% Text title : mahAkAlasahasranAmastotram 1 % File name : mahAkAlasahasranAmastotra.itx % Category : sahasranAma, shiva, stotra % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan shivakumar24xi at gmail.com % Proofread by : Sivakumar Thyagarajan, DPD, NA, PSA Easwaran % Description-comments : prakRiShTanandoktAgam % Latest update : December 14, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahakala Sahasranamastotra ..}## \itxtitle{.. shrImahAkAlasahasranAmastotram ..}##\endtitles ## श्रीप्रकृष्टनन्दोक्तागमे ऋषिरुवाच \- महाकालसहस्रं तु श्रोतुमिच्छामि सुव्रत! | कथयस्व प्रसादेन शिष्याय वक्तुमर्हसि ॥ 1॥ सूत उवाच \- सुधामयः सुतः श्रीमान् सुदामा नाम वै द्विजः । तेन गोपीपतिः कृष्णो विद्यामभ्यसितुङ्गतः ॥ 2॥ सान्दीपनान्तिकेऽवन्त्यां गतौ तौ पठनार्थिनौ । चतुःषष्टिः कलाः सर्वाः कृता विद्याश्चतुर्दश ॥ 3॥ एकदा प्राह कृष्णं स सुदामा द्विजसत्तमः । सुदामोवाच \- महाकालं प्रतिबिल्वं केन मन्त्रेण वाऽर्पणम् ॥ 4॥ करोमि वद मे कृष्ण ! कृपया सात्त्वताम्पते ! | श्रीकृष्ण उवाच \- शृणु मित्र! महाप्राज्ञ! कथयामि तवाग्रतः ॥ 5॥ सहस्रं कालकालस्य महाकालस्य वै द्विज ! | सुगोप्यं सर्वदा विप्र! भक्तायाभाषितं मया ॥ 6॥ कुरु बिल्वार्पणं तेन येन त्वं विन्दसे सुखम् । सहस्रस्यास्य ऋष्योऽहं छन्दोऽनुष्टुप् तथैव च ॥ 7॥ देवः प्रोक्तो महाकालो विनियोगश्च सिद्धये । सङ्कल्प्यैवं ततो ध्यायेन्महाकालविभुं मुदा ॥ 8॥ विनियोगः । OM अस्य श्रीमहाकालसहस्रनामस्तोत्रमालामन्त्रस्य श्रीकृष्णऋषिः । अनुष्टुप्छन्दः । श्रीमहाकालो देवता । OM बीजम् । नमः शक्तिः । महाकालायेति कीलकम् । सर्वार्थसिद्ध्यर्थे पाठे विनियोगः । ऋष्यादिन्यासः । OM श्रीकृष्णर्षये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । महाकालदेवतायै नमः हृदये । OM बीजाय नमः गुह्ये । नमः शक्तये नमः पादयोः । महाकालायेति कीलकाय नमः नाभौ ॥ श्रीमहाकालप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगाय नमः सर्वाङ्गे ॥ करन्यासः एवं हृदयादिन्यासः ॥ करन्यासः । OM अङ्गुष्ठाभ्यां नमः । महाकालाय तर्जनीभ्यां नमः । नमः मध्यमाभ्यां नमः । OM अनामिकाभ्यां नमः । महाकालाय कनिष्ठिकाभ्यां नमः । नमः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः । OM हृदयाय नमः । महाकालाय शिरसे स्वाहा । नमः शिखायै वषट् । OM कवचाय हुम् । महाकालाय नेत्रत्रयाय वौषट् । नमः अस्त्राय फट् । व्यापकन्यासः OM महाकालाय नमः ॥ अथ ध्यानं कुङ्कुमागरुकस्तूरीकेशरेण विचर्चितम् । नानापुष्पस्रजालङ्कृद्बिल्वमौलिवलान्वितम् ॥ 9॥ पुरो नन्दी स्थितो वामे गिरिराजकुमारिका । ब्राह्मणैरावृतं नित्यं महाकालमहं भजे ॥ 10॥ ॥ इति ध्यानम् ॥ अथ सहस्रनामस्तोत्रम् । OM महाकालो महारूपो महादेवो महेश्वरः । महाप्राज्ञो महाशम्भुर्महेशो मोहभञ्जनः ॥ 11॥ मान्यो मन्मथहन्ता च मोहनो मृत्युनाशनः । मान्यदो माधवो मोक्षो मोक्षदो मरणापहा ॥ 