% Text title : Mrityunjaya Sahasranama Stotram % File name : mRityunjayasahasra.itx % Category : sahasranAma, shiva, stotra % Location : doc\_shiva % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar, PSA Easwaran % Description-comments : rudrayAmale tantre devIrahasye. See corresponsing sahasranAmAvaliH % Latest update : February 24, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mrityunjaya Sahasranama Stotram ..}## \itxtitle{.. mR^ityu~njayasahasranAmastotram ..}##\endtitles ## श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना शृणु देवेशि सहस्राख्यस्तवोत्तमम् । महामृत्युञ्जयस्यास्य सारात् सारोत्तमोत्तमम् ॥ अस्य श्रीमहामृत्युञ्जसहस्रनामस्तोत्र मन्त्रस्य, भैरव ऋषिः, उष्णिक् छन्दः, श्रीमहामृत्युञ्जयो देवता, OM बीजं, जुं शक्तिः, सः कीलकं, पुरुषार्थसिद्धये सहस्रनाम पाठे विनियोगः । ध्यानम् \- उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं शिवं OM जुं सः भुवनैकसृष्टिप्र(वि)लयोद्भूत्येकरक्षाकरम् । श्रीमत्तारदशार्णमण्डिततनुं त्र्यक्षं द्विबाहुं परं श्रीमृत्युञ्जयमीड्यविक्रमगुणैः पूर्णं हृदब्जे भजे ॥ अथ स्तोत्रम् \- OM जुं सः हौं महादेवो मन्त्रज्ञो मानदायकः । (मन्त्रेशो मन्त्रनायकः) मानी मनोरमाङ्गश्च मनस्वी मानवर्धनः ॥ 1॥ मायाकर्ता मल्लरूपो मल्लमारान्तको मुनिः । महेश्वरो महामान्यो मन्त्री मन्त्रिजनप्रियः ॥ 2॥ मारुतो मरुतां श्रेष्ठो मासिकः पक्षिकोऽमृतः । मातङ्गको मत्तचित्तो मत्तचिन्मत्तभावनः ॥ 3॥ मानवेष्टप्रदो मेषो मेनकापतिवल्लभः । मानकायो मधुस्तेयी मारयुक्तो जितेन्द्रियः ॥ 4॥ जयो विजयदो जेता जयेशो जयवल्लभः । डामरेशो विरूपाक्षो विश्वभोक्ता विभावसुः ॥ 5॥ विश्वेशो विश्वनाथश्च विश्वसूर्विश्वनायकः । (विश्वतातश्च) विनेता विनयी वादी वान्तदो वाक्प्रदो वटुः ॥ 6॥ स्थूलः सूक्ष्मोऽचलो लोलो लोलजिह्वः करालकः । (सूक्ष्मश्चलो) विराधेयो विरागीनो विलासी लास्यलालसः ॥ 7॥ लोलाक्षो लोलधीर्धर्मी धनदो धनदार्चितः । धनी ध्येयोऽप्यध्येयश्च धर्म्यो धर्ममयोदयः ॥ 8॥ दयावान् देवजनको देवसेव्यो दयापतिः । डुलिचक्षुर्दरीवासो दम्भी देवमयात्मकः ॥ 9॥ कुरूपः कीर्तिदः कान्तः क्लीबोऽक्लीबात्मकः कुजः । बुधो विद्यामयः कामी कामकालान्धकान्तकः ॥ 10॥ जीवो जीवप्रदः शुक्रः शुद्धः शर्मप्रदोऽनघः । शनैश्चरो वेगगतिर्वाचालो राहुरव्ययः ॥ 11॥ केतुः कारापतिः कालः सूर्योऽमितपराक्रमः । चन्द्रो रुद्रपतिः भास्वान् भाग्यदो भर्गरूपभृत् ॥ 12॥ क्रूरो धूर्तो वियोगी च सङ्गी गङ्गाधरो गजः । गजाननप्रियो गीतो गानी स्नानार्चनप्रियः ॥ 13॥ परमः पीवराङ्गश्च पार्वतीवल्लभो महान् । परात्मको विराड्धौम्यः वानरोऽमितकर्मकृत् ॥ 