% Text title : Mahakala KakarAdi Ashtottarashatanama Stotram % File name : mahAkAlakakArAdyaShTottarashatanAmastotram.itx % Category : shiva, aShTottarashatanAma % Location : doc\_shiva % Transliterated by : NA % Proofread by : NA, PSA Easwaran psaeaswaran at gmail.com % Description/comments : See corresponding Namavali % Latest update : September 28, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahakala Kakaradi Ashtottarashatanama Stotram ..}## \itxtitle{.. श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## कैलासशिखरे रम्ये सुखासीनं जगद्गुरुम् । प्रणम्य परया भक्त्या पार्वती परिपृच्छति ॥ 1 ॥ श्रीपार्वत्युवाच \- त्वत्तः श्रुतं पुरा देव भैरवस्य महात्मनः । नाम्नामष्टोत्तरशतं ककारादिमभीष्टदम् ॥ 2 ॥ गुह्याद्गुह्यतरं गुह्यं सर्वाभीष्टार्थसाधकम् । तन्मे वदस्व देवेश! यद्यहं तव वल्लभा ॥ 3 ॥ श्रीशिवोवाच \- लक्षवारसहस्राणि वारिताऽसि पुनः पुनः । स्त्रीस्वभावान्महादेवि! पुनस्तत्त्वं तु पृच्छसि ॥ 4 ॥ रहस्यातिरहस्यं च गोप्याद्गोप्यं महत्तरम् । तत्ते वक्ष्यामि देवेशि! स्नेहात्तव शुचिस्मिते ॥ 5 ॥ कूर्चयुग्मं महाकाल प्रसीदेति पदद्वयम् । लज्जायुग्मं वह्निजाया राजराजेश्वरो महान् ॥ 6 ॥ मन्त्रः \- \ldq{}ह्रूं ह्रूं महाकाल ! प्रसीद प्रसीद ह्रीं ह्रीं स्वाहा ।\rdq{} मन्त्रग्रहणमात्रेण भवेत्सत्यं महाकविः । गद्यपद्यमयी वाणी गङ्गा निर्झरणी यथा ॥ विनियोगः \- OM अस्य श्रीराजराजेश्वर श्रीमहाकाल ककाराद्यष्टोत्तरशतनाममालामन्त्रस्य श्रीदक्षिणाकालिका ऋषिः, विराट् छन्दः, श्रीमहाकालः देवता, ह्रूं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, सर्वार्थसाधने पाठे विनियोगः ॥ ऋष्यादिन्यासः \- श्रीदक्षिणाकालिका ऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे । श्रीमहाकाल देवतायै नमः हृदि । ह्रूं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः । स्वाहा कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ करन्यासः एवं हृदयादिन्यासः \- OM ह्रां अङ्गुष्ठाभ्यां नमः, हृदयाय नमः । OM ह्रीं तर्जनीभ्यां नमः, शिरसे स्वाहा । OM ह्रूं मध्यमाभ्यां नमः, शिखायै वषट् । OM ह्रैं अनामिकाभ्यां नमः, कवचाय हुम् । OM ह्रौं कनिष्ठिकाभ्यां नमः, नेत्रत्रयाय वौषट् । OM ह्रः करतलकरपृष्ठाभ्यां नमः, अस्त्राय फट् ॥ ध्यानम् \- कोटि कालानलाभासं चतुर्भुजं त्रिलोचनम् । श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् ॥ पञ्चप्रेतस्थितं देवं त्रिशूलं डमरुं तथा । खड्गं च खर्परं चैव वामदक्षिणयोगतः ॥ विश्चतं सुन्दरं देहं श्मशानभस्मभूषितम् । नानाशवैः क्रीडमानं कालिकाहृदयस्थितम् ॥ लालयन्तं रतासक्तं घोरचुम्बनतत्परम् । गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् ॥ जटापटल शोभाढ्यं सर्वशून्यालयस्थितम् । सर्वशून्यमुण्डभूषं प्रसन्नवदनं शिवम् ॥ अथ स्तोत्रम् । OM कूं कूं कूं कूं शब्दरतः क्रूं क्रूं क्रूं क्रूं परायणः । कविकण्ठस्थितः कै ह्रीं ह्रूं कं कं कवि पूर्णदः ॥ 1 ॥ कपालकज्जलसमः कज्जलप्रियतोषणः । कपालमालाऽऽभरणः कपालकरभूषणः ॥ 2 ॥ कपालपात्रसन्तुष्टः कपालार्घ्यपरायणः । कदम्बपुष्पसम्पूज्यः कदम्बपुष्पहोमदः ॥ 3 ॥ कुलप्रियः कुलधरः कुलाधारः कुलेश्वरः । कौलव्रतधरः कर्म कामकेलिप्रियः क्रतुः ॥ 