% Text title : mRRidbharaNalIlAstutiH by Nilkanthadikshita % File name : mRRidbharaNalIlAstutiH.itx % Category : shiva, nIlakaNThadIkShita % Location : doc\_shiva % Proofread by : Rajesh Thyagarajan % Latest update : October 1, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mridbharanalilastutih by Nilakantha Dikshita ..}## \itxtitle{.. श्रीनीलकण्ठदीक्षितप्रणीता मृद्भरणलीलास्तुतिः ..}##\endtitles ## शिवलिलार्णवतः चूडाबद्धभुजङ्गपुङ्गवशिरोविन्यस्तपृथ्वीभर\- प्रान्तप्रस्खलितैः कणैः कतिपयैरीषत्करे पूरणे । मिथ्यारोपितयत्नगौरवकथाविज्ञापनाचातुरी\- सम्मुह्यज्जरतीगृहीतशिथिलापूपाय तुभ्यं नमः ॥ 1॥ योगक्षेमभरः समस्तजगतां न्यस्तस्तवाङ्घ्रिद्वये कुक्षौ त्रीणि जगन्ति मूर्ध्नि शशभृद्गङ्गाकपालस्रजः । वोढव्यस्तदुपर्ययं यदि मृदां भारोऽपि गौरीपते! कस्ते मद्भरणे श्रमः क इव मे त्रासस्तदभ्यर्थने ॥ 2॥ हे सन्तः शृणुताधुनैव मिलितैरस्माभिरेतच्छिने वाच्यं वेत्रहतिं विभज्य न वयं भोक्तुं समर्था इति । नो चेत् पादहतिः शिलाप्रहरणं कोदण्डदण्डाहति\- र्गण्डूषोदकसेक इत्यपि भवेत् सर्वं विभाज्यं हि नः ॥ 3॥ ध्यायन्ध्यायमुपायकोटिभिरहं त्वत्प्राप्त्युपायं चिरं निर्विण्णो निरचैषमेकमधुना हालास्यचूडामणे! | दिष्ट्या वेगवतीतटे यदि पतेदेतद्वपुर्मामकं संरोहेदपि जातु तत्तटमृदा साकं त्वदीयं शिरः ॥ 4॥ धूलीधूसरितं शशाङ्कशकलं जम्बालिता जाह्नवी भग्नं ब्रह्मकपालदाम फणिनो भूषोचिताः क्लेशिताः । मृद्भारोद्वहनं कुतोऽभ्युपगतं को वा गुणः पिष्टके सा दुष्टा जरती किमौषधमदात् तत्रेति न ज्ञायते ॥ 5॥ पभ्द्यां किन्निहतः सुतो दिनमणेर्भग्नाश्चपेटाहतै । र्दन्ताः किं तरणेः किमित्यपहृतं धातुः शिरः पञ्चमम् । कामं त्वं जगदीश्वरो भव ततः कर्मापि किं जीर्यति प्रत्यक्षं निनु पाण्ड्यवेत्रलतिकाघातोऽयमासादितः ॥ 6॥ देवा दूरतरं प्रयात मुनयो गृह्णीत मौनं क्षणं मातुः शंसत मा चिरं गणवरा देवस्य दृष्टां दशाम् । पुष्पैश्चन्दनसम्भृतैरपि सुरैर्यन्मन्दमभ्यर्च्यते तद् दिव्यं वपुरैश्वरं विलुलितं पाण्ड्यस्य वेत्राहतैः ॥ 7॥ अम्ब! स्विद्यति वक्रमम्ब! किमपि श्रान्त्या गतिर्मन्थरा मातः! सीदति शङ्करे प्रहृतवान् वेत्रेण पाण्ड्यो विभुः । इत्यावेदयतां मुखादनुपदं श्रुत्वा गणानां शिवा प्रेमोदीर्णपतिव्रतप्रशमितक्रोधा कथं वर्त्तते ॥ 8॥ त्राणे योऽधिकृतः समस्तजगतां तस्याम्बुराशौ सुखं निद्राणस्य तथाविधेऽपि समये प्रष्टैव नालक्ष्यते । विष्टिं कृर्वति ताम्यति श्रमभराद्वेत्राहतिस्त्वय्यभूत् कस्याग्रे कथयिष्यसीममनयं स्वामिन्ननाथो ह्यसि ॥ 