% Text title : Kapilaprachandadiprokta Shivarchanamahima % File name : kapilaprachaNDAdiproktAshivArchanamahimA.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 40 | वावृत्तश्लोकाः ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kapilaprachandadiprokta Shivarchanamahima ..}## \itxtitle{.. कपिलप्रचण्डादिप्रोक्ता शिवार्चनमहिमा ..}##\endtitles ## कपिलः \- (इन्दिरे)शरणं याहि शङ्करं लोकशङ्करम् । स सर्वमङ्गलाकान्तो मङ्गलानि प्रयच्छति ॥ 42॥ स सर्वमङ्गलाकारः सर्वमङ्गलदायकः । मङ्गलानां स जनकोऽप्यमङ्गलहरो हरः ॥ 43॥ अमङ्गलहरे सति त्रिपुरकाननध्वंसके प्रचण्डतरपावके मदनमर्दके संस्मृते । अमङ्गलसरिद्वरप्रलय एव तावद्भवेत् समुद्रतनये सदा शुभनदीसमूहोदये ॥ 44॥ न कोऽपि जानाति शिवप्रभावमतो न तस्य स्मरणे प्रवृत्तः । अतो विनाशो भवतीति मन्ये सदा महादेवपराङ्मुखानाम् ॥ 45॥ केनापि दृष्टं न महेशरूपं शुभप्रवाहात्मकमप्रमेयम् । स्मृते शिवे चेतसि मङ्गलानि पदे पदे शोभनदानि नित्यम् ॥ 46॥ प्रचण्डः \- कैलासवासी भगवानेकस्तिष्ठति शङ्करः । तत्पूजकानामस्माकं भयं सम्भावितं च न ॥ 71॥ पूजयस्व महादेवं लिङ्गरूपिणमव्ययम् । अपारैरुपचारैस्तं भयं सन्त्यज सन्त्यज ॥ 72॥ यदा मोहेन नास्माकं शिवे भक्तिर्भविष्यति । तदा भयं भवत्येव दुःखधारा पदे पदे ॥ 73॥ येन स्मृतो महादेवः संसारात् स विमुच्यते । भयानां तत्र का वार्ता भयलेशोऽपि वा कथम् ॥ 74॥ क्रूरः \- मृत्युञ्जयाभ्यर्चनेन जयः खलु पदे पदे । अतो जयार्थं यत्नेन यजेन्मृत्युञ्जयं प्रभुम् ॥ 125॥ लक्ष्मीः \- पुनः पुनरिदं ज्ञातं शङ्कराराधनं विना । सुखं नेति विशेषेण ज्ञातमत्र न संशयः ॥ 139॥ सर्वज्ञेन ज्ञायते धर्मतत्वं योगाभ्यासात् शङ्कराराधनेन । एतत्सर्वं निश्चयेनाशु तावत् वक्तव्यं मे येन दुःखापहारः ॥ 142॥ न जाने न जाने न जाने न जाने शिवान्यं न जाने न जाने न जाने । शिवाराधनेनैव सौख्यप्रवृद्धिः शिवाराधनेनैव सम्पत्प्रवृद्धिः ॥ 323॥ सुराः यत्सामर्थ्यमपारवेदनिकरैर्न ज्ञायते सर्वथा यत्पादाम्बुजपूजया जडमतिर्वागीश्वरीवल्लभः । स्याल्लक्ष्मीरमणः शचीपतिरपि स्वादिन्दुरग्निस्तथा भानुश्चेति तमीश्वरं गिरिसुताकान्तं भजे सन्ततम् ॥ 382॥ यं भक्तामरभूरुहं सुरकुलाराध्यं च सिद्धार्चितं गन्धर्वादिसमर्थितं च परमं प्राहुस्तमेकं शिवम् । ध्यात्वा चित्तमनन्तपातककुलापाराटवीकोटरा\- पाराग्निं सुखरूपमेत्य सततं तच्चिन्तनाभ्युद्धृतम् ॥ 383॥ तं वन्दे मुहुरादरेण गिरिजावक्षोजकाश्मीरजापार\- श्रीरसरञ्जितं प्रविलसत्कस्तूरिकाचित्रितम् । तत्पाटीररसाभिरूषितमपि व्याप्तं दुकूलोत्तमैः हारापारविराजमानवपुषं जोषं प्रदोषेष्वपि ॥ 384॥ यलिङ्गादभवत् समस्तमसकृद्भूमण्डलं कुण्डली यत्कर्णोत्तमकुण्डलं मणिगणश्रीमण्डलालङ्कृतम् । तं हारोत्तममानसाम्बुजवसं श्रीकर्णिकाश्रितं श्रीकान्तार्चितपादुकं भज मनः शैलात्मजाकामुकम् ॥ 385॥ ॥ इति शिवरहस्यान्तर्गते कपिलप्रचण्डादिप्रोक्ता शिवार्चनमहिमा सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 40| वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 40. वावृत्तश्लोकाः .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}