कैलासवर्णनम् ५

कैलासवर्णनम् ५

(कैलासशैले वृषगोपुरवर्णनम् ५) स्कन्दः - कैलासान्तरतः प्राच्यां पुष्परागविनिर्मितम् । पञ्चलक्षप्रमाणेन प्राकारवरगोपुरम् ॥ १॥ उद्यद्भानुशताधिक्यचाकचक्यमनोहरम् । पुष्परागमणिप्रोद्यद्वृषभैस्समधिष्ठितम् ॥ २॥ प्राकारं लक्षमानेन मनसा शूलिना कृतम् । रुद्रावतारचरितैर्वेदिकापट्टिकान्वितम् ॥ ३॥ राजद्वृषभकुम्भाग्रदोधूयितपताककम् । पुष्परागमणिज्योतितिरस्कृतशशिद्युति ॥ ४॥ तत्रैवान्तर्महारत्नगर्भमण्डपमुत्तमम् । स्तम्भैश्च दशसाहस्रैस्समुन्नतिमनोहरम् ॥ ५॥ शिखाभिर्मणिकॢप्ताभिर्वलिभिश्चुम्बिताम्बरम् । नानारत्नमहावेदिपीठविद्रुमपुत्रिकैः ॥ ६॥ शोभितं रत्नगुच्छाच्छ मालालम्बितपीठकम् । तत्र सिह्मासने दिव्ये नवरत्नगणैश्चिते ॥ ७॥ धूपदीपादिबहुले मुक्तामालापरिष्कृते । वितानद्योतिदिक्चक्रे नानारुद्रगणैर्युते ॥ ८॥ षष्टिसाहस्रसङ्ख्याकैरहिमन्युभिरुद्धते । त्रिपुण्ड्रविलसत्कालै रुद्राक्षवरभूषणैः ॥ ९॥ त्रिशूलोद्यत्करैश्शुभ्रैर्हेतिचापशरावृतैः । जटातटनिवद्धेन्दुशेखरैरिन्दुसमप्रभैः ॥ १०॥ समन्तात्सेवितो नित्यं वृषो धर्माकृतिर्महान् । धर्माधारमहापादो युगनाभोरुपादकः ॥ ११॥ सन्ध्यांशसुखुरोद्दामवर्णाश्रमकृताङ्घ्रिकः । मणिमञ्जीरनिनदनानाधर्मैकशब्दवान् ॥ १२॥ चतुर्वेदोपवेदोद्यद्वेदान्तिमतदन्तकः । पुराणन्यायमीमांसाद्वयतन्त्रोरुघण्टकः ॥ १३॥ पूर्वसिद्धान्तराद्धान्ततत्वशब्दघणाघणः । ग्रैवेयशोभितोदारघण्टाकलितकन्धरः ॥ १४॥ कैलासो जङ्गम इव श‍ृङ्गद्वयविभूषितः । सुधामण्डलजोत्तुङ्गसुपाण्डरमहाछविः ॥ १५॥ संस्थितो देवदेवस्य सन्निधौ नन्दिकेश्वरः । पञ्चलक्षप्रमाणेन गणैः (गात्रैः) कर्पूरसन्निभैः ॥ १६॥ उद्यत्सुधांशुपूर्णाङ्गो लक्षयोजनपृष्टभूः । ककुदा दशसाहस्रयोजनोन्नतवृत्तया ॥ १७॥ मुखेन त्रिंशत्साहस्रं नेत्रयोर्द्विसहस्रकम् । कर्णयोः पञ्चसाहस्रं विषाणे च सहस्रकम् ॥ १८॥ नासाविवरमुक्ताच्छनासापञ्चसहस्रकम् । सहस्रयोजनायामलेलिहानाग्रजिह्वकम् ॥ १९॥ पश्यन्ननिमिषेणैव लोचनाभ्यां महेश्वरम् । स्वपृष्टास्तृतरत्नाच्छपल्यङ्कालम्बिमौक्तिकम् ॥ २०॥ स्वनासाविवरोत्थानवातोद्भूत महागिरिम् । तद्वातोद्धूतवेलाश्च चोद्यतोद्यत्तरङ्गकाः ॥ २१॥ समुद्रास्सरितश्चैव तच्चलत्खुरदारिता । भूर्भाति कम्पिता शैलैस्सागरैश्च विलोलिता ॥ २२॥ श‍ृङ्गकोटिमणिभ्राजिमुकुटेन विराजितम् । कर्णालम्बिशशिज्योतिधवलालम्बिचामरम् ॥ २३॥ पञ्चाशल्लक्षमानेन पदैः खुरवरैर्युतम् । दशसाहस्रविस्तारैरिन्द्रनीलमणिप्रभैः ॥ २४॥ खुराघृष्टगिरिव्रातं नादमोदितकन्दरम् । सास्त्रया लम्बितास्वच्छपञ्चसाहस्त्रयोजनम् ॥ २५॥ हुंभारवमहाभीत त्रैलोक्यतलवासिनम् । कामधेनुगणैश्चैव कोटिभिः परितोवृतम् ॥ २६॥ शरच्चन्द्रप्रभाभास्वद्भिरिमौलिविदारणम् । लम्बिना वृषणेनापि शतयोजनकेन च ॥ २७॥ वालेन त्रिंशत्साहस्रयोजनेन विलम्बिना । चामराग्रमहाकेशपुच्छभारेण शोभितः ॥ २८॥ मुक्तामाणिक्यजालैश्च प्रोत्थितेन मणिप्रभः । तत्रास्ति गोपुरं शम्भोर्धामतत्र वृषेशितुः ॥ २९॥ प्राकारराजद्वृषभं तस्येष्टंलिङ्गमैश्वरम् । कामधेनूधसोद्भूतैः पयोभिरभिषिच्य च ॥ ३०॥ गन्धैर्बिल्यैश्च मन्दारैः पङ्कजैर्धूपदीपकैः । नैवेद्यैः पायसापूपताम्बूलछत्रचामरैः ॥ ३१॥ सम्पूज्यस्तौतिधर्मेशं भस्मरुद्राक्षभूषितः । मुक्तात्रिपुण्ड्रभालाङ्को शशिधृक्छृङ्गयोर्द्वयोः ॥ ३२॥ पश्यन्त्संस्तौति हृष्टात्मा नादकीलितदिक्तटः ॥ ३३॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले वृषगोपुरवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २५ - कैलासवर्णने वृष(कृत)स्तुतिः । १-३३॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 25 - kailAsavarNane vRRiSha(kRRita)stutiH . 1-33.. Notes: Skanda स्कन्द describes about the residence of Vṛṣabha वृषभ (Dharma धर्म), towards the Eastern quarters of Mount Kailāsa कैलास शैल, that has predominace of Topaz - viz. Puṣparāga पुष्पराग; and mentions about the Śivaliṅga शिवलिङ्ग that He worships there. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasavarnanam 5
% File name             : kailAsavarNanam5.itx
% itxtitle              : kailAsavarNanam 5 kailAsashaile vRiShagopuravarNanam 5 (shivarahasyAntargatA)
% engtitle              : kailAsavarNanam 5
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 25 - kailAsavarNane vRiSha(kRita)stutiH | 1-33||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org