ऋषिगौतमप्रोक्ता महादेवार्चनमहिमा

ऋषिगौतमप्रोक्ता महादेवार्चनमहिमा

शिवलिङ्गार्चनध्यानशस्त्रेणातिशितेन तु । संसारपाशविच्छेदो भवतीत्यवगम्यताम् ॥ १॥ संसारसागरे तावत् भयं भवति सर्वथा । यावन्नाराधितो देवो महादेवो भवः प्रभुः ॥ २॥ यस्तु देवो महादेवः सर्वदेवशिखामणिः । तन्नामस्मरणोद्योगेऽप्यघराशिलयो भवेत् ॥ ३॥ श्रीमहादेवनामानि स्मर्तव्यानीति यस्य धीः । तस्य पापाचलाद्भीतिः कदापि न भविष्यति ॥ ४॥ महादेवार्चने बुद्धिः तावन्नैवोपजायते । यावन्नाघकुलध्वान्तविलयः शङ्करः स्मृतः ॥ ५॥ शङ्करस्मरणाकारप्रभाकरकरादृते । चित्तपापान्धकारस्य विलयो न भवेत ध्रुवम् ॥ ६॥ श्रीमहादेवभक्तानां भवबन्धभयं कुतः । भवस्मरणमात्रेण भवराशिर्विनश्यति ॥ ७॥ भवगाढान्धकारोऽपि महामोहप्रदः सदा । तद्भक्तिभानुमालोक्य स्वत एव विनश्यति ॥ ८॥ दिवाभीतनिभं यत्तु भयं संसारलक्षणम् । तन्महेशार्चनाकारसूरे दृष्टे विनश्यति ॥ ९॥ महादेवप्रसादस्तु सहसा जायतेऽपि न । तज्ज्ञाने सति संसारभयमेव न जायते ॥ १०॥ महादेवं सकृद्वाऽपि यः स्मरेत् भस्मभूषणः । तत्पाददर्शनेनापि न संसारमहाभयम् ॥ ११॥ महादेवार्चने भक्तिः सहसा नोपजायते । सा चेज्जाता ततो दुःखं कालादपि न जायते ॥ १२॥ महादेवाभिधानानि सुधाधारानिभानि यः । श‍ृणोति तत्कुलस्यापि न संसारभयं भवेत् ॥ १३॥ महादेवाभिधानेन श्रुतेनापि स्मृतेन वा । संसारसागरापारतरिणाऽपि तरन्ति ते ॥ १४॥ महादेवं सकृत् ध्यात्वा स्मृत्वा तन्नाम सादरम् । सम्भारनागरं तीर्त्वा प्रयान्ति शिवम दरम् ॥ १५॥ भाग्यवन्तो महादेवनामरूपां सुधां मुहुः । स्मृत्वा कर्णपुटैः पीत्वा स्तन्यानि पिबन्ति हि ॥ १६॥ भक्या कर्णसुवर्णपात्रगमहादेवाभिधानामृतं पीत्वा तिष्ठ गरिष्ठनिष्ठुरवचोचीचीप्रपञ्चैरलम् । तेनैवाशु वरिष्ठतां व्रज पुनः संसारघोरार्णवं व्याकीर्णामिव कर्णधारवरतां प्राप्य त्वया सत्वरम् ॥ १७॥ महादेवाभिधानेन निधानेन परं धनी । तद्धनं सावधानेन साधुभिर्ध्यायते हृदि ॥ १८॥ महादेवाभिधानस्य ध्वनिमध्वनि साधवः । सुधाधुनीमिव प्राप्य सानन्दं प्राप्नुवन्ति हि ॥ १९॥ महादेवाभिधानेन महानन्दसमृद्धयः । वृद्धिं प्रयान्ति तासां तु परमानन्दसन्निभाः ॥ २०॥ महादेवं मुहुर्ध्यात्वा सकृद्वा पुण्यकोटिभिः । पुण्यराशिमनुप्राप्य पुण्यवानेव जायते ॥ २१॥ पापघोराब्धिमग्नानां क्षणात् तरणकारणम् । महादेवभिधानं हि महापत्तारकं परम् ॥ २२॥ महादेवाभिधारूपममृतं शिवनिर्मितम् । संसारोस्मरापारविषयशिविनाशकम् ॥ २३॥ संसारसागरे घोरे मग्नो भग्नमनोरथः । अनाथनाथं न कथं विश्वनाथमहं भजे ॥ २४॥ इदं दृष्टं शिवस्थाने पापनाशाय जायते । पापघोराब्धिममग्नानां क्षणात् तरणकारणम् ॥ २५॥ इतोऽप्यत्युत्तमं लिङ्गं लिङ्गं तीर्थेश्वराभिधम् । इतोऽप्यत्युत्तमं लिङ्गं मण्डलेऽस्मिन् न दृश्यते ॥ २६॥ तत्राद्य गत्वा तीर्थेशः पूजनीयः प्रयत्नतः । सोमत्रयोदशी सेयं पातार्द्रासंयुता तथा ॥ २७॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्ता महादेवार्चनमहिमा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। १७-४९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 17-49 .. Proofread by Ruma Dewan
% Text title            : Rishigautamaprokta Mahadevarchana Mahima
% File name             : mahAdevArchanamahimARRiShigautamaproktA.itx
% itxtitle              : mahAdevArchanamahimA RiShigautamaproktA (shivarahasyAntargatA)
% engtitle              : mahAdevArchanamahimA RiShigautamaproktA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 36| 17-49 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org