% Text title : mAheshvarakavacham % File name : mAheshvarakavacham.itx % Category : kavacha, shiva % Location : doc\_shiva % Author : Traditional % Transliterated by : Nat Natarajan nat.natarajan at gmail.com % Proofread by : Nat Natarajan nat.natarajan at gmail.com, NA % Latest update : March 20, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. mAheshvarakavacham ..}## \itxtitle{.. mAheshvarakavacham ..}##\endtitles ## || atha माहेश्वरकवचम् ॥ OM नमोभगवते रुद्राय । राजोवाच । अङ्गन्यासं यदुक्तंभो महेशाक्षर संयुतम् । विधानं कीदृशं तस्य कर्तव्यं केन हेतुना ॥ 1॥ तद्वदस्व महाभाग विस्तरेण ममाग्रतः । भृगुरुवाच । कवचं महेश्वरं राजन् देवैरपि सुदुर्लभम् ॥ 2॥ यः करोति स्वगात्रेषु पूतात्मा संभवेन्नरः । कृत्वा न्यासमिमं यस्तु सङ्ग्राम प्रविशेन्नरः ॥ 3॥ न शरास्तोमरास्तस्य खड्गशक्ति परश्वधाः । प्रभवन्ति रिपोः क्वापि भवेच्छिवपराक्रमः ॥ 4॥ व्याधिग्रस्तस्तु यः कश्चित्कारयेच्चैवमार्जनम् । एकादशकुशैः साग्रैर्मुक्तोभवति नान्यथा ॥ 5॥ न भूता न पिशाचाश्च कूष्माण्डा न विनायकाः । शिवस्मरणमात्रेण न विशन्ति कलेवरे ॥ 6॥ OM नमः पञ्चवक्त्राय शशिसोमार्कनेत्राय भयार्त्तानामभयाय मम सर्वगात्ररक्षार्थे विनियोगः OM ह्रौं ह्रां ह्रं मन्त्रेणानेन वृषगोमयभस्मनाम् आमन्त्र्यललाटे तिलकमादाय पठेत् ॥ त्राहि मां देव दुष्प्रेक्ष्य शत्रूणांभयवर्धन । OM स्वच्छन्दभैरवः प्राच्यामाग्नेय्यां - शिखिलोचनः ॥ 7॥ भूतेशो दक्षिणे भागे नैरृत्यां भीमदर्शनः । वारुणे वृषकेतुश्च वायौ रक्षतु शङ्करः ॥ 8॥ दिग्वासाः सौम्यतो नित्यमैशान्यां मदनान्तकः । वामदेव ऊर्ध्वतो रक्षेदधोरक्षेत्त्रिलोचनः ॥ 9॥ पुरारिः पुरतः पातु कपर्दी पातु पृष्ठतः । विश्वेशो दक्षिणे भागे वामे कालीपतिः सदा ॥ 10॥ माहेश्वरः शिरोभागे भवो भाले सदावतु । भ्रुवोर्मध्ये महातेजास्त्रिनेत्रो नेत्रयोर्द्वयोः ॥ 11॥ पिनाकी नासिका देशे कर्णयोर्गिरिजापतिः । उग्रः कपोलतो रक्षेन्मुखदेशे महाभुजः ॥ 12॥ जिह्वायामन्धकध्वंसी दन्तान्रक्षतु मृत्युजित् । नीलकण्ठः सदाकण्ठे पृष्ठे कामाङ्गनाशनः ॥ 13॥ त्रिपुरारिः स्कन्धदेशे बाह्वोश्च चन्द्रशेखरः । हस्तिचर्मधरो हस्ते नखाङ्गुलिषु शूलभृत् ॥ 14॥ भवानीशः पातु हृदयं पातूदरकटीर्मृडः । गुदे लिङ्गे च मेढ्रे च नाभौ च प्रमथाधिपः ॥ 15॥ जङ्घोरुचरणे भीमः सर्वाङ्गेकेशवप्रियः । रोमकूपे विरूपाक्षः शब्दे स्पर्शेच योगवित् ॥ 16॥ रक्तमज्जावसामासशुक्रेवसुगणार्चितः । प्राणापानसमानेषुदानव्यानेषुधूर्ज्जटीः ॥ 17॥ रक्षाहीनन्तुयत्स्थानं वर्जितं कवचेन यत् । तत्सर्वं रक्षमे देव व्याथिदुर्गज्वरादितः ॥ 18॥ कार्यं कर्म त्विदं प्राज्ञैर्दीपं प्रज्वाल्य सर्पिषा । निवेद्य शिखिनेत्राय वारयेच्चोत्तरं मुखम् ॥ 19॥ ज्वरदाहपरिक्रान्तं तथान्यव्याधिसंयुतम् । कुशैःसंमार्ज्य समार्ज्यक्षिपेद्दीपशिखेज्वरम् ॥ 20॥ ऐकाहिकं द्व्याहिकं वा तृतीयकचतुर्थकम् । वातपित्तकफोद्भूतं सन्निपातोग्रतेजसम् ॥ 21॥ अन्यद्दुःखदुराधर्षं कर्म चाभिचारिकम् । धातुस्थं कफसंमिश्रं विषम कामसम्भवम् ॥ 22॥ भूताभिषङ्गसगर्तं भूतचेष्टादिसस्थितम् । शिवाज्ञां घोरमन्त्रेण पूर्ववृत्तं स्वयं स्मर ॥ 23॥ जहि देहं मनुष्यस्य दीपं गच्छ महाज्वर । कृत्वा तु कवचं दिव्यं सर्वव्याधिभयार्दनम् ॥ 24॥ न बाधन्ते व्याधयस्तं बालग्रहभयाश्च ये । लूताविस्फोटकं घोरशिरोर्त्तिच्छर्द्दिविग्रहम् ॥ 25॥ ##??## कामलाक्षयकासञ्च गुल्माश्मरिभगन्दरान् । शूलोन्मादञ्चहृद्रोगं यकृतं पाण्डुविद्रधिम् ॥ 26॥ अतिसारादयोरोगा डाकिनीग्रहपीडिताम् । पामाविचर्चिकाद्द्रुकुष्ठव्याधिविषार्दनम् ॥ 27॥ स्मरणान्नाशयत्याशु कवचं शूलपाणिनः । यस्तु स्मरति नित्यं वै यस्तु धारयते नरः ॥ 28॥ समुक्तः सर्वपापेभ्यो वसेच्छिवपुरे चिरम् । सख्यव्रतस्य दानस्य यज्ञस्यास्तीव शास्त्रतः ॥ 29॥ न सङ्ख्या विद्यते शम्भोः सर्वकामफलप्रदम् ॥ 30॥ श्रोतव्यं सततं भक्त्या कवचं सर्वकामिकम् । लिखितं तिष्ठते यस्य गृहे सम्यगनुत्तमम् ॥ 31॥ न तत्र कलहोद्वेगं नाकालमरणंभवेत् । नाल्पप्रजाः स्त्रियस्तत्र न दौर्भाग्यसमाश्रिताः ॥ 32॥ तस्मान्माहेश्वरं नाम कवचं सुरगणार्चितम् । श्रोतव्यं पठितव्यञ्च मन्तव्यं भावुकप्रदम् ॥ 33॥ माहेश्वरस्य कवचं सर्वव्याधिनिषूदनम् । यः पठेच्चेन्नरो नित्यं सव्रजेच्छाङ्करं पुरम् ॥ 34॥ इति श्रीमाहेश्वरकवचं सम्पूर्णम् ॥ ## Proofread by Nat Natarajan, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}