% Text title : Vishnuproktam Mahadevavidyamahimavarnanam % File name : mahAdevavidyAmahimAvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 28 | 110-129 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Mahadevavidyamahimavarnanam ..}## \itxtitle{.. विष्णुप्रोक्तं महादेवविद्यामहिमावर्णनम् ..}##\endtitles ## \- शिवभक्तविष्णुसंवादे \- विष्णुः \- सर्वामराधीश्वरविश्वनाथपादारविन्दे तव भक्तिरेवम् । अनेकजन्मार्जितपुण्यसङ्घैः जाता प्रवृद्धा च पुनः पुनः सा ॥ 110॥ अहो महद्भाग्यमभूत्तवेदं यतः शिवाराधनसक्तमेव । मनस्तदानन्दमित्यवैमि तेनैव तावत्परमापि मुक्तिः ॥ 111॥ न क्वापि दृष्टा दृढभक्तिरेवं मुक्तिप्रपासाधनमेव नूनम् । पुण्येन केनैवमभूत्तवेयं उमासहायाङ्घिसरोजमात्रे ॥ 112॥ चित्तं पवित्रं तव गात्रमेतत्पवित्रमेवेति मतिर्ममासीत् । धन्यस्तदन्यो भुवि कोऽपि मान्यः सामान्यतस्त्वं मनुजो न नूनम् ॥ 113॥ त्वमेव नन्दी किमुत प्रचण्डः तण्डी स भृङ्गी किमु वीरभद्रः । किं भैरवो वाऽथ षडाननो वा गजाननो वा वद तन्ममाद्य ॥ 114॥ आशास्या भक्तिरेवं सकलसुरगणाधीश्वरो शङ्करे मे नित्यानन्दप्रदानव्रतनिरतमहाचार धीरेऽतिशूरे । गौरीवक्षोजहारप्रतिभटचटलोद्दण्डदोर्दण्डभार व्यापारासारसारप्रसरदुरुतरे \.\.\.\.\.\.\.\.\. || 115|| (##words missing in source text)## दुस्तारापारपापप्रवरगिरिदरीद्वारगाठान्धकार व्यापाराटोपकोपप्रतिभटनिटिलालोलकालानलश्रीः । स्मृत्यारूढापि पापप्रदहनशमनोपाय एवेति मन्ये धन्याशास्या किमेषा न भवति महतां सापि सम्भावितापि ॥ 116॥ यद्भाग्यपारपूरव्यतिकररुचिरस्फारगौरीकुचोरु व्यापारोदारहारप्रसरदुरुतरासारकाश्मीरधाराम् । स्मृत्वा स्मृत्वाऽनुभूयाप्यनवरतहितस्वान्तसन्तानकान्तं गौरीकान्तं नितान्तं कथमपि सततं स्वान्तमप्याश्रितं मे ॥ 117॥ वारं वारं स्मरारे त्रिपुरहर हरापारसंसार घोर व्यापारासारभीरुस्फुरदुरुखदिराङ्गार दारापसारम् । याचे याचे पुनस्तं पुनरपि च पुनस्तं न याचे न याचे त्वत्पादाम्भोजरेणुप्रकरपरिकृतस्वान्तशान्तद्विरेफः ॥ 118॥ त्वद्दर्शनं जातमिहाधुना मे प्रदोषकाले हृतपापजाले । श्रीकालकालार्चकदर्शनेन सम्पत्प्रवृद्धिश्च भविष्यतीह ॥ 119॥ अयं पुण्यकालः शिवाराधनस्य स्वभावेन सर्वोऽपि कालस्तथापि । विशेषोऽधुना शङ्कराराधनेन प्रसन्नो भवत्येव गौरीसहायः ॥ 120॥ महादेवविद्याप्रभावोऽपि भाग्यैरपोरैः कथञ्चिन्मया ज्ञात एव । त्वया साकमत्रापि सम्भाषणेन प्रभूतं च पुण्यं त्वया लब्धमेव ॥ 121॥ महादेवविद्याविशेषाश्रयाणां यमावासवार्तापि दूरे तथा च । तया विद्यया सर्वसम्पत्प्रवृद्धिर्भवत्येव मुक्तिश्च तस्याः प्रभावात् ॥ 122॥ महादेवविद्यां विना शङ्करार्चा कथं वा फलाय प्रवृत्ता तथा सा । फलान्याशु सूते फलप्राप्तिहेतुं वदन्त्येव तामेव सन्तः प्रशान्ताः ॥ 123॥ न वेदान्तविद्यापि मोक्षप्रदाने समर्था यथा शर्वविद्या समर्था । तया विद्यया तावदुद्भूतरूपः त्वमेव स्फुरद्धानुरूपो विभासि ॥ 124॥ त्वमत्रातिधन्यः शिवाराधनेन प्रसन्नः प्रसन्नं मनस्त्वं करोषि । त्वदीयं कुलं धन्यमेवेति मन्ये शिवाराधनासक्तचित्तोऽतिधन्यः ॥ 125॥ महादेव एवाहमित्येव तावत् स्वभावोऽस्ति यद्वा महादेवभक्तः । भवामीति भक्तिर्भवत्वद्य मह्यं प्रसन्नो महेशो यदि स्वस्वपुण्यैः ॥ 126॥ महादेवपादाम्बुजाराधनादौ न भक्तिर्महापापसङ्घानुषङ्गे । न तन्नाशहेतुः शिवाराधनान्यः ततस्तेन तन्नाशसिद्धिर्भवित्री ॥ 127॥ महादेवपादाब्जसामर्थ्यमन्यैः न विज्ञातमेवेति मन्ये किमन्यैः । शिवाराधनेनैव मुक्तिर्यतः स्यात् ततस्तं महादेवमेकं भजामि ॥ 128॥ न संसारदुःखापहर्तापि लोके शिवान्यस्तदन्यं न जाने न जाने । न जाने शिवान्यं न जाने शिवान्यं न जाने शिवान्यं सुखावाप्तिहेतुम् ॥ 129॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं महादेवविद्यामहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 28| 110\-129 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 28. 110-129 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}