% Text title : mArtaNDabhairavastotram % File name : mArtaNDabhairavastotram.itx % Category : shiva % Location : doc\_shiva % Latest update : December 17, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Martandabhairava Stotram ..}## \itxtitle{.. shrImArtaNDabhairavastotram ..}##\endtitles ## भैरवा ऊचुः \- नमो मार्ताण्डनाथाय स्थाणवे परमात्मने । भैरवाय सुभीमाय त्रिधाम्नेश नमो नमः ॥ 1॥ मृतोद्धारणदक्षाय गर्भोद्धरणहेतवे । तेजसां केतवे तुभ्यं हेतवे जगतामपि ॥ 2॥ हिरण्यगर्भरूपाय धीप्रणोदाय ते नमः । ओङ्कारव्याहृतिस्थाय महावीराय ते नमः ॥ 3॥ वीरेशाय नमस्तुभ्यं क्षेत्रेशाय नमो नमः । वेदार्थाय च वेदाय वेदगर्भाय शम्भवे ॥ 4॥ विश्वामित्राय सूर्याय सूरये परमात्मने । महाभैरवरूपाय भैरवानन्ददायिने ॥ 5॥ द्विविधध्वान्तध्वंसाय महामोहविनाशिने । मायान्धकारनाशाय चक्षुस्तिमिरभञ्जिने ॥ 6॥ मन्त्राय मन्त्ररूपाय मन्त्राक्षरविचारिणे । मन्त्रवाच्याय देवाय महामन्त्रार्थदायिने ॥ 7॥ यन्त्राय यन्त्ररूपाय यन्त्रस्थाय यमाय ते । यन्त्रैर्नियन्त्रैर्नियमैर्यमिनां फलदाय च ॥ 8॥ अज्ञानतिमिरध्वंसकारिणे क्लेशहारिणे । महापातकहर्त्रे च महाभयविनाशिने ॥ 9॥ भयदाय सुशीलाय भयानकरवाय ते । बीभत्साय च रौद्राय भीताभयप्रदायिने ॥ 10॥ तेजस्वितेजोरूपाय चण्डायोग्राय ते नमः । बीजाय बीजरूपाय बीजभर्गाय ते नमः ॥ 11॥ क्रोधभर्गाय देवाय लोभभर्गाय ते नमः । महाभर्गाय वै तुभ्यं ज्ञानभर्गाय ते नमः ॥ 12॥ घोरभर्गाय ते तुभ्यं भीतिभर्गाय ते नमः । सुशोकाय विशोकाय ज्ञानभर्गाय ते नमः ॥ 13॥ तत्त्वभर्गाय देवाय मनोभर्गाय वै नमः । दारिद्र्यदुःखभर्गय कामभर्गाय ते नमः ॥ 14॥ हिंसाभर्गाय तामिस्रभर्गाय जगदात्मने । अतिदुर्वासनाभर्ग नमस्ते भैरवात्मने ॥ 15॥ ध्यायन्ते यं भर्ग इति भर्गभर्गाय ते नमः । रोगभर्गाय देवाय पापभर्गाय ते नमः ॥ 16॥ महापातकभर्गाय ह्युपपातकभर्गिणे । महानिरयभर्गाय नृत्तभर्गाय ते नमः ॥ 17॥ क्लेशभर्गाय देवाय भौतिकघ्नाय ते नमः । मृत्युभर्गाय देवाय दुर्गभर्गाय ते नमः ॥ 18॥ ध्यानाद्ध्यायन्ति यद्भर्गं यमिनः संयतेन्द्रियाः । नाथाय भर्गनाथाय भर्गाय सततं नमः ॥ 19॥ वीरवीरेश देवेश नमस्तेऽस्तु त्रिधामक । महामार्ताण्ड वरद सर्वाभयवरप्रद ॥ 20॥ नमो वीराधिवीरेश सूर्यचन्द्रातिधामक । अग्निधामातिधाम्ने च महामार्ताण्ड ते नमः ॥ 21॥ वीरातिवीर वीरेश घोरघोरार्तिघोरक । महामार्ताण्डदेवेश भूयो भूयो नमो नमः ॥ 22॥ इति श्रीमार्तण्डभैरवस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}