श्रीमार्गसहायलिङ्गस्तुती

श्रीमार्गसहायलिङ्गस्तुती

॥ श्रीमद् अप्पय्यदीक्षितेन्द्रैः विरचिता ॥ पयो-नदीतीर निवासलिङ्गं बालार्क-कोटि प्रतिमं त्रिनेत्रम् । पद्मासनेनार्चित दिव्यलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ १॥ गङ्गातरङ्गोल्लसदुत्तमाङ्गं गजेन्द्र-चर्मांबर भूषिताङ्गम् । गौरी-मुखांभोज-विलोल-भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ २॥ सुकङ्कणीभूत महाभुजङ्गं संज्ञान-संपूर्ण-निजान्तरङ्गम् । सूर्येन्दु-बिंबानल-भूषिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ३॥ भक्तप्रियं भावविलोलभृङ्गं भक्तानुकूलामल भूषिताङ्गम् । भावैक-लोक्यान्तरमादिलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ४॥ सामप्रियं सौम्य महेशलिङ्गं सामप्रदं सौम्य-कटाक्षलिङ्गम् । वामाङ्ग-सौन्दर्य-विलोलिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ५॥ पञ्चाक्षरी-भूत-सहस्रलिङ्गं पञ्चामृतस्नान-परायणाङ्गम् । पञ्चामृतांभोज-विलोल-भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ६॥ वन्दे सुराराधित-पादपद्मं श्रीश्यामवल्ली-रमणं महेशम् । वन्दे महामेरु-शरासनं शिवं वन्दा सदा मार्गसहायलिङ्गम् ॥ ७॥ ॥ इति श्री मार्गसहायलिङ्ग स्तुतिः संपूर्णा ॥ ॥ ॐ तत्सत् ॥ Encoded and proofread by N. Balasubramanian bbalu@satyam.net.in
% Text title            : mArgasahAyaliNgastutiH
% File name             : mArgasahAyalingastuti.itx
% itxtitle              : mArgasahAyaliNgastutiH
% engtitle              : mArgasahAyalinga stutiH
% Category              : shiva, stotra, appayya-dIkShita
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Sri Appayya Dixitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Latest update         : June 19, 2004
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org