 - kailAsavarNanam . 1-25, 53-57.. Notes: Description in this chapter is yet again about the premises of Mount Kailāsa कैलास शैल, that is Abode of Śiva शिव. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasavarnanam 2
% File name             : kailAsavarNanam2.itx
% itxtitle              : kailAsavarNanam 2 kailAsaupanayanam 2 (shivarahasyAntargatA)
% engtitle              : kailAsavarNanam 2
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 19 - kailAsavarNanam | 1-25, 53-57||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org