श्रीमहाकालसहस्रनामावलिः

श्रीमहाकालसहस्रनामावलिः

ॐ श्रीगणेशाय नमः । श्रीः । ॐ नमश्चण्डिकायै । अथ महाकालसहस्रनाम लिख्यतेऽधुना । ॐ ईश्वर उवाच - अधुना देवि वक्ष्यामि सहस्रनाममुत्तमम् । महाकालस्य देवेशि स्तोत्रं परमदुर्लभम् ॥ १॥ सारासारतरं देवि पवित्राणां च पावनम् । गुह्यानामपि गुप्तं च सर्वश्रेयस्करं परम् ॥ २॥ सारस्वतप्रदं चैव शत्रुनाशकरं परम् । सर्वसम्पत्प्रदं चैव महारोगनिबर्हणम् । महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥ अस्य श्रीमहाकालसहस्रनामस्तोत्रमहामन्त्रस्य दक्षिणाक ऋषिः । विराट्छन्दः । श्रीकालीसहितो महाकालो देवता । हूं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, धर्मार्थकाममोक्षार्थे जपे पाठे विनियोगः । अथ ध्यानम् । श्मशानस्थो महारुद्रो महाकालो दिगम्बरः । कपालकर्त्तृका वामे शूलं खट्वाङ्गदक्षिणे ॥ १॥ भुजङ्गभूषिताङ्गोऽपि भस्मास्थिमणिमण्डितः । ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ २॥ विपरीतरतां तत्र कालिकां हृदयोपरि । पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ॥ ३॥ एवं भक्त्या जपेद्देवि सर्वसिद्धिः प्रजायते । इति ध्यानम् । अथ सहस्रनामावलिः । ॐ महाकालाय नमः । भैरवेशाय । भैरवाय । भीमविक्रमाय । श्मशानशायिने । मांसाशिने । भस्मोद्धूलितविग्रहाय । कपालधारिणे । मुण्डेशिने । शूलधारिणे । त्रिलोचनाय । एकनेत्राय । विरूपाक्षाय । स्वरूपाक्षाय । जितेन्द्रियाय । विकरालाय । कालरूपाय । नागरूपधराय । शिवाय । कालीप्रियाय नमः । २० ॐ करालाक्षाय नमः । विश्वरूपाय । शत्रुजिते । रुद्रेश्वराय । विघ्ननाशकाय । भयनाशकाय । प्रभाकराय । त्रिलोकेशाय । दक्षरूपाय । शान्ताय । शान्तजनप्रियाय । उग्राय । कपालिने । कौमारिणे । शत्रुनाशकराय । मृडाय । शिपिविष्टाय । विश्वनथाय । स्वामीशाय । नीललोहिताय नमः । ४० ॐ गङ्गाधराय नमः । ललटाक्षाय । कालकालाय । कृपानिधये । भीमाय । परशुहस्ताय । मृगपाणये । जटाधराय । मृडाय । पशुपतये । देवाय । महादेवाय । अव्ययाय । हरये । पूषादन्तभिदे । अव्यग्राय । दक्षाध्वरहराय । हराय । भगनेत्रभिदे अव्यक्षाय । सहस्राक्षाय नमः । ६० ॐ सहस्रपादे नमः । अपवर्गप्रदाय । अनन्ताय । तारकाय । परमेश्वराय । वमदेवाय । महादेवाय । महापरिवृढाय । दृढाय । विश्वरूपाय । विरूपाक्षाय । वागीशस्तुतिमन्थराय । दर्शाय । पिनाकिने । खट्वाङ्गिने । चित्रवेशाय । चिरन्तनाय । मनोहराय । महत्यागिने । शिरसे नमः । ८० ॐ बृह्मोङ्ग? नमः । धूर्जटये । कालकालाय । कृत्तिवाससे । सुभगाय । प्राणवात्मने । नागचूडाय । सुचक्षुषे । दुर्वाससे । स्मरशासनाय । दृढायुधाय । स्कन्दगुरवे । परमेष्ठिने । परायणाय । त्रिलोचनाय । ज्वलन्नेत्राय । त्रिशिखिने । त्रिलोकपादे । विशलाक्षाय । मृगीन्द्रास्याय नमः । १०० ॐ सुरथाय नमः । सूर्यतापनाय । धर्मधाम्ने । क्षमाक्षेत्राय । भगवते । भगघ्ने । उग्राय । पशुपतये । तार्क्ष्याय । प्रियभर्त्रे । प्रियम्वदाय । दात्रे । दयाकराय । दक्षाय । कपर्दिने । काममर्दनाय । लोककर्त्रे । भूतपतये । महाकर्मणे । महोषधये नमः । १२० ॐ उत्तराय नमः । गोपतये । गोप्त्रे । ज्ञानगम्याय । पुरातनाय । नीतये । सुनीतये । शुद्धात्मने । सोमाय । सोमरताय । सुधिये । सोमपाय । अमृतपसौम्याय । मोहहारिणे । महाद्युतये । लोककाराय । वेदकाराय । सूत्रकाराय । सनातनाय । महर्षये नमः । १४० ॐ कपिलाचार्याय नमः । विश्वदीप्तये । विलोचनाय । पिनाकपाणये । भूदेवाय । स्वस्तिकृते । स्वस्तिदायकाय । धात्रिणे । दामकराय । सर्वाय । सर्वज्ञाय । सर्वगोचराय । शाखाय । विशाखाय । गोशाखाय । शिवानेकाय । क्रतूत्तमाय । गङ्गोद्भवोदकाय । भव्याय । पुष्कलाय नमः । १६० ॐ स्थपतिप्रियाय नमः । विजितात्मने । विधेयात्मने । भूतभावनसारथये । भस्मप्रियाय । भस्मशायिने । कामिने । कान्ताय । कृतागमाय । क्षमायुक्ताय । निर्वृतात्मने । धर्मयुक्ताय । सदाशिवाय । चतुर्मुखाय । चतुर्बाहवे । सर्वावासाय । दुरासदाय । दुर्लभाय । दुर्गमाय । दुर्गाय नमः । १८० ॐ सर्वायुधविशारदाय नमः । शुभाङ्गाय । योगसारङ्गाय । जगदीशाय । जनार्दनाय । भस्मशुद्धिकराय । मेरुरोलम्बिने ? । शुद्धविग्रहाय । हिरण्यरेतसे । तरणये । भस्माङ्गाय । भस्मरूपधृशे । महाहृदाय । महागर्त्ताय । सिद्धवृन्दारवन्दिताय । अमृतेशाय । अमृतवपवे । दण्डाय । दमयित्रे । दमाय नमः । २०० ॐ तपस्विने नमः । तारकाय । धीमते । प्रधानप्रभवाय । अव्ययाय । राहवे । सूर्याय । शनये । केतवे । विरामाय । विद्रुमाय । छवये । भक्तिगम्याय । परम्ब्रह्मणे । परमात्मने । जगत्प्रभवे । सर्वकामावलम्बाय । मङ्गल्याय । मङ्गलावृताय । महातपसे नमः । २२० ॐ दीर्घतपसे नमः । स्थविष्ठाय । स्थविराय । ध्रुवाय । अह्ने । संवत्सराय । व्याप्तये । प्रणामाय । परमाय । तपसे । संवत्सरकराय । मन्त्राय । प्रत्ययाय । सर्वदर्शनाय । अजाय । सर्वेश्वराय । सिद्धाय । महारेतसे । महाबलाय । योगयोग्याय नमः । २४० ॐ महादेवाय नमः । सर्वादिसिद्धये । अग्निदाय । वसवे । वसुमनसे । सत्याय । सर्वपापहराय । मृडाय । अमृताय । शाश्वताय । शान्ताय । वीणाहस्ताय । प्रतापवते । कमण्डलुधराय । दर्विने । वेदाङ्गाय । वेदविदे । मुनये । भ्राजिष्णवे । भोजनाय नमः । २६० ॐ भोक्त्रे नमः । लोकनेत्राय । पुरन्दराय । अतीन्द्रियाय । महामयाय । सर्वावस्थायै । चतुष्पथाय । कालयोगिने । महायोगिने । महोत्साहाय । महाबलाय । महाबुद्धये । महावीर्याय । भूतचारिणे । पुरन्दराय । निशाचराय । प्रेतचारिणे । भूतपाय । योगिनीपतये । दैत्यप्रियाय नमः । २८० ॐ नृत्तचित्ताय नमः । दैत्यानाशकराय । पराय । दुर्लभाय । दुर्जयाय । शत्रुबलजिते । बलवत्सखाय । प्रेजश्वराय । कलानाथाय । शेषशायिने । विलोचनाय । उन्मत्तनेत्राय । कपिलाय । धूसराय । धूम्रलोचनाय । रक्तप्रियाय । रक्तनेत्राय । वक्रतुण्डपित्रे । वशिने । भूतेशाय नमः । ३०० ॐ भूतनाथाय नमः । भूतभैरवपालकाय । प्रेतालयाय । प्रेतभूमिपालकाय । रक्षकप्रियाय । राव?