% Text title : Krama Stotram by Abhinavagupta % File name : kramastotram.itx % Category : shiva, abhinavagupta % Location : doc\_shiva % Author : Abhinavagupta % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description-comments : from Abhinavastotravali % Latest update : December 23, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Krama Stotram ..}## \itxtitle{.. kramastotram ..}##\endtitles ## अयं दुःखव्रातव्रतपरिगमे पारणविधि\- र्महासौख्यासारप्रसरणरसे दुर्दिनमिदम् । यदन्यन्यक्कृत्या विषमविशिखप्लोषणगुरो\- र्विभोः स्तोत्रे शाश्वत्प्रतिफलति चेतो गतभयम् ॥ 1॥ विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये । विमृष्टश्च स्वात्मा निखिलविषयज्ञानसमये तदित्थं त्वत्स्तोत्रेऽहमिह सततं यत्नरहितः ॥ 2॥ अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाक् अनामृष्टः स्वात्मेत्यपि हि न विनाऽऽमर्शनविधेः । शिवश्चासौ स्वात्मा स्फुरदखिलभावैकसरस\- स्ततोऽहं त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः ॥ 3॥ विचित्रैर्जात्यादिभ्रमणपरिपाटीपरिकरै\- रवाप्तं सार्वज्ञं हृदय यदयत्नेन भवता । तदन्तस्त्वद्वोधप्रसरसरणीभूतमहसि स्फुटं वाचि प्राप्य प्रकटय विभोः स्तोत्रमधुना ॥ 4॥ विधुन्वानो बन्धाभिमतभवमार्गस्थितिमिमां रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभिदाम् । विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात् पिबन् भावानेतान् वरद मदमत्तोऽस्मि सुखितः ॥ 5॥ भवप्राज्यैश्वर्यप्रथितबहुशक्तेर्भगवतो विचित्रं चारित्रं हृदयमधिशेते यदि ततः । कथं स्तोत्रं कुर्यादथ च कुरुते तेन सहसा शिवैकात्म्यप्राप्तौ शिवनतिरुपायः प्रथमकः ॥ 6॥ ज्वलद्रूपं भास्वत्पचनमथ दाहं प्रकटनं विमुच्यान्यद्वह्नेः किमपि घटते नैव हि वपुः । स्तुवे संविद्रश्मीन् यदि निजनिजांस्तेन स नुतो भवेन्नान्यः कश्चिद् भवति परमेशस्य विभवः ॥ 7॥ विचित्रारम्भत्वे गलितनियमे यः किल रसः परिच्छेदाभावात् परमपरिपूर्णत्वमसमम् । स्वयं भासां योगः सकलभवभावैकमयता विरुद्धैर्धर्मौघैः परचितिरनर्घोचितगुणा ॥ 8॥ इतीदृक्षै रूपैर्वरद विविधं ते किल वपु\- र्विभाति स्वांशेऽस्मिन् जगति गतभेदं भगवतः । तदेवैतत्स्तोतुं हृदयमथ गीर्बाह्यकरण\- प्रबन्धाश्च स्युर्मे सततमपरित्यक्तरभसः ॥ 9॥ तवैवैकस्यान्तः स्फुरितमहसो बोधजलधे\- (तवैकैकस्यान्तः) र्विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः । त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां शशाङ्कार्काग्नीनां युगपदुदयापायविभवाः ॥ 10॥ अतश्चित्राचित्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः शश्वद् व्रजति न विभेदं कथमपि । तदेतस्यां भूमावकुलमिति ते यत्किल पदं तदेकाग्रीभूयान्मम हृदयभूर्भैरव विभो ॥ 11॥ अमुष्मात् सम्पूर्णात् वत रसमहोल्लाससरसा\- न्निजां शक्तिं भेदं गमयसि निजेच्छाप्रसरतः । अनर्घं स्वातन्त्र्यं तव तदिदमत्यद्भुतमयीं भवच्छक्तिं स्तुन्वन् विगलितभयोऽहं शिवमयः ॥ 12॥ इदन्तावद्रूपं तव भगवतः शक्तिसरसं क्रमाभावादेव प्रसभविगलत्कालकलनम् । मनःशक्त्या वाचाप्यथ करणचक्रैर्बहिरथो घटाद्यैस्तद्रूपं युगपदधितिष्ठेयमनिशम् ॥ 13॥ क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः । (देवः) क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपां भूयासं समधिशयितुं व्यग्रहृदयः ॥ 