अकारादि क्षकारान्ता कुञ्चितपादसहस्रनामावलिः

अकारादि क्षकारान्ता कुञ्चितपादसहस्रनामावलिः

अथ कुञ्चितपादसहस्रनामावलिः । ॐ अखण्डबोधाय नमः । अखण्डात्मने । अखण्डानन्दचिद्रूपाय । अगम्यमहिमाम्भोधये । अगम्याय । अगोचराय । अग्रण्ये । अग्रेवधाय । अग्रेसम्पूज्याय । अघोराय । अच्छेद्याय । अजीर्णाय । अणिमादिभुवे । अतर्क्याय । अत्युग्राय । अदीर्घाय । अद्भुतचारित्राय । अद्भुताय । अद्वयाकृतये । अद्वेष्ट्रे नमः । २० ॐ अद्वैताय नमः । अध्वनां पतये । अनणवे । अनन्तरूपाय । अनन्तशक्तये । अनर्घरत्नखचितकिरीटाय । अनहङ्कृतये । अनाकाशाय । अनावरणविज्ञानाय । अनिर्देश्याय । अनिलाय । अनुत्तमाय । अनुमन्त्रे । अनौपम्ययशोनिधये । अन्तर्यामिने । अन्नानां पतये । अन्यस्मै । अन्वेष्टव्याय । अपरिच्छेद्याय । अपरोक्षाय नमः । ४० ॐ अपर्यन्ताय नमः । अपस्मृतिन्यस्तपादाय । अप्रतिरथाय । अप्रमेयाय । अभयङ्कराय । अभिन्नाय । अमताय । अमन्यवे । अमानाय । अमानिने । अमूल्यमणिसम्भास्वत्फणीन्द्रकरकङ्कणाय । अमृताधाराय । अमृतांशवे । अमृतोद्भवाय । अमोघवैभवाय । अरण्यानां पतये । अरुणाय । अलिङ्गाय । अलेपकाय । अवट्याय नमः । ६० ॐ अवभासकाय नमः । अवर्ष्याय । अवशाय । अवार्याय । अविक्रियाय । अविशेषकाय । अव्यग्राय । अव्ययाकृतये । अव्ययाय । अव्रणाय । अशुभक्षयकृते । अश्रुताय । अस्नेहाय । अहन्त्याय । अह्रस्वाय । अक्षदाय । अक्षयाय । अक्षराय । आचार्याय । आतताविने नमः । ८० ॐ आतन्वानाय नमः । आतार्याय । आत्मकामाय । आदित्यवर्णाय । आदित्याय । आदिभूताय । आदिमाय । आनन्दवपुषे । आनन्दाय । आप्तकामाय । आभास्वराय । आलाद्याय । आव्याधिपतये । आहनन्याय । इच्छानिच्छाविरहिताय । इन्द्राय । इषुधिमते । ईश्वराणामधीश्वराय । उच्चैर्घोषाय । उदासीनाय नमः । १०० ॐ उद्दण्डताण्डवाय नमः । उपद्रष्ट्रे । ऊर्ध्वताण्डवपण्डिताय । ऊर्ध्वपदे । ऊध्वरेतसे । एकात्मने । ओषधीशाय । ककुभाय । कङ्कालाय । कदम्बकुसुमारुणाय । कन्दर्पकोटिसदृशाय । कपटवर्जिताय । कपर्दिने । कपालमालाभरणाय । कपालमालालङ्काराय । कपालिने । कम्बुकन्धराय । कमनीयनिजानन्दमुद्राञ्चितकराम्बुजाय । कमनीयाय । कमलाननाय नमः । १२० ॐ कमलेक्षणाय नमः । कराब्जधृतकालाग्नये । करिचर्माम्बरधराय । करोटिभृते । कलाधराय । कलानाथशेखराय । कलापूर्णाय । कलिनाशनाय । कलुषापहाय । कल्याणमूर्तये । कल्याणीरमणाय । कल्हारकिरणद्युतये । कवये । कक्षपाय । काट्याय । कान्ताय । कामदाय । कामपालकाय । कामारये । कामेशाय नमः । १४० ॐ कार्कोटकविभूषणाय नमः । कालकण्ठाय । कालकालाय । कालकूटविषाशनाय । कालकोविदाय । कालचक्रप्रवर्तकाय । कालनेत्रे । कालहन्त्रे । कालज्ञाय । कालातीताय । कालात्मने । कालान्तकवपुर्धराय । कालाय । कालिकानाट्यरसिकाय । कालिकानाथाय । कालीवादप्रियाय । किंशिलाय । कुङ्कुमेश्वराय । कुञ्चितैकपदाम्बुजाय । कुठारभृते नमः । १६० ॐ कुन्दपाण्डुराय नमः । कुलाद्रीशाय । कुलुञ्चानां पतये । कुशलिने । कूटस्थाय । कूप्याय । कूर्मपीठस्थाय । कूलङ्कषकृपासिन्धवे । कूल्याय । कूष्माण्डग्रहमोचकाय । कृतज्ञाय । कृताकृताय । कृतान्तकृते । कृतिने । कृतिसारज्ञाय । कृत्तिवाससे । कृत्स्नवीताय । कृपणरक्षकाय । कृपाकराय । कृशानवे नमः । १८० ॐ कृशाय नमः । कृष्णपिङ्गलाय । कृष्णाय । केलीकराय । केवलनायकाय । केवलाय । केशवाय । कैलासवासिने । कोटिकन्दर्पसौभाग्यसुन्दराय । क्रियाधाराय । गगनावासाय । गजासुरविमर्दनाय । गणसेविताय । गणस्वामिने । गणाधीशाय । गणेशाय । गतये । गतिवर्जिताय । गदाधराय । गरिष्ठाय नमः । २०० ॐ गरुडारूढाय नमः । गर्विताय । गहरेष्ठाय । गायकानुग्रहोन्मुखाय । गायकाय । गायत्रीवल्लभाय । गार्ग्याय । गार्हपत्याय । गिरिचराय । गुणातीताय । गुरवे । गुरुमूर्तये । गुहप्रियाय । गुहाशयाय । गुह्यकैःसमभिष्टुताय । गुह्यतराय । गुह्याय । गूढाय । गृत्सपतये । गृत्साय नमः । २२० ॐ गृह्याय नमः । गोपरिपालकाय । गोप्याय । गोरक्षिणे । गोष्ठ्याय । ग्रन्थित्रयविभेदनाय । घण्टामण्डलमण्डिताय । चक्रधराय । चटुलापाङ्गाय । चण्डाय । चतुर्भुजाय । चतुर्वक्त्राय । चतुष्पादाय । चिच्छक्तिलोचनानन्दकन्दलाय । चिच्छिदे । चित्केवलवपुर्धराय । चित्सभाधिपाय । चिदानन्दनटाधीशाय । चिदेकरससम्पूर्णाय । चिन्मात्राय नमः । २४० ॐ चैतन्याय नमः । जगत्पतये । जगत्स्वामिने । जगदाधाराय । जटाधराय । जटिलाय । जनार्दनाय । जन्मकर्मनिवारकाय । जन्मजरामृत्युनिवारकाय । जमदग्नये । जराहराय । जवनाय । जन्हुकन्याधराय । ज्योतिषे । ज्ञानगम्याय । ज्ञानलिङ्गाय । ज्ञानिने । णान्तनादिनामयुक्त विष्णुनम्य पदाम्बुजाय । तत्त्वबोधकाय । तत्त्वभावाय नमः । २६० ॐ तत्त्वमर्थाय नमः । तत्त्वावबोधाय । तत्त्वेशाय । तपोनिधये । तपोमयाय । तरिष्णवे । तरुणाय । तस्कराणामधीश्वराय । तस्मै । ताम्राय । तारकाय । ताराय । तिमिरापहाय । तिर्यगूर्ध्वगाय । तीक्ष्णदंष्ट्राय । तीक्ष्णेषवे । तुर्यपादाय । तृतीयाय । तोमरायुधाय । त्रिकर्त्रे नमः । २८० ॐ त्रिगुणातिगाय नमः । त्रिजगद्धेतवे । त्रिधाम्ने । त्रिपुरभैरवाय । त्रिमात्रकाय । त्रिवृद्रूपाय । त्रिस्थाय । त्र्यक्षराय । त्र्यक्षाय । त्विषीमते । दमनाय । दयानिधये । दर्शयित्रे । दहरस्थाय । दक्षाध्वरहराय । दक्षाय । दक्षिणाग्नये । दक्षिणामूर्तिरूपभृते । दातये । दान्ताय नमः । ३०० ॐ दानवान्तकाय नमः । दिगम्बराय । दिशां पतये । दीर्घपिङ्गजटजूटाय । दीर्घबाहवे । दुन्दुभ्याय । दुराचारनाशनाय । दुराधर्षाय । दुराराध्याय । दुरासदाय । दुर्मदान्तकाय । दुर्विज्ञेयाय । दुष्टदूराय । दूताय । दैव्याय । द्रष्ट्रे । धनदाधिपाय । धनाधिपाय । धन्याय । धन्वाविने नमः । ३२० ॐ धन्विने नमः । धराधिपाय । धर्मगोप्त्रे । धर्मविदां वराय । धावते । धृष्णवे । ध्यातृरूपाय । ध्यानगम्याय । ध्येयाय । नक्तञ्चराय । नगाध्यक्षाय । नटवेषमृते । नटेशाय । नन्दिनाट्यप्रियाय । नन्दिने । नमदानन्दाय । नवरसाय । नादवर्जिताय । नादान्ताय । नाद्याय नमः । ३४० ॐ नामरूपविवर्जिताय नमः । नारसिंहाय । निकटे स्थिताय । निगमानन्दाय । निचेरुकाय । नित्यबुद्धाय । नित्यशुद्धाय । निदानभुवे । नियमाय । निरङ्कुशाय । निरञ्जनाय । निरत्ययाय । निरन्तराय । निरपायाय । निराधाराय । निरानन्दाय । निरामयाय । निरालम्बाय । निराश्रयाय । निरुपाधिकाय नमः । ३६० ॐ निरंशाय नमः । निर्णिमेषाय । निर्वाणदाय । निर्विकल्पाय । निर्विकाराय । निर्विभागाय । निर्वृतिस्थाय । निर्वैराय । निव्याधिने । निशानटननिश्चलाय । निषङ्गिणे । निष्पन्दाय । नीप्याय । नैष्कर्म्यदाय । पञ्चकृत्यपरायणाय । पञ्चत्वनिर्मुक्ताय । पञ्चपूजासन्तुष्टमानसाय । पञ्चप्राणाधिपतये । पञ्चभूतप्रभवे । पञ्चयज्ञप्रियाय नमः । ३८० ॐ पञ्चवक्त्राय नमः । पञ्चाशद्वर्णरूपभृते । पटवे । पटुतराय । पतञ्जलिप्राणनाथाय । पत्तीनामधिपाय । पत्ये । पथ्याय । पदात्मकाय । परमात्मने । परमानन्दताण्डवाय । परमानन्दसागराय । परमापन्निवारकाय । परमेष्ठिने । परमोदाराय । परमोन्नताय । परात्पराय । परापरविवर्जिताय । परिचराय । परिभ्रमणताण्डवाय नमः । ४०० ॐ परोदासाय नमः । परस्मै ज्योतिषे । परस्मै तत्त्वाय । परन्तपाय । पर्ण्याय । पर्णशद्याय । पवये । पवित्राय । पशुपतये । पक्षपातविवर्जिताय । पाटलांशवे । पातकसंहर्त्रे । पापाटवीबृहद्भानवे । पारदर्शिने । पारिजातद्रुमूलगाय । पार्याय । पार्वतीदाराय । पाशिने । पुण्याय । पुण्यगोचराय नमः । ४२० ॐ पुण्यफलप्रदाय नमः । पुरजिते । पुरत्रयविहारवते । पुरद्वेषिणे । पुरन्दराय । पुरातनाय । पुरिशयाय । पुरुहूताय । पुलस्त्याय । पुष्कलाय । पुष्टानां पतये । पुष्पहासाय । पुंसे । पूर्णाय । पूर्वजाय । पूष्णे । पेशलाय । प्रकृतीशाय । प्रकृन्तानां पतये । प्रणवाय नमः । ४४० ॐ प्रतरणाय नमः । प्रतिभात्मकाय । प्रतिष्ठात्रे । प्रथिने । प्रत्यगात्मने । प्रत्यग्ब्रह्मैक्यनिश्चयाय । प्रत्ययानन्दाय । प्रत्यक्षाय । प्रद्युम्नाय । प्रणर्तनपरायणाय । प्रपञ्चोपशमाय । प्रपञ्चोल्लासनिर्मुक्ताय । प्रबुद्धाय । प्रभवाय । प्रमथाय । प्रमथेश्वराय । प्रमदार्धाङ्गाय । प्रमाणज्ञाय । प्रमाणाय । प्रमात्रे नमः । ४६० ॐ प्रमृशाभिधाय नमः । प्रवाहजाय । प्रवेगाय । प्रसन्नाय । प्राग्वर्तिने । प्राणदाय । प्राणनायकाय । प्राज्ञाय । प्रेमसागराय । प्रौढनर्तनलम्पटाय । फट्काराय । फेन्याय । बन्धविच्छेत्रे । बभ्रुवे । बभ्रुशाय । बलप्रमथनाय । बलिने । बहुविधाकाराय । बिल्मिने । बृहद्भर्गाय नमः । ४८० ॐ बृहस्पतये नमः । ब्रह्मचेतनाय । ब्रह्मणे । ब्रह्मण्याय । ब्रह्मपुच्छाय । ब्रह्मविदां वराय । ब्रह्मविद्यागुरवे । ब्रह्मविद्याप्रदाय । ब्रह्मसूत्रार्थाय । ब्रह्मज्ञाय । ब्रह्माण्डकाण्डविस्फोटमहाप्रलय ताण्डवाय । ब्रह्मिष्ठाय । ब्राह्मणात्मकाय । भक्तवत्सलाय । भक्तिमन्निधये । भगनेत्रहराय । भगवते । भद्रप्रदाय । भद्रवाहनाय । भद्राय नमः । ५०० ॐ भराय नमः । भर्गाय । भवघ्नाय । भवहेतये । भवाख्याय । भव्याय । भानुमत्कोटिकोटिभाय । भारूपाय । भावनागम्याय । भावज्ञाय । भाव्याय । भावातीताय । भावाभावविनिर्मुक्ताय । भाविताय । भिषजे । भुजङ्गभृते । भुवन्तये । भूतपतये । भूतपूर्वाय । भूतमुक्तावलीतन्तवे नमः । ५२० ॐ भूम्ने नमः । भूर्भुवोव्याहृतिप्रियाय । भृङ्गिनाट्यप्रमाणज्ञाय । भ्रमरायितनाट्यकृते । भ्राजिष्णवे । भ्रान्तिज्ञानविनाशनाय । मधवे । मदनाय । मधुरस्मिताय । मननैकपरायणाय । मनवे । मनीषिणे । मनुजाधीशाय । मनोगम्याय । मनोभर्त्रे । मनोवचोभिरग्राह्याय । मन्त्रिणे । मयस्कराय । मयोभवाय । महते नमः । ५४० ॐ महर्द्धये नमः । महसां निधये । महसे । महाकर्त्रे । महाग्रासाय । महाताण्डववैभवाय । महातात्पर्यनिलयाय । महातीर्थ्याय । महानटनलम्पटाय । महानन्दाय । महाप्रभवे । महाबिलकृतालयाय । महाभुजाय । महाभूताय । महाभोक्त्रे । महामायाय । महारुद्राय । महावीर्याय । महासेनगुरवे । महासंविन्मयाय नमः । ५६० ॐ महास्कन्दाय नमः । महिमाधाराय । महेन्द्राय । महोग्रताण्डवाभिज्ञाय । माणिभद्रार्चिताय । मानदाय । मान्त्रिकाय । मान्याय । मायानटनशिक्षकाय । मायानाटककृते । मायानाट्यविनोदज्ञाय । मायायन्त्रविमोचकाय । मायाविने । मायिने । मिथ्याप्रत्ययनाशनाय । मीढुष्टमाय । मुक्तिदाय । मुदिताननाय । मुनये । मुनीश्वराय नमः । ५८० ॐ मुष्णतां नाथाय नमः । मृकण्डुतनयप्रियाय । मृगधराय । मेध्याय । मोचकाय । मोदनीयाय । मोहविच्छेत्रे । मौनगम्याय । यजनप्रियाय । यजमानात्मने । यथाभूताय । यमाय । यशस्कराय । यशस्विने । यक्षगन्धर्ववन्दिताय । यक्षराजे । यज्ञफलदाय । यज्ञभुजे । यज्ञमूर्तये । युधिष्ठिराय नमः । ६०० ॐ योगगम्याय नमः । योगनिष्ठाय । योगयोनये । योगानन्दाय । रजोगुणविवर्जिताय । रम्याय । रविमण्डलमध्यस्थाय । राजराजेश्वराय । रातये । रात्रिञ्चरविनाशनाय । राद्धान्ताय । रुग्विमोचकाय । रुद्राक्षस्रङ्मयाकल्पाय । रूप्यनगराजनिकेतनाय । रेष्मियाय । रोहिताय । लास्यामृताब्धिलहरीपूर्णेन्दवे । लोप्याय । वज्रभृते । वज्रवर्मभृते नमः । ६२० ॐ वटुकाय नमः । वनपाय । वन्दारुजनवत्सलाय । वन्द्याय । वरदाय । वराभयप्रदाय । वराय । वरिष्ठाय । वरीयसे । वरुणात्मकाय । वरुणेश्वराय । वरूथिने । वरेण्याय । वर्याय । वर्षकाय । वर्षीयसे । वशिने । वषट्काराय । वसवे । वसुमनसे नमः । ६४० ॐ वह्निमण्डलमध्यस्थाय नमः । वागगोचराय । वागीशाय । वाच्यवाचकनिर्मुक्ताय । वाणिजाय । वामनाय । वारिवस्कृताय । वास्तुपाय । विकाररहिताय । विक्रमोन्नताय । विगतज्वराय । विगतभिये । विघ्ननेत्रे । विघ्नहन्त्रे । विघ्नेश्वराय । विजिघत्साय । वितताय । विदग्धमुग्धवेषाढ्याय । विदूरस्थाय । विद्यानिधये नमः । ६६० ॐ विद्युत्याय नमः । विद्योताय । विद्रुमप्रभाय । विद्वत्तमाय । विधये । विनोदाय । विन्ध्यदर्पविनाशनाय । विपिपासाय । विप्राय । विबुधाश्रयाय । विभवे । विभावनाय । विभावसवे । विभीषणाय । वियदादिजगत्स्रष्ट्रे । वियद्धेतवे । विरजसे । विराटहृदयपद्मस्थाय । विराडीशाय । विराण्मयाय नमः । ६८० ॐ विरामाय नमः । विरूपाय । विरूपाक्षाय । विरोचनाय । विलासिने । विवसनाय । विविधानन्ददायकाय । विव्याधिने । विशदाय । विशारदाय । विशालाक्षाय । विशोकदाय । विशोधकाय । विशाम्पतये । विश्रमाय । विश्रान्तिभुवे । विश‍ृङ्खलाय । विश्वदिग्व्यापिने । विश्वभोक्त्रे । विश्वयोनये नमः । ७०० ॐ विश्ववञ्चकाय नमः । विश्वस्यायतनाय । विश्वातीताय । विश्वाधिकाय । विषमाय । विषहाय । विष्णवे । विष्णुबाणाय । विष्वक्सेनाय । विहारिणे । विज्ञानमात्राय । वीतभयाय । वीतशोकाय । वीरप्रियाय । वीरभद्राय । वीर्यवर्धनाय । वृद्धिक्षयविनिर्मुक्ताय । वृषध्वजाय । वृक्षपतये । वेतण्डत्वक्कृताम्बराय नमः । ७२० ॐ वेतालनटनप्रीताय नमः । वेदनामयाय । वेदयोनये । वेदवेदान्तवित्तमाय । वेदवेद्याय । वेदरूपाय । वेदसंस्तुताय । वेदाङ्गाय । वेदान्तकृते । वेदार्थविदे । वेलातिलङ्घिकरुणाय । वैकुण्ठवल्लभाय । वैद्युताय । वैराग्यशेवधये । वैशन्ताय । वैश्वानरविलोचनाय । वौषट्काराय । व्याकृताय । व्याख्यामुद्रालसत्कराय । व्याघ्रचर्मधृते नमः । ७४० ॐ व्याघ्रपादप्रियाय नमः । व्याधिनाशनाय । व्यापिने । व्यापृताय । व्याप्यसाक्षिणे । व्यामोहनाशनाय । व्यासाय । व्याहृतये । व्युप्तकेशाय । व्योमकेशाय । व्योममूर्तये । व्योमाकाराय । व्रातपतये । व्राताय । शक्ताय । शक्तिपाणये । शक्तिपातकराय । शङ्गाय । शतक्रतवे । शततनवे नमः । ७६० ॐ शतानन्दाय नमः । शत्रुहराय । शन्तमाय । शमिताखिलकौतुकाय । शयानाय । शरणाय । शरण्याय । शरभाकृतये । शराय । शरोद्भवाय । शर्मदाय । शर्वाय । शष्प्याय । शान्ताय । शान्तिदाय । शाश्वताय । शासकाय । शिवङ्कराय । शिवतराय । शिवागमाय नमः । ७८० ॐ शिवाय नमः । शिष्टहृष्टाय । शीघ्रियाय । शीभ्याय । शुचिस्मिताय । शुद्धस्फटिकसङ्काशाय । शुभाकाराय । शुभ्रमूर्तये । शुष्क्याय । शूरसेनाय । शूलिने । श्यामलाप्रियाय । श्राव्याय । श्रीपतिपूजिताय । श्रीमते । श्रीमहेश्वराय । श्रीशिवानाथाय । श्रीशिवाय । श्रुतिप्रस्तुतवैभवाय । श्रुतिस्मृतिविधायकाय नमः । ८०० ॐ श्रुत्याय नमः । श्रेयसां निधये । षडक्षरसमाश्रयाय । षड्गुणैश्वर्यदायकाय । षडाधारगताय । षडूर्मिरहिताय । सकलोर्जिताय । सकृद्विभाताय । सङ्गनिर्मुक्ताय । सततोदिताय । सतामीशाय । सत्तामात्राय । सत्यकामाय । सत्यधर्मणे । सत्यवादिने । सत्यसङ्कल्पाय । सत्याय । सत्रिणे । सत्वपाय । सत्वसंस्थाय नमः । ८२० ॐ सत्वावलम्बकाय नमः । सत्स्वरूपगाय । सदसत्कोटिवर्जिताय । सदस्पतये । सदादयाय । सदाराध्याय । सदाशिवाय । सदोदिताय । सद्योजाताय । सनकादिमुनिस्तुताय । सनातनाय । सन्धात्रे । समग्रदृशे । समदृष्टये । समनीरागचेतनाय । समरप्रियाय । समशीलाय । समस्तभुवनव्यापिने । समाय । समुत्सुकाय नमः । ८४० ॐ समृद्धाय नमः । समृद्धिदाय । सरस्याय । सर्गाय । सर्वकृते । सर्वजिते । सर्वदा तुष्टाय । सर्वदाय । सर्वदारिद्र्यक्लेशनाशनाय । सर्वदुर्ग्रहाय । सर्वदृशे । सर्वद्वन्द्वक्षयकराय । सर्वपूरणाय । सर्वप्रियतमाय । सर्वभृते । सर्वमयाय । सर्वविद्यानामीशानाय । सर्वशास्त्रार्थसम्मताय । सर्वसाक्षिणे । सर्वहृत्कोशसंस्थिताय नमः । ८६० ॐ सर्वज्ञाय नमः । सर्वातीताय । सर्वात्मने । सर्वान्तरस्थाय । सर्वापद्विनिवारकाय । सर्वार्थाय । सर्वेशाय । सर्वेश्वराय । सर्वोपनिषदाशयाय । सर्वोर्ध्वसंस्थिताय । सव्यताण्डवसम्पन्नाय । सस्पिञ्जराय । सहमानाय । सहस्रदृशे । सहस्रवदनाम्बुजाय । सहस्राक्षाय । सहस्राङ्घ्रये । सहस्राक्षार्चिताय । सामगाय । सामसंस्तुताय नमः । ८८० ॐ सारतराय नमः । सारस्वतप्रदाय । साराय । साक्षिवर्जिताय । सिकत्याय । सिद्धवैभवाय । सिद्धान्ताय । सिद्धिजनकाय । सिद्धेशाय । सुकराय । सुकुमाराय । सुकृतोद्भवाय । सुखघनाय । सुखावहाय । सुखिने । सुतदाय । सुतल्पाय । सुधन्वने । सुधारूपाय । सुधिये नमः । ९०० ॐ सुनिश्चितार्थाय नमः । सुन्दराननाय । सुभ्रुवे । सुराध्यक्षाय । सुराय । सुरासुरनमस्कृताय । सुलभाय । सुव्रताय । सुषुप्तिस्थाय । सुहृद्वराय । सूताय । सूत्रभूताय । सूत्रात्मने । सूदराय । सूद्याय । सूरये । सूर्म्याय । सूर्याय । सूक्ष्मस्थूलत्ववर्जिताय । सूक्ष्मात्सूक्ष्मतराय नमः । ९२० ॐ सृकाविने नमः । सेनान्ये । सोममण्डलमध्यस्थाय । सोमाय । सौम्याय । सङ्कल्पोल्लासनिर्मुक्ताय । सङ्क्रमाय । सञ्ज्योतिषे । सन्दात्रे । सन्निकृष्टाय । सन्निविष्टाय । सम्पदालयाय । सम्पन्नाय । सम्प्रमर्दनाय । सम्प्रविष्टाय । सम्प्रवृद्धाय । सम्प्रहृष्टाय । सम्यग्दर्शनतत्पराय । संयद्वामाय । संयमस्थाय नमः । ९४० ॐ संयमीन्द्राय नमः । संराजे । संवत्सराय । संवर्ताग्न्युदराय । संविमृष्टाय । संवेत्रे । संशयच्छिदे । संशान्तसर्वसङ्कल्पाय । संसदीशाय । संस्पष्टाय । संहृदिस्थाय । साङ्ख्याय । साम्बाय । स्तव्याय । स्थपतये । स्थाणवे । स्थास्रवे । स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनाय । स्वच्छन्दाय । स्वच्छसंवित्तये नमः । ९६० ॐ स्वच्छाय नमः । स्वतन्त्रस्थाय । स्वधा । स्वप्रकाशाय । स्वभुवे । स्ववशाय । स्वस्तरवे । स्वसंवेद्याय । स्वात्मबन्धहराय । स्वात्मस्थाय । स्वानन्दैकघनाकृतये । स्वानन्याय । स्वामिने । स्वायुधाय । स्वाहारूपाय । स्वांशिताखिलाय । स्वेच्छाकलितविग्रहाय । हन्त्रे । हराय । हरिकेशाय नमः । ९८० ॐ हरित्याय नमः । हरिध्येयाय । हिताय । हिरण्मयाय । हिरण्यबाहवे । हुङ्काराय । हेतवे । हेतुदृष्टान्तनिर्मुक्ताय । हेमश्मश्रवे । हेयादेयविनिर्मुक्ताय । हेरम्बजन्मभुवे । हेलाकलितताण्डवाय । हेलाविनिर्मितजगते । ह्रींशिवाय । क्षमिणे । क्षयणाय । क्षयद्वीराय । क्षुल्लकाय । क्षेत्रपालकाय । क्षेत्राणामधिपाय नमः । १००० इति अकारादिक्षकारान्ता कुञ्चितपादसहस्रनामावलिः समाप्ता । Proofread by Aruna Narayanan
% Text title            : Akaradi Kshakaranta Kunchitapada Sahasranamavali
% File name             : kunchitapAdasahasranAmAvaliHakArAdikShakArAntA.itx
% itxtitle              : kunchitapAdasahasranAmAvaliH akArAdikShakArAntA
% engtitle              : akArAdikShakArAntA kunchitapAdasahasranAmAvaliH
% Category              : shiva, saharanAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org