स्थाय । चितास्थाय । चिताधूम्रप्रपालकाय । यक्षेशाय । यक्षराजे । गुह्याय । यक्षभैरवसेविताय । यज्ञकर्त्रे । यज्ञेशाय । यज्ञसुन्दरपालकाय । देवदत्तस्वरूपात्मने । देवानां प्रियकारकाय । भूतेश्वराय । भूतदेहाय । भूतनाथसुखाश्रयाय नमः । ३२० ॐ आकाशगामिने नमः । भ्राजिष्णवे । देवाय । मानुषभक्षकाय । इष्टाय । विशिष्टाय । शिष्टेष्टाय । शरभाय । शलभाय । धनुषे । अपां निधये । अधिष्ठानाय । विजयाय । जयकालविदे । प्रतिष्ठिताय । प्रमाणज्ञाय । हिरण्यकवचाय । हरये । विमोचितासुरगणाय । विद्येशाय नमः । ३४० ॐ विद्युताश्रिताय नमः । बलरूपाय । बलोन्माथिने । विहिताय । गुहराय ? । गुहाय । करणाय । कारणाय । कर्त्रे । सर्वबन्धविमोचिताय । व्यवसायाय । व्यवस्थानाय । स्वानन्दाय । जगदादृताय । दुर्लभाय । ललिताय । विश्वाय । भावात्मने । आत्मनि संस्थिताय । वीरेश्वराय नमः । ३६० ॐ वीरभद्राय नमः । वीरासनविधये । विराजे । वीरचूडामणये । वेत्त्रे । तीव्रानन्दाय । नटीश्वराय । मज्जाधराय । त्रिशूलाङ्काय । शिपिविष्टाय । शिवाश्रयाय । वालखिल्याय । माहाश्चर्याय । तिग्मांशवे । बलिभिदे । खगाय । अभिरामाय । शरण्याय । ब्रह्मण्याय । सुधामराजे नमः । ३८० ॐ मघवते नमः । कौशिकाय । धीमते । विरामाय । सर्वशासनाय । ललाटाक्षाय । पिङ्गदेहाय । सर्वसंसारचक्रभृते । अमोघदण्डमध्यस्थाय । हिरण्यब्रह्मवर्चसिने । परमार्थाय । परपदाय । शम्भराय । व्यग्रकाय ? । पराय । रवये । विरोचनाय । स्कन्धाय । शास्त्रे । वैवस्वताय नमः । ४०० ॐ यमाय नमः । भक्तये । उन्नतकीर्तये । शान्तरागाय । पराजयाय । कैलसपतिकावर्णाय । सवित्रे । रविलोचनाय । सूर्याय । तपाय । शचीनाथाय । दिननाथाय । प्रतापवते । भीषणाय । भाराक्रान्ताय । महोग्राय । विश्वरूपधृचे । अक्रूराय । क्रूररूपाय । कमनीयाय नमः । ४२० ॐ कलानिधये नमः । नित्याय । नियतकल्याणाय । पुण्यश्रवणकीर्त्तनाय । दुरामेध्याय ? । विश्वसहाय । ध्येयाय । दुस्स्वप्ननाशनाय । उत्तारकाय । दुष्कृतघ्ने । दुर्विषाय । विहरोदयाय ? । मतादिभूर्भुवाय । लक्ष्म्यै । किरीटिने । त्रिदशाधिपाय । विश्वगोप्त्रे । विश्वकर्त्रे । सुवीराय । रुचिराङ्गदाय नमः । ४४० ॐ पद्ममेरवे नमः । पद्मगर्भाय । विश्वगर्भाय । विचक्षणाय । परावरज्ञाय । वीरेशाय । सुमुखाय । सुमुखस्वताय ? । देवासुरगुरवे । देवाय । देवासुरनमस्कृताय । देवादिदेवाय । देवेशाय । देवासुरमहेश्वराय । सर्वदेवमयाय । अचिन्त्याय । देवतान्तस्समुद्भवाय । ईड्याय । अनीशाय । सुव्यग्राय नमः । ४६० ॐ देवसिंहाय नमः । दयाकराय । नन्दिने । नन्दीश्वराय । नग्नाय । नम्राय । व्रतधराय । शुचये । लिङ्गाध्यक्षाय । सुराध्यक्षाय । युगरूपाय । युगावहाय । स्ववशाय । स्वर्गतास्वर्याय । सारस्वतमहास्वताय । सर्वभूतमहाम्भोधाय ? । सर्वभूतमहेश्वराय । श्मशाननिलयाय । त्वष्ट्रे । केतवे नमः । ४८० ॐ अप्रतिमाकृतये नमः । लोकोत्तराय । स्फुटालोकय । त्र्यम्बकाय । नगभूषणाय । अन्धकारसुखद्वेष्टिने । विश्मुकाय ? । अधर्मपातनाय । वीतदोषाय । त्रयगुणैर्दक्षारिपूतदन्तभिदे । धूर्जटये । खण्डपरशवे । रागाङ्गाय । विमृडाय । नराय । पूर्णाय । पूरयित्रे । पुण्याय । सुकुमाराय । सुलोचनाय नमः । ५०० ॐ बान्धवाय नमः । बन्धुकर्मणे । स्वबन्धनविमोचकाय । यज्ञारये । कामारये । महादंष्ट्राय । सायुधाय । बहवे ? । अनिन्दिताय । शर्वाय । शङ्कराय । शम्बराय । धराय । अमरेशाय । महादेवाय । विश्वरूपाय । सुरारिघ्ने । निवृत्तये । अहिर्बुध्न्याय । चेकितानाय नमः । ५२० ॐ हरये नमः । प्रजैकपार्श्वाय । कापालिने । त्रिरङ्कुराय । जिताशिषाय । धन्वन्तरये । धूम्रकेतवे । स्कन्दाय । वैश्रवणाय । दात्रे । शक्ताय । विष्णवे । मित्राय । त्वष्ट्रे । ध्रुवाय । वसवे । प्रभोग्राय ? । सर्वगाय । वयवे । अनामसहिताय नमः । ५४० ॐ रवये नमः । उदयाय । विधात्रे । मान्धात्रे । भूतभावनाय । अतितीक्ष्णाय । वागीशाय । सर्वकामगुणावहाय । पद्मवक्त्राय । महाचक्त्राय । चन्द्रवक्त्राय । मनोरमाय । वलवते । शान्ताय । पुराणपुण्यचञ्चुरिणे । कुरुकर्त्रे । कालरूपिणे । कुरुभूताय । महेश्वराय । सर्वेशानाय नमः । ५६० ॐ दर्भशायिने नमः । सर्वेषां प्राणिनां पतये । देवदेवमुखासक्ताय । सते । असते । सर्वरत्नजिते । कैलासशिखरारूढाय । हिमवद्गिरिसंश्रयाय । कुलाहारिणे ? । कुलोकर्त्रे ? । बहुबीजाय । बहुप्रदाय । वाणिज्यवर्धनाय । वृद्धाय । नकुलाय । दरच्छदाय । सारग्रीवाय । महाराजरलोलाय ? । महौषधाय । सिद्धार्थकारिणे नमः । ५८० ॐ सिद्धार्थाय नमः । छन्दसे । व्याकरणाय । सिंहनादाय । सिंहदंष्ट्राय । सिंहगाय । सिंहवाहनाय । प्रभावात्मने । जगत्कर्त्रे । तालिने । लोकहिताय । तरवे । सारङ्गाय । वक्त्राङ्गाय । केतुमलिने । स्वभावनाय । भूताशयाय । भूतपतये । अहोरात्रिमुनिन्दिताय ? । वासवाय नमः । ६०० ॐ सर्वभूतानां निलयाय नमः । विभवे । भुवाय । अमोघाय । सङ्गताय । ज्याश्वाय ? । योजनाय । प्राणधारणाय । धृतिमते । धर्मधृशे । दक्षाय । संस्कृताय । युगाधिपाय । गोपालाय । गोयुधि ग्राह्याय । गोचर्मवसनाय । हराय । हिरण्यबाहवे । गुरुपालप्रवेशिताय । प्रतिष्ठायै नमः । ६२० ॐ महाहर्षाय नमः । जितकामाय । जितेन्द्रियाय । गान्धाराय । सुरालाय ? । तपःकर्मरतये । वराय । महागीताय । महानृत्याय । अप्सरोगणसेविताय । महाकेतवे । धनुषे । धात्रे । नैकतालाय । चराचराय । अवेदनीयाय । आवेशाय । सर्वगन्धाय । सुखावहाय । तोरणाय नमः । ६४० ॐ स्तूरणाय नमः । वायवे । परिधावति चैकताय ? । संयोगाय । वर्द्धनाय । वृद्धाय । महावृद्धाय । गणाधिपाय । वसवे । आवर्द्धनाय । वृद्धाय । नित्यश्रेष्ठाय । महापथाय । शिरोहारिणे । विमर्शिने । सर्वलक्षणलक्षिताय । अक्षराय । अक्षराय । योगिने । सर्वयोगिने नमः । ६६० ॐ महाबलाय नमः । समाप्रायाय ? । समाप्रायतीर्थदेवाय ? । महाद्युतये । निर्जीवाय । जीवनाय । मन्दाय । निन्दाय ? । वटुककर्कशाय । रत्नप्रभूताय । रत्नाङ्गाय । महार्णवनिनादभृते । मूलाय । विशाखाय । अमृताय । व्यक्ताव्यक्ताय । तपोनिधये । आरोहणाय । निरोहाय । शैलहारिणे नमः । ६८० ॐ महातपसे नमः । मीनकल्पाय । महाकल्पाय । युगायुगहराय । हरये । युगरूपाय । महारूपाय । पवनाय । गहनाय । नगाय । न्यायनिर्वापणाय । पादपरिताय ? । अचलोपमाय । बहुमालाय । महामालाय । सुमालाय । बहुलोचनाय । विस्ताराय । लवणाकाराय । कुसुमाय नमः । ७०० ॐ सफलोदयाय नमः । वृषभाय । वृषभोग्राङ्गाय । मणिजिह्वाय । जटाधराय । दण्डाय । विसर्गाय । सुमुखाय । सदासर्वायुधासहाय । निवेशनाय । सुधन्वने । युगाधाराय । महाहनवे । गन्धमालिने । भगवते । सर्वकर्मणां उत्पाताय । मन्थानाय । बहुलाय । बाहवे । सकलाय नमः । ७२० ॐ सर्वलोचनाय नमः । नरस्तालिने । करस्तालिने । दुष्टसंहननाय । महते । छन्नपत्राय । सुविख्याताय । भवते सर्वलोकाश्रयाय । मुण्डाय । विरूपबहुलाय । चण्डमुण्डाय । विकर्षणाय । हर्यक्षाय । ककुभाय । यत्नाय । दीप्तजिह्वाय । सहस्रपादे । सहस्रमूर्ध्ने । देवेन्द्राय । सर्वदेवमयाय नमः । ७४० ॐ गुरवे नमः । सहस्रबाहवे । सूर्याग्राय । स्वाराण्यां? सर्वलोककृते । त्रिपत्राय । त्रिमधवे । मन्त्राय । कनिष्टाय । कृष्णपिङ्गलाय । ब्रह्मदण्डविनिर्घात्रे । शतघ्निने । शतपाशभृते । पद्मगर्भाय । महागर्भाय । वज्रगर्भाय । जलोद्भवाय । गभस्तिने । ब्रह्मकृते । ब्रह्मणे । ब्रह्मकृते नमः । ७६० ॐ ग्राहिणाय नमः । गतये । ऊर्द्ध्वगात्मने । पशुपतये । वातरंहाय । मनोजवाय । अनन्तरूपाय । नैकात्मने । तिग्मतेजसे । आत्मसम्भवाय । पद्मजाय । पद्ममालाग्र्याय । त्वगन्याय । अन्तरगाय । अन्तताय । कर्णिकारमहास्रग्विने । नीलनौमिने ? । पिनाकधृषे । सर्वपार्श्वमुखाय । तार्क्ष्याय नमः । ७८० ॐ धर्मसाधारणाय नमः । धराय । चराचरात्मने । सूर्यात्मने । स्ववृषाय । गोवृषेश्वराय । साध्याय । सुराध्यक्षाय । विवस्वते । सवित्रे । सृताय । न्यायसर्वस्याय । सम्क्षेपाय । विस्तारपरमोदयाय । कालीपतये । उमाकान्ताय । जाह्नव्यै । त्रिदशां वराय । वराय । वराहाय नमः । ८०० ॐ वरदाय नमः । वनेशाय । महास्वनाय । महाप्रसादाय । अनघाय । शत्रुघ्ने । श्वेतपिङ्गलाय । प्रीतात्मने । प्रीयतात्मने ? । संयतात्मने । प्रधानधृषे । ऋतवे । संवत्सराय । मासाय । पक्षाय । संस्थायै । ससायकाय ? । कलाकाष्ठायै । लवायै । मात्रायै नमः । ८२० ॐ मुहूर्त्त्रायै नमः । रक्षपक्षणाय । विश्वक्षेत्राय । प्रभायै । बीजलिङ्गाय । आद्याय । अनिर्मिताय ? । सते । असते । व्यक्ताय । अव्यक्ताय । पित्रे । मात्रे । पितामहाय । स्वर्गद्वाराय । प्रजाद्वाराय । मोक्षद्वाराय । त्रिविष्टपाय । निर्वाणाय । ह्लादनाय