कुमारकृता शिवस्तुतिः

कुमारकृता शिवस्तुतिः

कुमारः - संसार दुःखविनिवारकमिन्दुमौलिमाखण्डलादिसुरवन्दितपादमूलम् । आजानुदीर्घकरपद्मधृतोर्ध्वशूलं वन्दामहे गलतलस्थितनीलजालम् ॥ १२॥ देवाधिदेव इति शङ्कर एव वेदैः वृन्दारकैरपि तथा मुनिसिद्धवृन्दैः । यः संस्तुतो मुहुरपारगुणप्रवाहस्तं तावदादरभरैः वयमाश्रयामः ॥ १३॥ यः भाललोचन इति प्रथितः सुरेषु यश्चन्द्रखण्डललितोन्नतदीर्घमौलिः । यः सर्वदेवमुनिकिन्नरसिद्धसेव्यः तं शैलराजतनयापतिमाश्रयामः ॥ १४॥ यः सृष्टिपालनविनाशकरोऽतिशूरो गौरीविहारचतुरो मुहुरादरेण । यः कालजातभयजातनिवारकोऽपि तं नीलकण्ठमनिशं शरणं व्रजामः ॥ १५॥ अस्माभिरीश्वरपदाम्बुजरेणुगौरगौरीकराननविलोचन चिन्तनेन । नेयं वयो न वयमन्यदुपाश्रयामः प्राणप्रयाणसमयेऽपि शिवे शयामः ॥ १६॥ गौरीमनोरमणचारुभुजान्तरालकाश्मीरसारघनसाररसातिगौरम् । हारातिधीरमरुणारुणरेणुवाणीपूरातिशोणचरणाम्बुरुहं भजामः ॥ १७॥ गौरीमनोरमणचारुकराङ्घ्रिपद्मसद्भानुधावननिधानमनःप्रसादैः । अस्तावसादगिरयो गिरिराजकन्याविन्यस्तहस्तमनिशं शरणं व्रजामः ॥ १८॥ ॥ इति शिवरहस्यान्तर्गते प्रलयानलप्रति कूर्मप्रोक्तं शिवार्चनमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३७। १२-१८ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 37. 12-18 .. Proofread by Ruma Dewan
% Text title            : Kumarakrita Shiva Stuti
% File name             : kumArakRRitAshivastutiH.itx
% itxtitle              : shivastutiH kumArakRitA (shivarahasyAntargataA)
% engtitle              : kumArakRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 37 | 12-18 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org