अपरो द्वादशाक्षरो मृत्युञ्जयः

अपरो द्वादशाक्षरो मृत्युञ्जयः

``ॐ जूँ सः पालय पालय सः जूँ ॐ'' ॐ अस्य श्रीद्वादशाक्षरमृत्युञ्जयमन्त्रस्य श्रीकहोल ऋषिः, देवी गायत्री छन्दः मृत्युञ्जयरुद्रो देवता, जूँ बीजं, सः शक्तिः, सर्वारिष्टाल्पमृत्युनाशार्थे जपे विनियोगः । ॐ हर हर स्वाहा हृदये । ॐ कपर्दिने स्वाहा शिरसे । ॐ नीलकण्ठाय स्वाहा शिखायै वषट् । ॐ कालकूटविषभक्षणाय स्वाहा कवचाय हुँ । ॐ नीलकण्ठिने स्वाहा अस्त्राय फट् । अथ ध्यानं - बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः । खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं व्याघ्रत्वक्परिधानमक्षवलयं श्रीनीलकण्ठं भजे ॥ १॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ मनुनाऽनेन सञ्जप्तैः कुम्भस्थैः सलिलैः शुभैः । अभिषिञ्चेत् विषाक्रान्तं विषान् मुच्येत स द्रुतम् । स्पृष्ट्वा जपेद्विषाक्रान्तं तत्क्षणान्निर्विषो भवेत् ॥ इति अपरो द्वादशाक्षरो मृत्युञ्जयः सम्पूर्णः । Proofread by Paresh Panditrao
% Text title            : Aparo Dvadashaksharo Mrityunjayah
% File name             : mRRityunjayaHaparodvAdashAkSharo.itx
% itxtitle              : mRityunjayaH aparo dvAdashAkSharo (vasiShThakalpoktam)
% engtitle              : mRityunjayaH aparo dvAdashAkSharo
% Category              : shiva, dvAdasha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : See mahAmRRityunjayAdividhAnamvasiShThakalpoktaM for complete text
% Indexextra            : (Scan,
% Latest update         : December 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org