14॥ (त्रिरूपा) परा सृष्टिर्लीना हुतवहमयी यात्र विलसत्\- (विलसेत्) परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा । हुताशेन्दुस्फारोभयविभवभाग् भैरवविभो तवेयं सृष्ट्याख्या मम मनसि नित्यं विलसतात् ॥ 15॥ विसृष्टे भावांशे बहिरतिशयास्वादविरसे यदा तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् । तदा रक्ता देवी तव सकलभावेषु ननु मां क्रियाद्रक्तापानक्रमघटितगोष्ठीगतघृणम् ॥ 16॥ बहिर्वृत्तिं हातुं चितिभुवमुदारां निवसितुं यदा भावाभेदं प्रथयसि विनष्टोर्मिचपलः । स्थितेर्नाशं देवी कलयति तदा सा तव विभो स्थितेः सांसारिक्याः कलयतु विनाशं मम सदा ॥ 17॥ जगत्संहारेण प्रशमयितुकामः स्वरभसात् स्वशङ्कातङ्काख्यं विधिमथ निषेधं प्रथयसि । इमं सृष्ट्वेत्थं त्वं पुनरपि च शङ्कां विदलयन् (यमं सृष्ट्वेत्थं) महादेवी सेयं मम भवभयं सन्दलयताम् ॥ 18॥ विलीने शङ्कौघे सपदि परिपूर्णे च विभवे गते लोकाचारे गलितविभवे शास्त्रनियमे । अनन्तं भोग्यौघं ग्रसितुमभितो लम्पटरसा विभो संसाराख्या मम हृदि भिदांशं प्रहरतु ॥ 19॥ तदित्थं देवीभिः सपदि दलिते भेदविभवे विकल्पप्राणासौ प्रविलसति मातृस्थितिरलम् । अतः संसारांशं निजहृदि विमृश्य स्थितिमयी प्रसन्ना स्यान्मृत्युप्रलयकरणी मे भगवती ॥ 20॥ तदित्थं ते तिस्रो निजविभवविस्फारणवशा\- दवाप्ताः षट्चक्रं क्रमकृतपदं शक्तय इमाः । क्रमादुन्मेषेण प्रविदधति चित्रां भुवि दशा\- मिमाभ्यो देवीभ्यः प्रवणहृदयः स्यां गतभयः ॥ 21॥ इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीं इमां बोधैकान्तद्रुतिरसमयीं चापि विदधे । तदित्थं सम्बोधद्रुतिमथ विलुप्याशुभतती\- र्यथेष्टं चाचारं भजति लसतात् सा मम हृदि ॥ 22॥ क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवी\- मवाप्तस्य स्फारं निजनिजरुचा संहरति या । इयं मार्तण्डस्य स्थितिपदयुजः सारमखिलं हठादाकर्षन्ती कृषतु मम भेदं भवभयात् ॥ 23॥ समग्रामक्षालीं क्रमविरहितामात्मनि मुहु\- र्निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा । परा दिव्यानन्दं कलयितुमुदारादरवती प्रसन्ना मे भूयात् हृदयपदवीं भूषयतु च ॥ 24॥ प्रमाणे संलीने शिवपदलसद्वैभववशा\- च्छरीरं प्राणादिर्मितकृतकमातृस्थितिमयः । यदा कालोपाधिः प्रलयपदमासादयति ते तदा देवी यासौ लसति मम सा स्ताच्छिवमयी ॥ 25॥ प्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो बहिर्लीनात्यन्तं प्रसरति समाच्छादकतया । ततोऽप्यन्तःसारे गलितरभसादक्रमतया महाकाली सेयं मम कलयतां कालमखिलम् ॥ 26॥ ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि क्रमं विच्छिद्याशु स्थितिमतिरसात्संविदधति । प्रमाणं मातारं मितिमथ समग्रं जगदिदं (मितमथ) स्थितां क्रोडीकृत्य श्रयति मम चित्तं चितिमिमाम् ॥ 27॥ अनर्गलस्वात्ममये महेशे तिष्ठन्ति यस्मिन् विभुशक्तयस्ताः । तं शक्तिमन्तं प्रणमामि देवं मन्थानसंज्ञं जगदेकसारम् ॥ 28॥ इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धान् (बन्धात्) आकर्ण्य देव यदि मे व्रजसि प्रसादम् । तेनाशु सर्वजनतां निजशासनांशु\- संशान्तिताखिलतमःपटलां विधेयाः ॥ 29॥ षट्षष्ठिनामके वर्षे नवम्यामसितेऽहनि । मयाऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ॥ 30॥ ॥ इति श्रीअभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}