% Text title : Kedara Kavacham % File name : kedArakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : padmapurANe karavIrakhaNDe % Latest update : September 30, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kedara Kavacham ..}## \itxtitle{.. shrIkedArakavacham ..}##\endtitles ## shrIgaNeshAya namaH | shrIravalanAthAya namaH | asya shrIravalanAthakavachastotramantrasya, brahmaNe R^iShaye namaH | shirasi | anuShTup Chandase namaH | mukhe | shrIravalanAthAya namaH | hR^idaye | raM bIjAya namaH | guhye | vaM shaktaye namaH | pAdayoH | laM kIlakAya namaH | sarvA~Nge | shrIravalanAthaprItyarthe jape viniyogaH || atha dhyAnam | keyUrAdivibhUShitaiH karatalairatnA~NkitaiH sundaraM nAnAhAravichitrapannagayutairhemAmbarairmaNDitam | hastAbhyAM dhR^itakhaDgapAtraDamarUshUlaM sadA bibhrataM vAjIvAhanadaityadarpadalanaM kedAramIshaM bhaje || atha kavacham | OM kedAraH pUrvataH pAtu chAgneyyAM ravaleshvaraH | dakShiNe vArijAkShastu nairR^ityAM rakShasUdanaH || 1|| pashchime pannageshashcha vAyavyAM daityanAshakaH | uttare uttareshashcha IshAnyAM Isha eva cha || 2|| UrdhvaM ga~NgAdharaH pAtu dharAyA~ncha trivikramaH | evaM dashadishonyasya pashchAda~NgeShu vinyaset || 3|| shikhAyAM reNukAnAtho mastake bhAlalochanaH | bhAlaM me rakSha bhagavan bhrUmadhye medinIpatiH || 4|| netrayorjyotinAthashcha karNayoH kIrtivardhanaH | kuNDalInAH kapolaucha nAsikAM vighnanAshanaH || 5|| oShThadvayo umAnAtho dantayordharaNIdharaH | jihvAyAM vedajihvashcha hanushchahanumatpriyaH || 6|| grIvAyAM nIlakaNThashcha skandhauskanda priya~NkaraH | bAhoH shastrabhR^itAM shreShTho hasteDamarUdhArakaH || 7|| hR^idayaM vishvanAthashcha udaraM me janapriyaH | nAbhiM pAtu guhAvAso kaTimadhye kapAlabhR^it || 8|| guhyeguhya nivAsashcha urUbhyAM ukShavAhanaH | jAnvorjahnu sutAdhArI ja~Nghayorja~NganodbalIn || 9|| gulphayoH gUDhakartAtmA pAdayoH padavanditaH | nakheShu romakUpeShu vyApakaH sarvasandhiShu || 10|| agrataH pAtu me khaDgI pR^iShThataH pAtu shUlavAn | pAtumAM pAtradhArIcha vAtapittakaphAdiShu || 11|| jale jaladharaH pAtu sthale sthANuH sanAtanaH | mahArNave mahAdurge agni chorabhayeShu cha || 12|| shastrakShateShu yo rakShed ratnAsuranibarhaNaH | supti pramAda vipadai rakShamAM girivAsakaH || 13|| (viShadai rakShenmAM) ya idaM kavachaM divyaM kedArasya mahAtmanaH | paThanti shR^iNvate vANI sarvapApaiH pramuchyate || 14|| iti shrIpadmapurANe karavIrakhaNDe kedArakavachaM sampUrNam || shrInAthacharaNArpaNamastu | || shubhaM bhavatu || ## Although it is mentioned in colophone that the stotra is in Padmapurana, the location is not traceable in the printed book. Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}