मुनिभिः कृता महाकाललिङ्गस्तुतिः

मुनिभिः कृता महाकाललिङ्गस्तुतिः

कृतानङ्गमङ्गं महाङ्गत्वगङ्गं सदा जह्नुकन्यातरङ्गोत्तमाङ्गम् । शिवं भक्तहृत्पद्मसद्मैकपङ्गं महाकाललिङ्गं भजामो भजामः ॥ १॥ महेशाङ्गलिङ्गं विपत्क्षोभभङ्गं भुजङ्गाङ्गसङ्गं कुरङ्गाङ्गसङ्गम् । तरङ्गालिमलीनिषङ्गं शुभाङ्गं महाकाललिङ्गं भजामो भजामः ॥ २॥ अनङ्गं पतन्तं पतङ्कैकमङ्ग्या निजाक्षिस्फुलिङ्गे दहन्तं शयान्ते । कुरङ्गं वहन्तं पतङ्गेन्दुनेत्रं महाकाललिङ्गं भजामो भजामः ॥ ३॥ जटाजूटपिङ्गं दयास्राव्यपाङ्गं कृताङ्गानुषङ्गं कयाचित् कशाङ्ग्या । असङ्गान्तरङ्गं महालिङ्गसङ्गं महाकाललिङ्गं भजामो भजामः ॥ ४॥ महोक्षाङ्गसङ्गं महोक्षाभसङ्गं स्वकाक्षिस्फुलिङ्गं सुगन्धोत्तमाङ्गम् । महः शोणिताङ्गं महानङ्गभङ्गं महाकाललिङ्गं भजामो भजामः ॥ ५॥ ॥ इति शिवरहस्यान्तर्गते मुनिभिः कृता महाकाललिङ्गस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २। ३२-३६॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 2. 32-36.. Notes: Sanaka-adi Muni-s visit King Chitraratha who had built the temple to Mahakala. Here, they recite Stuti to Mahakaleshwara Jyotirlinga. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Mahakala Linga Stuti by Munis
% File name             : mahAkAlalingastutiHmunibhiHkRRitA.itx
% itxtitle              : mahAkAlaliNgastutiH munibhiH kRitA (shivarahasyAntargatA)
% engtitle              : mahAkAlalingastutiH munibhiH kRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 2| 32-36||
% Indexextra            : (Scan)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org