9॥ लीलाधारितसिन्धुतीरसिकताभारान्तरालस्थितो भूयासं मशकोऽप्यहं पशुपते! तावच्च नार्हामि किम् । यत् कीदृग्विधमैश्वरं शिर इति प्रष्टुं प्रवृत्ते विधा\- वीद्दक् तादृगिदं तदित्युपदिशंस्तस्यापि च स्यां गुरुः ॥ 10॥ पाण्ड्यो दण्डयितास्तु पाण्ड्यतनया द्रष्ट्री कथं वर्त्तते कामं सा जननी ममैव किमतो युक्तं तु वाच्यं मया । सव्ये स्थापय मूर्ध्नि मृद्भरममुं सव्यं वपुर्दर्शय प्राप्ते वेत्रलताहते च तदनु द्रक्ष्यामि देव्याः स्थितिम् ॥ 11॥ वोढुं प्रवृत्ते त्वयि वेगवत्याः शीर्षेण शम्भो! सिकतावितानम् । भारं द्वयोः पर्यवसन्नमूहे चित्ते यतीनां शिरसि श्रुतीनाम् ॥ 12॥ अर्धं पौरुषमर्धमेव भवति स्त्रैणं च यत् तावकं साम्राज्यं गृहकर्म वा किमपि तन्नायाति निर्व्यूढताम् । त्वं राज्ञी मधुरापुरस्य दयितस्तत्रैव ते ताड्यते त्वं मातः! स्वयमन्नदासि जगतां कान्तस्तु ते भिक्षते ॥ 13॥ आखेटधर्ममनुपालयतानुभूतः पार्थप्रहार इति यत् तदवैमि युक्तम् । आयासवृत्त्यनुगुणां भृतिमप्यविन्द\- न्नङ्गीकरोषि किमपार्थममुं प्रहारम् ॥ 14॥ वेत्राहति विभक्तुं विश्वात्मकता प्रदर्शिता भवता । करगतकबलग्रासे पुनरभिनीतं शिवाद्वैतम् ॥ 15॥ वेत्राहतिमतिघोरां विभज्य ये भुञ्जते जना नियतम् । भवतापतापितेष्वपि तेषूपेक्षैव ते कथं लीला ॥ 16॥ आनम्यानम्य मौलिं त्वयि किरति मृदं संसते मूर्ध्नि गङ्गा बद्ध्वाबद्ध्वा कपर्दं स्पृशति फणधरा दारुणं निश्श्वसन्ति । औत्सुक्यात् ताड्यमाने त्वयि जगदखिलं ताड्यते वेत्रयष्ट्या भक्तस्यैकस्य रक्षा भवति पशुपते! सर्वलोकस्य शिक्षा ॥ 17॥ अस्मत्तो बहुधो गृहीतमधुनाप्यस्मद्भवस्रोतसां संरोधे न किमप्ययं प्रयतते देवः प्रमाणं ततः । इत्यग्रे विनिपत्य पाण्ड्यनृपतेर्ब्रूमो वयं चेत् ततः कोपात् कोपमुपेयुषः क्षितिपतेः किं भावि सम्भाव्यताम् ॥ 18॥ वोढव्यानि वहानि ते सुरनदीवेधःकपालादिका\- न्यात्मानं च निवेदयाम्यथ भवद्भक्त्यामृतेनाप्लुतम् । इत्यभ्यर्थयमानमीषदपि मामप्रेक्षमाणो भवान् पिष्टापूपकृते मृदं वहसि चेद् देवः प्रमाणं ततः ॥ 19॥ प्रहृतं प्रहृतमिति त्वं पाण्ड्य! विषीदसि किमम्बिकारमणे । प्रहृतं यदि साधु कृतं पाशुपतं गणय सिद्धमस्त्रं तत् ॥ 20॥ पाण्ड्येन प्रहृतोऽसि वेत्रलतया पार्थेन गाण्डीवतः पादेनापि किरातकेन वटुना केनापि च प्रस्तरैः । तत्तत् प्रत्युत तेषु तेषु तप इत्यग्राहि मत्पूजने त्वागांस्येव पदे पदे गणयसे दैवं ममैवंविधम् ॥ 21॥ इति श्रीनीलकण्ठदीक्षितप्रणीता मृद्भरणलीलास्तुतिः समाप्ता । ## Proofread by \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}