14॥ चिदानन्दी चारुरूपो गारुडो गरुडप्रियः । नन्दीश्वरो नयो नागो नागालङ्कारमण्डितः ॥ 15॥ नागहारो महानागो गोधरो गोपतिस्तपः । त्रिलोचनस्त्रिलोकेशस्त्रिमूर्तिस्त्रिपुरान्तकः ॥ 16॥ त्रिधामयो लोकमयो लोकैकव्यसनापहः । व्यसनी तोषितः शम्भुस्त्रिधारूपस्त्रिवर्णभाक् ॥ 17॥ त्रिज्योतिस्त्रिपुरीनाथस्त्रिधाशान्तस्त्रिधागतिः । त्रिधागुणी विश्वकर्ता विश्वभर्ता अधिपूरुषः ॥ 18॥ (त्रिपूरुषः) उमेशो वासुकिर्वीरो वैनतेयो विचारकृत् । विवेकाक्षो विशालाक्षोऽविधिर्विधिरनुत्तमः ॥ 19॥ विद्यानिधिः सरोजाक्षो निःस्मरः स्मरनाशनः । स्मृतिमान् स्मृतिदः स्मार्तो ब्रह्मा ब्रह्मविदां वरः ॥ 20॥ ब्राह्मव्रती ब्रह्मचारी चतुरश्चतुराननः । चलाचलोऽचलगतिर्वेगी वीराधिपो वरः ॥ 21॥ सर्ववासः सर्वगतिः सर्वमान्यः सनातनः । सर्वव्यापी सर्वरूपः सागरश्च समेश्वरः ॥ 22॥ समनेत्रः समद्युतिः समकायः सरोवरः । सरस्वान् सत्यवाक् सत्यः सत्यरूपः सुधीः सुखी ॥ 23॥ स्वराट् सत्यः सत्यमती रुद्रो रौद्रवपुर्वसुः । वसुमान् वसुधानाथो वसुरूपो वसुप्रदः ॥ 24॥ ईशानः सर्वदेवानामीशानः सर्वबोधिनाम् । ईशोऽवशेषोऽवयवी शेषशायी श्रियः पतिः ॥ 25॥ इन्द्रश्चन्द्रावतंसी च चराचरजगत्स्थितिः । स्थिरः स्थाणुरणुः पीनः पीनवक्षाः परात्परः ॥ 26॥ पीनरूपो जटाधारी जटाजूटसमाकुलः । पशुरूपः पशुपतिः पशुज्ञानी पयोनिधिः ॥ 27॥ वेद्यो वैद्यो वेदमयो विधिज्ञो विधिमान् मृडः । शूली शुभङ्करः शोभ्यः शुभकर्ता शचीपतिः ॥ 28॥ शशाङ्कधवलः स्वामी वज्री शङ्खी गदाधरः । चतुर्भुजश्चाष्टभुजः सहस्रभुजमण्डितः ॥ 29॥ स्रुवहस्तो दीर्घकेशो दीर्घो दम्भविवर्जितः । देवो महोदधिर्दिव्यो दिव्यकीर्तिर्दिवाकरः ॥ 30॥ उग्ररूप उग्रपतिरुग्रवक्षास्तपोमयः । तपस्वी जटिलस्तापी तापहा तापवर्जितः ॥ 31॥ हविर्हरो हयपतिर्हयदो हरिमण्डितः । हरिवाही महौजस्को नित्यो नित्यात्मकोऽनलः ॥ 32॥ सम्मानी संसृतिर्हारी सर्गी सन्निधिरन्वयः । विद्याधरो विमानी च वैमानिकवरप्रदः ॥ 33॥ वाचस्पतिर्वसासारो वामाचारी बलन्धरः । वाग्भवो वासवो वायुर्वासनाबीजमण्डितः ॥ 34॥ वासी कोलशृतिर्दक्षो दक्षयज्ञविनाशनः । दाक्षो दौर्भाग्यहा दैत्यमर्दनो भोगवर्धनः ॥ 35॥ भोगी रोगहरो हेयो हारी हरिविभूषणः । बहुरूपो बहुमतिर्बहुवित्तो विचक्षणः ॥ 36॥ नृत्तकृच्चित्तसन्तोषो नृत्तगीतविशारदः । शरद्वर्णविभूषाढ्यो गलदग्धोऽघनाशनः ॥ 37॥ नागी नागमयोऽनन्तोऽनन्तरूपः पिनाकभृत् । नटनो हाटकेशानो वरीयांश्च विवर्णभृत् ॥ 38॥ झाङ्कारी टङ्कहस्तश्च पाशी शार्ङ्गी शशिप्रभः । सहस्ररूपो समगुः साधूनामभयप्रदः ॥ 39॥ साधुसेव्यः साधुगतिः सेवाफलप्रदो विभुः । सुमहा मद्यपो मत्तो मत्तमूर्तिः सुमन्तकः ॥ 40॥ कीली लीलाकरो लान्तः भवबन्धैकमोचनः । रोचिष्णुर्विष्णुरच्युत अमूर्तो नूतनो नवः ॥ 41॥ न्यग्रोधरूपो भयदो भयहाऽभीतिधारणः । धरणीधरसेव्यश्च धराधरसुतापतिः ॥ 42॥ धराधरोऽन्धकरिपुर्विज्ञानी मोहवर्जितः । स्थाणुकेशो जटी ग्राम्यो ग्रामारामो रमाप्रियः ॥ 43॥ प्रियकृत् प्रियरूपश्च विप्रयोगी प्रतापनः । प्रभाकरः प्रभादीप्तो मन्युमानवनीश्वरः ॥ 44॥ तीक्ष्णबाहुस्तीक्ष्णकरस्तीक्ष्णांशुस्तीक्ष्णलोचनः । तीक्ष्णचित्तस्त्रयीरूपस्त्रयीमूर्तिस्त्रयीतनुः ॥ 45॥ हविर्भुघविषां ज्योतिर्हालाहलो हलीपतिः । हविष्मल्लोचनो हालामयो हरितरूपभृत् ॥ 46॥ म्रदिमाऽऽम्रमयो वृक्षो हुताशो हुतभुग्गुणी । गुणज्ञो गरुडो गानतत्परो विक्रमी क्रमी ॥ 47॥ क्रमेश्वरः क्रमकरः क्रमिकृत् क्लान्तमानसः । महातेजा महामारो मोहितो मोहवल्लभः ॥ 48॥ मनस्वी त्रिदशो बालो बालापतिरघापहः । बाल्यो रिपुहरो हार्यो गविर्गविमतोऽगुणः ॥ 49॥ सगुणो वित्तराड्वीर्यो विरोचनो विभावसुः । मालामयो माधवश्च विकर्तनोऽविकत्थनः ॥ 50॥ मानकृन्मुक्तिदोऽतुल्यो मुख्यः शत्रुभयङ्करः । हिरण्यरेताः सुभगः सतीनाथः सिरापतिः ॥ 51॥ मेढ्री मैनाकभगिनीपतिरुत्तमरूपभृत् । आदित्यो दितिजेशानो दितिपुत्रक्षयङ्करः ॥ 52॥ वसुदेवो महाभाग्यो विश्वावसुर्वसुप्रियः । समुद्रोऽमिततेजाश्च खगेन्द्रो विशिखी शिखी ॥ 53॥ गरुत्मान् वज्रहस्तश्च पौलोमीनाथ ईश्वरः । यज्ञपेयो वाजपेयः शतक्रतुः शताननः ॥ 54॥ प्रतिष्ठस्तीव्रविस्रम्भी गम्भीरो भाववर्धनः । गायिष्ठो मधुरालापो मधुमत्तश्च माधवः ॥ 55॥ मायात्मा भोगिनां त्राता नाकिनामिष्टदायकः । नाकेन्द्रो जनको जन्यः स्तम्भनो रम्भनाशनः ॥ 56॥ शङ्कर ईश्वर ईशः शर्वरीपतिशेखरः । लिङ्गाध्यक्षः सुराध्यक्षो वेदाध्यक्षो विचारकः ॥ 57॥ भर्गोऽनर्घ्यो नरेशानो नरवाहनसेवितः । चतुरो भविता भावी भावदो भवभीतिहा ॥ 58॥ भूतेशो महितो रामो विरामो रात्रिवल्लभः । मङ्गलो धरणीपुत्रो धन्यो बुद्धिविवर्धनः ॥ 59॥ जयी जीवेश्वरो जारो जाठरो जह्नुतापनः । जह्नुकन्याधरः कल्पो वत्सरो मासरूपधृत् ॥ 60॥ ऋतुरृभुसुताध्यक्षो विहारी विहगाधिपः । शुक्लाम्बरो नीलकण्ठः शुक्लो भृगुसुतो भगः ॥ 61॥ शान्तः शिवप्रदोऽभेद्योऽभेदकृच्छान्तकृत् पतिः । नाथो दान्तो भिक्षुरूपी दातृश्रेष्ठो विशाम्पतिः ॥ 62॥ कुमारः क्रोधनः क्रोधी विरोधी विग्रही रसः । नीरसः सरसः सिद्धो वृषणी वृषघातनः ॥ 63॥ पञ्चास्यः षण्मुखश्चैव विमुखः सुमुखीप्रियः । दुर्मुखो दुर्जयो दुःखी सुखी सुखविलासदः ॥ 64॥ पात्री पौत्री पवित्रश्च भूतात्मा पूतनान्तकः । अक्षरं परमं तत्त्वं बलवान् बलघातनः ॥ 65॥ भल्ली भौलिर्भवाभावो भावाभावविमोचनः । नारायणो मुक्तकेशो दिग्देवो धर्मनायकः ॥ 66॥ कारामोक्षप्रदोऽजेयो महाङ्गः सामगायनः । तत्सङ्गमो नामकारी चारी स्मरनिषूदनः ॥ 67॥ कृष्णः कृष्णाम्बरः स्तुत्यस्तारावर्णस्त्रपाकुलः । त्रपावान् दुर्गतित्राता दुर्गमो दुर्गघातनः ॥ 68॥ महापादो विपादश्च विपदां नाशको नरः । महाबाहुर्महोरस्को महानन्दप्रदायकः ॥ 69॥ महानेत्रो महादाता नानाशास्त्रविचक्षणः । महामूर्धा महादन्तो महाकर्णो महोरगः ॥ 70॥ महाचक्षुर्महानासो महाग्रीवो दिगालयः । दिग्वासा दितिजेशानो मुण्डी मुण्डाक्षसूत्रधृत् ॥ 71॥ श्मशाननिलयोऽरागी महाकटिरनूतनः । पुराणपुरुषोऽपारः परमात्मा महाकरः ॥ 72॥ महालस्यो महाकेशो महोष्ठो मोहनो विराट् । महामुखो महाजङ्घो मण्डली कुण्डली नटः ॥ 73॥ असपत्नः पत्रकरः पात्रहस्तश्च पाटवः । लालसः सालसः सालः कल्पवृक्षश्च कम्पितः ॥ 74॥ कम्पहा कल्पनाहारी महाकेतुः कठोरकः । अनलः पवनः पाठः पीठस्थः पीठरूपकः ॥ 75॥ पाटीनः कुलिशी पीनो मेरुधामा महागुणी । महातूणीरसंयुक्तो देवदानवदर्पहा ॥ 76॥ अथर्वशीर्षः सोम्यास्यः ऋक्सहस्रामितेक्षणः । यजुःसाममुखो गुह्यो यजुर्वेदविचक्षणः ॥ 77॥ याज्ञिको यज्ञरूपश्च यज्ञज्ञो धरणीपतिः । (यज्ञघ्नो) जङ्गमी भङ्गदो भाषादक्षोऽभिगमदर्शनः ॥ 78॥ अगम्यः सुगमः खर्वः खेटी खट्वाननो नयः । (खेटाननो) अमोघार्थः सिन्धुपतिः सैन्धवः सानुमध्यगः ॥ 79॥ प्रतापी प्रजयी प्रातर्मध्याह्नसायमध्वरः । त्रिकालज्ञः सुगणकः पुष्करस्थः परोपकृत् ॥ 80॥ उपकर्तापहर्ता च घृणी रणजयप्रदः । धर्मी चर्माम्बरश्चारुरूपश्चारुविशोषणः ॥ 81॥ नक्तञ्चरःकालवशी वशी वशिवरोऽवशः । वश्यो वश्यकरो भस्मशायी भस्मविलेपनः ॥ 82॥ भस्माङ्गी मलिनाङ्गश्च मालामण्डितमूर्धजः । गणकार्यः कुलाचारः सर्वाचारः सखा समः ॥ 83॥ सुकुरो गोत्रभिद्गोप्ता भीमरूपो भयानकः । (मकरो) अरुणश्चैकचिन्त्यश्च त्रिशङ्कुः शङ्कुधारणः ॥ 84॥ आश्रमी ब्राह्मणो वज्री क्षत्रियः कार्यहेतुकः । वैश्यः शूद्रः कपोतस्थः त्वष्टा तुष्टो रुषाकुलः ॥ 85॥ रोगी रोगापहः शूरः कपिलः कपिनायकः । पिनाकी चाष्टमूर्तिश्च क्षितिमान् धृतिमांस्तथा ॥ 86॥ जलमूर्तिर्वायुमूर्तिर्हुताशः सोममूर्तिमान् । सूर्यदेवो यजमान आकाशः परमेश्वरः ॥ 87॥ भवहा भवमूर्तिश्च भूतात्मा भूतभावनः । भवः शर्वस्तथा रुद्रः पशुनाथश्च शङ्करः ॥ 88॥ गिरिजो गिरिजानाथो गिरीन्द्रश्च महेश्वरः । गिरीशः खण्डहस्तश्च महानुग्रो गणेश्वरः ॥ 89॥ भीमः कपर्दी भीतिज्ञः खण्डपश्चण्डविक्रमः । खड्गभृत् खण्डपरशुः कृत्तिवासा विषापहः ॥ 90॥ कङ्कालः कलनाकारः श्रीकण्ठो नीललोहितः । गणेश्वरो गुणी नन्दी धर्मराजो दुरन्तकः ॥ 91॥ भृङ्गीरिटिः रसासारो दयालू रूपमण्डितः । अमृतः कालरुद्रश्च कालाग्निः शशिशेखरः ॥ 92॥ सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत् प्रसहनो गुणिनादप्रतिष्ठितः ॥ 93॥ शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः । यज्ञरूपो यज्ञमुखो यजमानेष्टदः शुचिः ॥ 