% Text title : Kailaseshvaralingapujakathanam % File name : kailAseshvaralingapUjAkathanam.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 36 - कैलासेश्वरपूजाविधानकथनम् । 1-39॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailaseshvaralingapujakathanam ..}## \itxtitle{.. kailAseshvarali~NgapUjAkathanam ..}##\endtitles ## skanda उवाच \- तल्लिङ्गजातास्सर्वेऽपि भुवनानि चतुर्दश । तल्लिङ्गजाता देवाद्या ब्रह्मविष्णुहरादयः ॥ 1॥ तल्लिङ्गे संस्थिता लोकास्सप्तद्वीपवनाकराः । प्रलयेऽपि लयं यान्ति सर्वे लोकास्सुरैस्सह ॥ 2॥ लयनाल्लिङ्गमित्युक्तं लीनं यस्मिञ्जगद्रुतम् । तस्माल्लिङ्गं मुने प्रोक्तं तत्कैलासेश्वरसञ्ज्ञितं ॥ 3॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । भूमौ तच्च महालिङ्गं प्रतिष्ठापुच्छमेवतु ॥ 4॥ एकं ब्रह्मैव तल्लिङ्गमलिङ्गमपि भूसुराः । तदेव ज्योतिषां ज्योतिस्तद्वै चेतनचेतनम् ॥ 5॥ तल्लिङ्गं सत्यमानन्दमखण्डैकरसंसदा । तल्लिङ्गदर्शने वाऽपि नवाग्गच्छति नो मनः ॥ 6॥ नेति नेति च वेदान्तैस्तल्लिङ्गं प्रतिपाद्यते । तदेव ब्रह्म त्वं विद्धि नेह नानास्ति किञ्चन ॥ 7॥ ऋतं सत्यं परं ब्रह्म तदात्मामनसोऽतिगम् । निरिन्द्रियं निष्कलङ्कमसङ्गमजरं हि तत् ॥ 8॥ प्रभुं समस्तभूतोत्थसर्वधर्मविवर्जितम् । आकाशं तदनाकाशं साकारञ्च निराकृति ॥ 9॥ कारणं कारणानाञ्च ब्रह्म तल्लिङ्गमेवहि । नामरूपातिगं शान्तं गुणातीतं गुणास्पदम् ॥ 10॥ अपाणिपादमत्यच्छमानन्दघनमद्वयम् । शिवस्य निर्गुणं रूपमदृश्यमकृतात्मभिः ॥ 11॥ तदेव व्यापकं भाति तल्लिङ्गन्तमसः परम् । तन्न वेदैश्च वेदान्तैर्गुरुभिश्श्रुतिभिस्तदा ॥ 12॥ नप्राप्यं सर्वदा सर्वैर्द्रष्टुं तच्चाप्यथा श्रितुम् । तदेव देवदेवस्य निर्गुणं रूपमद्भुतम् ॥ 13॥ निर्गुणञ्चाऽपि लोकानां दृष्टिगोचरवत्स्थितम् । तल्लिङ्गं सर्वदा शम्भुर्देव्या पूजयतिस्वयं ॥ 14॥ बाह्यैराभ्यन्तरैश्चाऽपि पूजाभिः परमेश्वरः । त्रिणेत्रो नीलकण्ठश्च चन्द्रार्धकृतशेखरः ॥ 15॥ अहम्भावादिरहितो भावाभावविवर्जितः । अहं ब्रह्मैवेदमिति यं वदन्ति नरामराः ॥ 16॥ (अहं ब्रह्मैवेदमिति तुर्यातीतोऽजरोऽमरः) ॥ 16॥ ध्यानध्येयातिगो भूत्वा स्थितस्समहिमातिगः । एवं सम्भावयन्देव्या शिवएव हि केवलः ॥ 17॥ तमः परो महादेवो देव्या सगुणनिर्गुणः । पूजां बाह्योपचाराद्यैर्मनोवाचामगोचरः ॥ 18॥ कल्पयत्येव मनसा सर्वकालेषु शङ्करः । प्रदोषेषु विशेषेण कैलासे चन्द्रशेखरः ॥ 19॥ तत्पूजां सावधानेन समाहितमनाश्शृणु । चतुर्देहातिगो भूत्वा सर्वेन्द्रियविवर्जितः ॥ 20॥ अहम्भावं परित्यज्य शिवोऽहं केवलोऽद्वयः । व्याप्येषु व्यापकश्चाहं गुणेषु निहतोस्म्यहम् ॥ 21॥ नान्तो नचादिस्सकलचाहं विश्वं सदैवहि । विश्वातीतोहमजरोऽसङ्गोऽसङ्गविवर्जितः ॥ 22॥ व्यापकोऽहं सदा पूर्णो गुणजालविवर्जितः । नीरूपो विश्वभूतात्मा देहधर्मविवर्जितः ॥ 23॥ आकाशो व्यापकश्शीर्यश्शीर्णेष्वहमवस्थितः । सत्यं ज्ञानोऽहमानन्दो बोधबोधकवर्जितः ॥ 24॥ मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ 25॥ इत्येवं भावयन्धीरो बाह्ये लिङ्गं समर्चयेत् । धृतभस्मत्रिपुण्ड्राङ्को रुद्राक्षवरभूषणः ॥ 26॥ पञ्चास्यध्याननिरतः पञ्चाक्षरपरायणः । प्राङ्मुखोदङ्मुखोवाऽपि स्थितश्चेलकुशासने ॥ 27॥ ध्यात्वा स्वहृत्पद्मसंस्थं शुद्धस्फटिकसन्निभम् । प्रसन्नास्यं त्रिणयनं त्रिपुण्ड्रपरिशोभितम् ॥ 28॥ चन्द्रार्धमुकुटं देवं नीलग्रीवमुमापतिम् । आवाहयेद्बाह्ययलिङ्गे स्फाटिके बाणधातुजे ॥ 29॥ मृल्लिङ्गे सिकतायाञ्च पूजयेत्स्थावरेऽपि च । पञ्चामृतैः पञ्चगव्यैर्नीरधारादिभिश्शिवम् ॥ 30॥ पञ्चब्रह्मैः पावमानै रुद्रैर्वेदसमुद्भवैः । अभिषिच्य प्रयत्नेन सामभिश्च महेश्वरम् ॥ 31॥ वस्त्रैरावेष्ट्य तल्लिङ्गं गन्धलेपेन लेपयेत् । अक्षताभिस्तथा रत्नगोलकैर्भूषयेच्छिवम् ॥ 32॥ बिल्वपत्रैश्च कह्लारैश्चम्पकैः करवीरकैः । पुष्पैरारण्यकैश्चैव तथान्यैश्च सुगन्धिभिः ॥ 33॥ धूपैश्च दीपैर्नैवेद्यैस्ताम्बूलैर्मणिदीपकैः । नीराजनैश्छत्रमुख्यैश्चामरैर्व्यजनैरपि ॥ 34॥ प्रणामस्तोत्रपठनैः प्रदक्षिणसुनर्तनैः । पुनः प्रदक्षिणैश्चैव पञ्चाक्षरजपैस्तथा ॥ 35॥ हृत्पद्मे सन्निवेश्येशं पूजोद्वासनमारभेत् । एवं पूजाविधानेन पूजयेत्परमेश्वरम् ॥ 36॥ एककालं द्विकालं वा त्रिकालं योऽर्चयेन्नरः । स एव लभते ज्ञानमाभ्यन्तरवरार्चनैः ॥ 37॥ कैलासेश्वरलिङ्गमेतदमलं स्वर्गापवर्गप्रदं तन्नैवाखिलवेदजालतिलकैर्ज्ञातुं न तत्पार्यते । ईशेनापि गजाननेन च मया देव्या गणेन्द्रैरपि विष्णुब्रह्महरामरैर्मुनिगणैस्तन्त्रैस्तथैवागमैः ॥ 38॥ तल्लेशायुतलेशलेशमहिमा कोट्यंशकोट्यंशकं वक्तुं श्रोतुमथेक्षितुं त्रिभुवने नास्तीति मन्ये द्विज ॥ 39॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासेश्वरलिङ्गपूजाकथनम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 36 \- कैलासेश्वरपूजाविधानकथनम् । 1\-39॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 36 - कैलासेश्वरपूजाविधानकथनम् . 1-39.. Notes: Skanda ##skanda ## describes about the Saguṇa ##saguNa ## and Nirguṇa ##nirguNa ## aspects of Śiva ##shiva##; and details about the Bāhyābhyantara pūjā ##bAhyAbhyantara pUjA ## (External and Internal worship) process of Kailāseśvaraliṅga ##कैलासेश्वरलिङ्ग##. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) ##शिवरहस्यम् अंशः\-1 (माहेश्वराख्य) ## has several descriptions about Mount Kailāsa ##kailAsa shaila ## and Śiva ##shiva##. Selected verses from some of the chapters are presented here.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}