% Text title : mahAkAlabhairavakavacham % File name : mahAkAlabhairavakavacham.itx % Category : kavacha, shiva % Location : doc\_shiva % Author : Traditional % Transliterated by : Pranav Tendulkar pranav.tendulkar at gmail.com % Proofread by : Pranav Tendulkar pranav.tendulkar at gmail.com, NA % Description-comments : Rudrayamala % Latest update : February 19, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahakalabhairava Kavacham ..}## \itxtitle{.. shrImahAkAlabhairavakavacham ..}##\endtitles ## श्रीदेव्युवाच । देवदेव महाबाहो भक्तानां सुखवर्धन । केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ 1॥ तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये । कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ 2॥ श्रीभैरव उवाच । गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् । एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ 3॥ महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् । देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ 4॥ कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने । सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ 5॥ सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् । साम्राज्यत्वं प्रियं दत्वा पुत्रवत् परिपालयेत् ॥ 6॥ कवचस्य ऋषिर्देवी कालिका दक्षिणा तथा विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता । कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ 7॥ OM श्मशानस्थो महारुद्रो महाकालो दिगम्बरः । कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ 8॥ भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः । ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ 9॥ विपरीतरतां तत्र कालिकां हृदयोपरि । पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् । एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ 10॥ प्रणवं पूर्वमुच्चार्य महाकालाय तत्पदम् । नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥ 11॥ अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः । सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ 12॥ कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् । लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ 13॥ मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः । गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ 14॥ तस्य नाम तु देवेशि देवा गायन्ति भावुकाः । शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ 15॥ महाकालपदं दत्वा मायाबीजयुगं तथा । कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ 16॥ राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा । वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ 17॥ महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् । ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ 18॥ महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् । धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ 19॥ पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः । सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ 20॥ इति ते कथितं तुभ्यं देवानामपि दुर्लभम् । अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ 21॥ सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः । सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ 22॥ महाभीमः सदा पातु सर्वस्थान वल्लभम् । ? कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ 23॥ ॥ फल श्रुति॥ पठनात् कालिकादेवी पठेत् कवचमुत्तमम् । श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ 1॥ श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ 2॥ बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् । त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ 3॥ कुमारीं पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ 4॥ दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ 5॥ तत्र तत्राभयं तस्य भवत्येव न संशयः । वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ 6॥ श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु । प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ 7॥ इदं कवचमज्ञात्वा कालं यो भजते नरः । नैव सिद्धिर्भवेत् तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ 8॥ ॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥ ## Encoded and proofread by Pranav Tendulkar pranav.tendulkar at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}