94॥ धृतिमान् मतिमान् दक्षो दक्षयज्ञविघातकः । नागहारी भस्मधारी भूतिभूषितविग्रहः ॥ 95॥ कपाली कुण्डली भर्गः भक्तार्तिभञ्जनो विभुः । वृषध्वजो वृषारूढो धर्मवृषविवर्धकः ॥ 96॥ महाबलः सर्वतीर्थः सर्वलक्षणलक्षितः । सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ 97॥ पवित्रस्त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः । ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ॥ 98॥ पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः । देवासुरविनिर्माता देवासुरपरायणः ॥ 99॥ देवासुरगुरुर्देवो देवासुरनमस्कृतः । गुहप्रियो गणसेव्यः पवित्रः सर्वपावनः ॥ 100॥ ललाटाक्षो विश्वदेवो दमनः श्वेतपिङ्गलः । विमुक्तिर्मुक्तितेजस्को भक्तानां परमा गतिः ॥ 101॥ देवातिदेवो देवर्षिर्देवासुरवरप्रदः । कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ॥ 102॥ नाथपूज्यः सिद्धनृत्यो नवनाथसमर्चितः । कपर्दी कल्पकृद्रुद्रः सुमना धर्मवत्सलः ॥ 103॥ वृषाकपिः कल्पकर्ता नियतात्मा निराकुलः । नीलकण्ठो धनाध्यक्षो नाथः प्रमथनायकः ॥ 104॥ अनादिरन्तरहितो भूतिदो भूतिविग्रहः । सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ 105॥ युगरूपो महारूपो महागीतो महागुणः । विसर्गो लिङ्गरूपश्च पवित्रः पापनाशनः ॥ 106॥ ईड्यो महेश्वरः शम्भुर्देवसिंहो नरर्षभः । विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ॥ 107॥ सुयुक्तः शोभनो वज्री देवानां प्रभवोऽव्ययः । गुहः कान्तो निजसर्गः पवित्रः सर्वपावनः ॥ 108॥ शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः । देवासुरगणाध्यक्षो नियमेन्द्रियवर्धनः ॥ 109॥ त्रिपुरान्तक श्रीकण्ठस्त्रिनेत्रः पञ्चवक्त्रकः । (ईशानस्त्रिनेत्रः) कालहृत् केवलात्मा च ऋग्यजुःसामवेदवान् ॥ 110॥ ईशानः सर्वभूतानामीश्वरः सर्वरक्षसाम् । ब्रह्मणोऽधिपतिर्ब्रह्म ब्रह्मणोऽधिपतिस्तथा ॥ 111॥ ब्रह्मा शिवः सदानन्दी सदानन्दः सदाशिवः । मेषस्वरूपश्चार्वङ्गो गायत्रीरूपधारणः ॥ 112॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतराय च । सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपिणे ॥ 113॥ वामदेवस्तथा ज्येष्ठः श्रेष्ठः कालकरालकः । महाकालो भैरवेशो वेशी कलविकारणः ॥ 114॥ बलविकारणो बालो बलप्रमथनस्तथा । सर्वभूतादिदमनो देवदेवो मनोन्मनः ॥ 115॥ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नातिभवे भवस्व मां भवोद्भव ॥ 116॥ भावनो भवनो भाव्यो बलकारी परं पदम् । परः शिवः परो ध्येयः परं ज्ञानं परात्परः ॥ 117॥ परावरः पलाशी च मांसाशी वैष्णवोत्तमः । OM ऐं ह्रीं श्रीं ह्सौः देवो OM श्रीं हौं भैरवोत्तमः ॥ 118॥ OM ह्रां नमः शिवायेति मन्त्रो वटुवरायुधः । OM ह्रीं सदाशिवः OM ह्रीं आपदुद्धारणो मनुः ॥ 