नमः । ८४० ॐ ब्रह्मलोकपरागतये नमः । देवासुरविनिर्मात्रे । देवासुरपरयणाय । देवासुरगुरवे, देवाय । देवासुरनमस्कृताय । देवासुरमहामात्राय । देवासुरमहाश्रयाय । देवासुरगणाध्यक्षाय । देवासुरगणाग्रण्ये । देवादिदेवाय । देवार्षये । देवासुरसुपूजिताय । देवासुरेश्वराय । देवाय । देवासुरमहेश्वराय । सर्वदेवमयाय । अचिन्त्याय । दैवताय । आत्मसम्भवाय । उद्भवाय नमः । ८६० ॐ विक्रमाय नमः । वैद्याय । विरजाय । विरजां वराय । दग्राय । हस्तिने । सुरव्याघ्राय । देवसिंहाय । नरर्षभाय । विबुधाग्रचराय । श्रेष्ठाय । सर्वदेवोत्तमोत्तमाय । गुरवे । कान्ताय । अजिताय । सर्गाय । पवित्राय । सर्ववाहनाय । प्रयुक्ताय । शोभनाय नमः । ८८० ॐ वक्त्राय नमः । देवेशाय । प्रभवे । अव्ययाय । श‍ृङ्गाय । श‍ृङ्गप्रदाय । बभ्रवे । राजराजाय । निरामयाय । अविरामाय । सुरगणाय । विरामाय । सर्वसाधनाय । ललाटाक्षाय । विश्वदेहाय । हरण्यै । ब्रह्मवर्चसिने । स्थावराणां पतये । नियमेन्द्रियवर्धनाय । सिद्धार्थाय नमः । ९०० ॐ सर्वभूतार्थाय नमः । नित्याय । सत्यव्रताय । शुचये । व्रतादिपरमाय । ब्रह्मणे । मुक्तानां परमागतये । विमुक्ताय । दीप्ततेजसे । श्रीमते । श्रीवर्धनाय । अग्रजाय । श्मशानकालाय । देवेशाय । भूतेशाय । प्रमथाधिपाय । भद्ररूपाय । कालदेवाय । भूतसंहारकारकाय । कालीनाथाय नमः । ९२० ॐ भूतनाथाय नमः । शर्वाय । पशुपतये । मृडाय । भद्रनाथाय । कालीनाय । सर्वभक्षकभक्षकाय । सृष्टिस्थितिस्थरूपाय । भूतभृते । भूतभावनाय । माम्साशनाय । बहुरूपाय । क्रूररूपाय । कपालभृते । सर्वेश्वराय । सर्वरुद्राय । कालीकमलमध्यगाय । द्रीं द्रीं हूं हूं कलरूपाय । चिन्तामण्डलमध्यगाय । क्रीं क्रीं हूं हूं मुण्डधारिणे नमः । ९४० ॐ मुण्डमालाधराय नमः । शिवाय । ९४२ इति श्रीविश्वसारे कालीसर्वस्वे महाकलसहस्रनामस्तोत्राधारा श्रीमहाकालसहस्रनामावलिः समाप्ता । Based on the stotra, there are 942 names found. The stotra has been copied from a manuscript. There are several names/words which are doubtful and have been marked with '?'. Scholars who go through this text are requested to send corrections to (sanskrit at cheerful dot c om).
% Text title            : Shri Mahakala Sahasranamavali 2 1000 Names
% File name             : mahAkAlasahasranAmAvalI2.itx
% itxtitle              : mahAkAlasahasranAmAvaliH 2 (vishvasAratantrAntargatA mahAkAlAya bhairaveshAya)
% engtitle              : mahAkAlasahasranAmAvaliH 2
% Category              : shiva, sahasranAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : See corresponding stotra
% Indexextra            : (Manuscript, stotra)
% Latest update         : July 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org