महादेवाष्टकम्

महादेवाष्टकम्

श्रीगणेशाय नमः ॥ शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतिनुतं महेशानं शम्भुं सकलसुरसंसेव्यचरणम् । गिरीशं गौरीशं भवभयहरं निष्कलमजं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ १॥ सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय- मुमाकान्तं क्षान्तं करधृतपिनाकं भ्रमहरम् । त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ २॥ चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् । करोटीखट्वाङ्गे ह्यरसि च दधानं मृतिहरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ३॥ सदोत्साहं गङ्गाधरमचलमानन्दकरणं पुरारातिं भातं रतिपतिहरं दीप्तवदनम् । जटाजूटैर्जुष्टं रसमुखगणेशानपितरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ४॥ वसन्तं कैलासे सुरमुनिसभायां हि नितरां ब्रुवाणं सद्धर्मं निखिलमनुजानन्दजनकम् । महेशानी साक्षात्सनकमुनिदेवर्षिसहिता महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ५॥ शिवां स्वे वामाङ्गे गुहगणपतिं दक्षिणभुजे गले कालं व्यालं जलधिगरलं कण्ठविवरे । ललाटे श्वेतेन्दुं जगदपि दधानं च जठरे महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ६॥ सुराणां दैत्यानां बहुलमनुजानां बहुविधं तपःकुर्वाणानां झटिति फलदातारमखिलम् । सुरेशं विद्येशं जलनिधिसुताकान्तहृदयं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ७॥ वसानं वैयाघ्रीं मृदुलललितां कृत्तिमजरां वृषारूढं सृष्ट्यादिषु कमलजाद्यात्मवपुषम् । अतर्क्यं निर्मायं तदपि फलदं भक्तसुखदं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ८॥ इदं स्तोत्रं शम्भोर्दुरितदलनं धान्यधनदं हृदि ध्यात्वा शम्भुं तदनु रघुनाथेन रचितम् । नरः सायम्प्रातः पठति नियतं तस्य विपदः क्षयं यान्ति स्वर्गं व्रजति सहसा सोऽपि मुदितः ॥ ९॥ इति पण्डितरघुनाथशर्मणा विरचितं श्रीमहादेवाष्टकं समाप्तम् । Proofread by PSA Easwaran
% Text title            : mahAdevAShTakam 1
% File name             : mahAdevAShTakam.itx
% itxtitle              : mahAdevAShTakam 1 (raghunAthasharmaNA virachitaM shivaM shAntaM shuddham)
% engtitle              : mahAdevAShTakam 1
% Category              : aShTaka, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Raghunathasharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org