% Text title : Mahakala Kavacham % File name : mahAkAlakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan Iyer, PSA Easwaran % Description/comments : Rudrayamala % Latest update : December 26, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahakala Kavacham ..}## \itxtitle{.. shrI mahAkAlakavacham ..}##\endtitles ## OM श्रीगणेशाय नमः । श्रीभैरव उवाच अथ वक्ष्यामि देवेशि कवचम् मन्त्रगर्भकम् । मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥ 1॥ सर्वसम्पत्प्रदं चैव महाकालस्य पार्वति । गुह्यातिगुह्यपरमं मूलविद्यामयं ध्रुवम् ॥ 2॥ परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥ 3॥ कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः। अनुष्टुप्छन्द इत्युक्तं महाकालश्च देवता ॥ 4॥ कूर्चबीजं पराशक्तिस्तारं कीलकमीरितम् । धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः॥ 5॥ अथ ध्यानम् । श्यामवर्णं महाकायं महाकालं त्रिलोचनम् । नीलकण्ठं स्वतेजस्कं नेत्रत्रयविभूषितम् ॥ 6॥ खट्वाङ्गचर्मधरं देवं वरदाभयपाणिकम् । शूलहस्तं च खट्वाङ्गधारिणं मन्त्रनायकम् ॥ 7॥ पिनाकहस्तं देवेशं तोमरं बिभ्रतं विभुम् । प्रातः पठेत्सहस्रं वै भैरवं तु सदा स्मरेत् । एवं विधेन ध्यानेन मनसा चिन्तयेद्विभुम् ॥ 8॥ अथ कवचम् । OM ह्रं शिरः पातु मे कालः ललाटे ह्रीं सदा मम । ह्रं कारकं प्रतीच्यां मे बीजद्वयस्वरूपिणी ॥ 1॥ ह्रीं पातु लोचनद्वन्द्वं मुखं ह्रीम्बीजरूपिणि । ह्रीं कारकं कण्ठदेशे ह्रीं पातु स्कन्धयोर्मम ॥ 2॥ महाकालः सदा पातु भुजौ सव्ये नसौ मम । ह्रीङ्कारं हॄदयं पातु ह्रं मेऽव्यादुदरं सदा ॥ 3॥ ह्रीं नाभिं पातु सततं देवी ह्रीङ्काररूपिणी । अव्यान्मे लिङ्गदेशं च ह्रीं रक्षेद्गुह्यदेशके ॥ 4॥ कूर्चयुग्मं पातु पादौ स्वाहा पादतलं मम । श्रीषोडशाक्षरः पातु सर्वाङ्गे मम सर्वदा ॥ 5॥ अन्तर्वह्निश्च मां पातु देवदत्तश्च भैरवः। नगलिङ्गामृतप्रीतः सर्वसन्धिषु रक्षतु ॥ 6॥ महोग्रो मां सदा पातु ममेन्द्रियसमूहकम् । शिवो ममेन्द्रियार्थेषु रक्षयेद्दक्षिणेष्वपि ॥ 7॥ महाकालः पश्चिमेऽव्याद्दक्षिणे देवदत्तकः। भगलिङ्गामृतं प्रीतो भगलिङ्गस्वरूपकः॥ 8॥ उदीच्यामूर्ध्वगः पातु पूर्वे सम्हारभैरवः। दिगम्बरः श्मशानस्थः पातु दिक्षु विदिक्षु च ॥ 9॥ फलश्रुतिः । शतलक्षं प्रजप्तोऽपि तस्य मन्त्रं न सिध्यति । स शास्त्रज्ञानमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ 10॥ मन्त्रेण म्रियते योगी रक्षयेत् कवचं ततः । त्रिसन्ध्यं पठनादस्य कवचस्य तु पार्वति ॥ 11॥ सिद्धयोऽष्टौ करे तस्य महेश इव चापरः । रूपेण स्मरतुल्येष्टो कामिनीनां प्रियो भवेत् ॥ 12॥ तस्मादेतत्सुकवचं न देयं यस्यकस्यचित् । भक्तियुक्ताय शान्ताय दानशीलाय धीमते ॥ 13॥ यो ददाति सुशिष्येभ्यो वश्ये तस्य जगद्भवेत् । गुह्याद्गुह्यतरं गुह्यं महारुद्रेण भाषितम् ॥ 14॥ रवौ भूर्जे लिखेद्वर्म स्वयम्भूः कुसुमस्त्रजा । कुङ्कुमेनाष्टगन्धेन रक्तेन निजरेतसा ||। 15॥ धारयन्मूर्ध्नि वा बाहौ प्राप्नुयात्परमां गतिम् । धनकामो लभेद्वित्तं पुत्रकामो लभेत्प्रजाम् ॥ 16॥ सर्वान् रिपून् रणे जित्वा कल्याणी गृहमाविशेत् । यस्य कण्ठगतं तस्य करस्थाः सर्वसिद्धयः॥ 17॥ श्रीविश्वकवचं नाम कवचं न प्रकाशयेत् । रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥ 18॥ इति श्रीरुद्रयामले तन्त्रे विश्वमङ्गलं नाम महाकालकवचं सम्पूर्णम् । ## Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}