देवैःकृता महाकालमहेश्वरस्तुतिः

देवैःकृता महाकालमहेश्वरस्तुतिः

सरित्पतिनिषङ्गिणे कृतगिरीन्द्रसद्धन्वने धराधरणसत्फणि प्रवरभूतसच्छिञ्जिने । रमारमणसायकप्रबलहस्त तुभ्यं नमो महोक्षवरवाहिने कृतगणेन्द्रशैलादिने ॥ १॥ भुजङ्गवरधारिणे घृतगराधकण्ठाय ते निशापतिकलास्फुरत्सुरतरङ्गिणीमौलये । महाङ्गवदनोल्लसन्मदविलोकिने ते नमो जलन्धरशिरोब्जिनीनिकृतनालचक्राय ते ॥ २॥ कपर्दकृतबन्धनोल्लसितभोगिभोगाय ते तवाक्ष्यनलकोणभूकणविदग्धकामाय ते । महाघगिरिमस्तकप्रहृतिनामवज्राय ते करीन्द्रवदनोल्लसत्स्फुटपदाय तुभ्यं नमः ॥ ३॥ विभूतिपरिधृलनोद्धवलिताङ्गरागाय ते हरिन्मणिनिभागजाकृतविभागदेहाय ते । पतङ्गनयनोद्धृतप्रबलचण्डदण्डहति- स्फुटद्द्विजसुताविने (वने) भवहराय तुभ्यं नमः ॥ ४॥ सुरासुरमरुद्गणप्रवरविप्रवृन्दार्भटी- कटीतटमृगाजिनप्रवलरक्षदीक्षामणे । हविर्मुखमखामृतान्धसमुखोरुदन्तेक्षण- प्रपालनकराय ते गिरिशयाय तुभ्यं नमः ॥ ५॥ ॥ इति शिवरहस्यान्तर्गते देवैःकृता महाकालमहेश्वरस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ४। ५०-५४॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 4. 50-54.. Notes: Devata-s recite Stuti to Mahakaleshwara when they visit King Chitraratha who had constructed the temple to Mahakala at Ujjain. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Mahakala Maheshvara Stuti by Devas
% File name             : mahAkAlamaheshvarastutiHdevaiHkRRitA.itx
% itxtitle              : mahAkAlamaheshvarastutiH devaiHkRitA (shivarahasyAntargatA)
% engtitle              : mahAkAlamaheshvarastutiH devaiHkRitA
% Category              : shiva, shivarahasya, stuti, panchaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 4| 50-54||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org