त्र्यक्षरीमृत्युञ्जयजपविधिः

त्र्यक्षरीमृत्युञ्जयजपविधिः

ॐ अस्य श्रीत्र्यक्षरात्मकमृत्युञ्जयमन्त्रस्य कहोलऋषिः, देवी गायत्रीछन्दः, श्रीमृत्युञ्जयो देवता, जूँ बीजं, सः शक्तिः, ॐ कीलकं, सर्वारिष्टाल्पमृत्युनाशार्थे जपे विनियोगः । कहोलऋषये नमः शिरसे । देवीगायत्रीच्छन्दसे नमः मुखे । श्रीमृत्युञ्जयदेवतायै नमः हृदि । जूँ बीजाय नमः गुह्ये । सः शक्तये नमः पादयोः । ॐ कीलकाय नमः सर्वाङ्गे । इति हृदयादिन्यासः ॥ अथ करन्यासः - सां अङ्गुष्ठाभ्यां नमः । सीं तर्जनीभ्यां नमः । सूँ मध्यमाभ्यां नमः । सैं अनामिकाभ्यां नमः । सौं कनिष्ठिकाभ्यां नमः । सः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः - सं हृदि । सीं शिरसि । सूँ शिखायै । सैं नेत्रत्रयाय । सौं कवचाय हुँ । सः अस्त्राय फट् ॥ अथ ध्यानं - चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितम् मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् । कोटीरेन्दुगलत् सुधास्नुततनुं हारादिभूषोज्ज्वलम् कान्त्या विश्वविमोहनं पशुपति मृत्युञ्जयं भावयेत् ॥ १॥ मूलमन्त्रः - ॐ जूँ सः सः जूँ ओम् । अथ पुराणोक्तमृत्युञ्जयमन्त्रः - ॐ मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे । अमृतेशाय शर्वाय महादेवाय ते नमः ओम् ॥ इति त्र्यक्षरीमृत्युञ्जयजपविधिः समाप्ता । Proofread by Paresh Panditrao
% Text title            : Tryaksharimrityunjayajapavidhi
% File name             : mRRityunjayajapavidhiHtryakSharI.itx
% itxtitle              : mRityunjayajapavidhiH tryakSharI (vasiShThakalpoktam)
% engtitle              : mRityunjayajapavidhiHtryakSharI
% Category              : shiva, mantra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : See mahAmRRityunjayAdividhAnamvasiShThakalpoktaM for complete text
% Indexextra            : (Scan,
% Latest update         : December 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org