% Text title : Kulirashtakam % File name : kuLIrAShTakam.itx % Category : shiva, shrIdhara-venkaTesha, aShTaka % Location : doc\_shiva % Author : Shridharavenkatesa of Tiruvisanallur or Ayyaval with respect % Latest update : November 16, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. KulirAshtakam ..}## \itxtitle{.. kuLIrAShTakam ..}##\endtitles ## tavAsyArAddhAraH kati munivarAH katyapi surAH tapasyA sannAhaiH suchiramamanovAkpathacharaiH | amIShAM keShAmapyasulabhamamuShmai padamadAH kuLIrAyodAraM shiva tava dayA sA balavatI || 1|| akartuM kartuM vA bhuvanamakhilaM ye kila bhava\- ntyalaM te pAdAnte purahara valante tava surAH | kuTIraM koTIre tvamahaha kuLIrAya kR^itavAn bhavAn vishvasyeShTe tava punaradhIShTe hi karuNA || 2|| tavArUDho mauLiM tadanadhigamavrILanamitAM chaturvaktrIM yastvachcharaNasavidhe pashyati vidheH | kuLIrasyAsyAyaM kulishabhR^idalakShyashshivabhava\- ddayA seyaM tvAmapyadharitavatI kiM na kurUtAm || 3|| shrutismR^ityabhyAso nayanichayabhUyaH parichayaH tathA tattatkarmavyasanamapi shuShkashramakR^ite | tvayi svAntaM lagnaM na yadi yadi lagnaM tadiyatA jitA kaivalyashrIH purahara kuLIro.atr gamakaH || 4|| tapobhiH prAgjanmaprakaraparinamraiH puraripo tanau yasyAM kasyAmapi sa hi bhavArtipratibhaTaH | tvayi syAddhIbandhastanuracharamA saiva charamA kuLIro brUte tanmahimapathavidvadgurunayam || 5|| dhiyo dhAnaM nAma tvayi shiva chidAnanda paramo\- nmiShatsAmrAjyashrIkuraLarabhasAkarShakutukam | kuLIreNa j~nAtaM kathamanadhigamyaM diviShadAM dayA te svachChandA prathayati na kasmai kimathavA || 6|| taduchchatvaM naichyaM tvitaraditi lokAH shiva mudhA vyavasthAmasthAne vidadhati cha nandanti cha mithaH| kuLIrastvanmauListhitimasulabhAmetya sa bhavat\- kR^ipAmuchchatvaM tadvirahamapi naichyaM prathayati || 7|| kuLIreshAkhyAtirgirishakR^ipayochchairupahR^itA taveyaM bhaktAyonnativitaraNa shrIgamanikA | bhavadbhaktyunmIlatphalagarimaTIkAsthitijuShA kuLIrasya khyAtyA jagati sahacharyA viharate || 8|| kuLIreshastotraM tvadanupadhikAnugrahabhavaM paTheyurye nityaM shR^iNuyurapi vA ye punaridam | prasAdAtte te.amI vidhuta duritAstvayyabhiratAH bhaveyurniryatnAdhigatasakalAbhIpsitaphalAH || 9|| karkaTakachandrayogaH karkaTakeshAna mUrdhni te dR^iShTaH | kAraya vR^iShTimamoghAM vAraya varShoparodhaduryogam || 10|| iti shrI shrIdharave~NkaTeshArya virachitaM kuLIrAShTakaM samAptam || ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}