119॥ OM ह्रीं महाकरालास्यः OM ह्रीं बटुकभैरवः । भगवांस्त्र्यम्बक OM ह्रीं OM ह्रीं चन्द्रार्धशेखरः ॥ 120॥ OM ह्रीं सं जटिलो धूम्रो OM ह्रीं त्रिपुरघातकः । ह्रां ह्रीं ह्रूं हरिवामाङ्ग OM ह्रीं ह्रूं ह्रीं त्रिलोचनः ॥ 121॥ OM वेदरूपो वेदज्ञ ऋग्यजुःसाममूर्तिमान् । रुद्रो घोररवोऽघोरो OM क्ष्म्यूं अघोरभैरवः ॥ 122॥ ओंजुं सः पीयूषसक्तोऽमृताध्यक्षोऽमृतालसः । OM त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ 123॥ उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् । OM हौं जूं सः ओंभूर्भुवः स्वः ओंजूंसः मृत्युञ्जयः । (पातु मां सर्वदेवेशो मृत्युञ्जयः सदाशिवः ॥ 124॥) इदं नाम्नां सहस्रं तु रहस्यं परमाद्भुतम् । सर्वस्वं नाकिनां देवि जन्तूनां भुवि का कथा ॥ 125॥ तव भक्त्या मयाऽऽख्यातं त्रिषु लोकेषु दुर्लभम् । गोप्यं सहस्रनामेदं साक्षादमृतरूपकम् ॥ 126॥ यः पठेत् पाठयेद्वापि श्रावयेच्छृणुयात् तथा । मृत्युञ्जयस्य देवस्य फलं तस्य शिवे शृणु ॥ 127॥ लक्ष्म्या कृष्णो धिया जीवो प्रतापेन दिवाकरः । तेजसा वह्निदेवस्तु कवित्वे चैव भार्गवः ॥ 128॥ शौर्येण हरिसङ्काशो नीत्यं द्रुहिणसन्निभः । ईश्वरत्वेन देवेशि मत्समः किमतःपरम् ॥ 129॥ यः पठेदर्धरात्रे च साधको धैर्यसंयुतः । पठेत् सहस्रनामेदं सिद्धिमाप्नोति साधकः ॥ 130॥ चतुष्पथे चैकलिङ्गे मरुदेशे वनेऽजने । श्मशाने प्रान्तरे दुर्गे पाठात् सिद्धिर्न संशयः ॥ 131॥ नौकायां चौरसङ्घे च सङ्कटे प्राणसङ्क्षये । यत्र यत्र भये प्राप्ते विषवह्निभयादिषु ॥ 132॥ पठेत् सहस्रनामाशु मुच्यते नात्र संशयः । भौमावस्यां निशीथे च गत्वा प्रेतालयं सुधीः ॥ 133॥ पठित्वा स भवेद्देवि साक्षादिन्द्रोऽर्चितः सुरैः । शनौ दर्शदिने देवि निशायां सरितस्तटे ॥ 134॥ पठेन्नामसहस्रं वै जपेदष्टोत्तरं शतम् । सुदर्शनो भवेदाशु मृत्युञ्जयप्रसादतः ॥ 135॥ दिगम्बरो मुक्तकेशः साधको दशधा पठेत् । इह लोके भवेद्राजा परे मुक्तिर्भविष्यति ॥ 136॥ इदं रहस्यं परमं भक्त्या तव मयोदितम् । मन्त्रगर्भं मनुमयं न चाख्येयं दुरात्मने ॥ 137॥ नो दद्यात् परशिष्येभ्यः पुत्रेभ्योऽपि विशेषतः । रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ॥ 138॥ षण्मुखस्यापि नो वाच्यं गोपनीयं तथात्मनः । दुर्जनाद्रक्षणीयं च पठनीयमहर्निशम् ॥ 139॥ श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् । ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये मृत्युञ्जयसहस्रनामं सम्पूर्णम् ॥ ## Verses 93-109 are not found in some of the books in print Encoded by Ravin Bhalekar Proofread by Ravin Bhalekar, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}