4 ॥ कलह ह्रींमन्त्रवर्णः कलह ह्रींस्वरूपिणः । कङ्कालभैरवो देवः कङ्कालभैरवेश्वरः ॥ 5 ॥ कादम्बरीपानरतः तथा कादम्बरीकलः । करालभैरवानन्दः करालभैरवेश्वरः ॥ 6 ॥ करालः कलनाधारः कपर्दीशवरप्रदः । करवीरप्रियप्राणः करवीरप्रपूजनः ॥ 7 ॥ कलाधारः कालकण्ठः कूटस्थः कोटराश्रयः । करुणः करुणावासः कौतुकीकालिकापतिः ॥ 8 ॥ कठिनः कोमलः कर्णः कृत्तिवासकलेवरः । कलानिधिः कीर्तिनाथः कामेन हृदयङ्गमः ॥ 9 ॥ कृष्णः काशीपतिः कौलः कुलचूडामणिः कुलः । कालाञ्जनसमाकारः कालाञ्जननिवासनः ॥ 10 ॥ कौपीनधारी कैवर्तः कृतवीर्यः कपिध्वजः । कामरूपः कामगतिः कामयोगपरायणः ॥ 11 ॥ कामसम्मर्दनरतः कामगृहनिवासनः । कालिकारमणः कालिनायकः कालिकाप्रियः ॥ 12 ॥ कालीशः कालिकाकान्तः कल्पद्रुमलतामतः । कुलटालापमध्यस्थः कुलटासङ्गतोषितः ॥ 13 ॥ कुलटाचुम्बनोद्युक्तः कुलटाकुचमर्दनः । केरलाचारनिपुणः केरलेन्द्रगृहस्थितः ॥ 14 ॥ कस्तूरीतिलकानन्दः कस्तूरीतिलकप्रियः । कस्तूरीहोमसन्तुष्टः कस्तूरीतर्पणोद्यतः ॥ 15 ॥ कस्तूरीमार्जनोद्युक्तः कस्तूरीकुण्डमज्जनः । कामिनीपुष्पनिलयः कामिनीपुष्पभूषणः ॥ 16 ॥ कामिनीकुण्डसंलग्नः कामिनीकुण्डमध्यगः । कामिनीमानसाराध्यः कामिनीमानतोषितः ॥ 17 ॥ काममञ्जीररणितः कामदेवप्रियातुरः । कर्पूरामोदरुचिरः कर्पूरामोदधारणः ॥ 18 ॥ कर्पूरमालाऽऽभरणः कूर्परार्णवमध्यगः । क्रकसः क्रकसाराध्यः कलापपुष्परूपकः ॥ 19 ॥ कुशलः कुशलाकर्णी कुक्कुरासङ्गतोषितः । कुक्कुरालयमध्यस्थः काश्मीरकरवीरभृत् ॥ 20 ॥ कूटस्थः क्रूरदृष्टिश्च केशवासक्तमानसः । कुम्भीनसविभूषाढ्यः कुम्भीनसवधोद्यतः ॥ 21 ॥ फलश्रुतिः \- नाम्नामष्टोत्तरशतं स्तुत्वा महाकालदेवम् । ककारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः ॥ 1 ॥ य इदं पठते प्राप्तः त्रिसन्ध्यं वा पठेन्नरः । वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥ 2 ॥ लभते ह्यचलां लक्ष्मीं देवानामपि दुर्लभाम् । पूजाकाले जपान्ते च पठनीयं विशेषतः ॥ 3 ॥ यः पठेत्साधकाधीशः कालीरूपो हि वर्षतः । पठेद्वा पाठयेद्वापि शृणोति श्रावयेदपि ॥ 4 ॥ वाचकं तोषयेद्वापि स भवेद् भैरवी तनुः । पश्चिमाभिमुखं लिङ्गं वृषशून्यं शिवालयम् ॥ 5 ॥ तत्र स्थित्वा पठेन्नाम्नां सर्वकामाप्तये शिवे । भौमवारे निशीथे च अष्टम्यां वा निशामुखे ॥ 6 ॥ माषभक्तबलिं छागं कृसरान्नं च पायसम् । मद्यं मीनं शोणितं च दुग्धं मुद्रागुडार्द्रकम् ॥ 7 ॥ बलिं दत्वा पठेत्तत्र कुबेरादधिको भवेत् । पुरश्चरणमेतस्य सहस्रावृत्तिरुच्यते ॥ 8 ॥ महाकालसमो भूत्वा यः पठेन्निशि निर्भयः । सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ॥ 9 ॥ मुक्तकेशो दिशावासः ताम्बूलपूरिताननः । कुजवारे मध्यरात्रौ होमं कृत्वा श्मशानके ॥ 10 ॥ पृथ्वीशाकर्षणं कृत्वा मात्र कार्या विचारणा । ब्रह्माण्डगोले देवेशि! या काचिज्जगतीतले ॥ 11 ॥ समस्ता सिद्धयो देवि! वाचकस्य करे स्थिता । भस्माभिमन्त्रितं कृत्वाग्रहस्ते च विलेपयेत् ॥ 12 ॥ भस्म संलेपनाद्देवि! सर्वग्रहविनाशनम् । वन्ध्या पुत्रप्रदं देवि! नात्र कार्या विचारणा ॥ 13 ॥ गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः । स्वयोनिरिव गोप्तव्यं न देयं यस्य कस्यचित् ॥ 14 ॥ इति श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । ## Proofread by NA, PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}