12॥ मुहूर्तो मुनिवन्द्यश्च मनुरूपो मनुर्मनुः । मन्मथारिर्महाप्राज्ञो मनोनन्दो ममत्वहा ॥ 13॥ मुनीशो मुनिकर्ता च महत्त्वं महदाधिपः । मैनाको मैनकावन्द्यो मध्वरिप्राणवल्लभः ॥ 14॥ महालयेश्वरो मोक्षो मेघनादेश्वराभिधः । मुक्तीश्वरो महामुक्तो मन्त्रज्ञो मन्त्रकारकः ॥ 15॥ मङ्गलो मङ्गलाधीशो मध्यदेशपतिर्महान् । मागधो मन्मथो मत्तो मातङ्गो मालतीपतिः ॥ 16॥ माथुरो मथुरानाथो मालवाधीशमन्युपः । मारुतिर्मीनपो मौनो मार्कण्डो मण्डलो मृडः ॥ 17॥ मधुप्रियो मधुस्नायी मिष्टभोजी मृणालधृक् । मञ्जुलो मल्लमोदज्ञो मोदकृन्मोददायकः ॥ 18॥ मुक्तिदो मुक्तरूपश्च मुक्तामालाविभूषितः । मृकण्डो मोदपो मोदो मोदकाशनकारकः ॥ 19॥ यज्ञो यज्ञपतिर्यज्ञो यज्ञेशो यज्ञनाशनः । यज्ञतेजा यशो योगी योगीशो योगदायकः ॥ 20॥ यतिरूपो याज्ञवल्क्यो यज्ञकृद् यज्ञलुप्तहा । यज्ञमृद् यज्ञहा यज्ञो यज्ञभुग् यज्ञसाधकः ॥ 21॥ यज्ञाङ्गो यज्ञहोता च यज्वानो यजनो यतिः । यशःप्रदो यशःकर्ता यशो यज्ञोपवीतधृक् ॥ 22॥ यज्ञसेनो याज्ञिकश्च यशोदावरदायकः । यमेशो यमकर्ता च यमदूतनिवारणः ॥ 23॥ याचको यमुनाक्रीडो याज्ञसेनीहितप्रदः । यवप्रियो यवरूपो यवनान्तो यवी यवः ॥ 24॥ ऋग्वेदो रोगहन्ता च रन्तिदेवो रणाग्रणीः । रैवतो रैवताधीशो रैवतेश्वरसंज्ञकः ॥ 25॥ रामेश्वरो रकारश्च रामप्रियो रमाप्रियः । रणी रणहरो रक्षो रक्षको ऋणहारकः ॥ 26॥ रक्षिता राजरूपो राट् रवो रूपो रजःप्रदः । रामचन्द्रप्रियो राजा रक्षोघ्नो राक्षसाधिपः ॥ 27॥ रक्षसां वरदो रामो राक्षसान्तकरो रथी । रथप्रियो रथस्थायी रथहा रथहारकः ॥ 28॥ रावणप्रियकृद्रावस्वरूपश्च ऋतूरजः ॥ रतिवरप्रदाता च रन्तिदेववरप्रदः ॥ 29॥ राजधानीप्रदो रेतो रेवाभञ्जो रवी रजी । ऋत्विजो रसकर्ता च रसज्ञो रसदायकः ॥ 30॥ रुद्रो रुद्राक्षधृग्रौद्रो रत्नो रत्नैर्विभूषितः । रूपेश्वरो रमापूज्यो रुरुराज्यस्थलेश्वरः ॥ 31॥ लक्षो लक्षपतिर्लिङ्गो लड्डुको लड्डुकप्रियः । लीलाम्बरधरो लाभो लाभदो लाभकृत्सदा ॥ 32॥ लज्जारक्षो लघुरूपो लेखको लेखकप्रियः । लाङ्गलो लवणाब्धीशो लक्ष्मीपूजितलक्षकः ॥ 33॥ लोकपालेश्वरो लम्पो लङ्केशो लम्पकेश्वरः । वहिर्नेत्रो वराङ्गश्च वसुरूपो वसुप्रदः ॥ 34॥ वरेण्यो वरदो वेदो वेदवेदाङ्गपारगः । वृद्धकालेश्वरो वृद्धो विभवो विभवप्रदः ॥ 35॥ वेणुगीतप्रियो वैद्यो वाराणसीस्थितः सदा । विश्वेशो विश्वकर्ता च विश्वनाथो विनायकः ॥ 36॥ वेदज्ञो वर्णकृद्वर्णो वर्णाश्रमफलप्रदः । विश्ववन्द्यो विश्ववेत्ता विश्वावसुर्विभावसुः ॥ 37॥ वित्तरूपो वित्तकर्ता वित्तदो विश्वभावनः । विश्वात्मा वैश्वदेवश्च वनेशो वनपालकः ॥ 38॥ वनवासी वृषस्थायी वृषभो वृषभप्रियः । विल्वीदलप्रियो विल्वो विशालनेत्रसंस्थितः ॥ 39॥ वृषध्वजो वृषाधीशो वृषभेशो वृषप्रियः । विल्वेश्वरो वरो वीरो वीरेशश्च वनेश्वरः ॥ 40॥ विभूतिभूषितो वेण्यो व्यालयज्ञोपवीतकः । विश्वेश्वरो वरानन्दो वटरूपो वटेश्वरः ॥ 41॥ सर्वेशः सत्त्वः सारङ्गो सत्त्वरूपः सनातनः । सद्वन्द्यः सच्चिदानन्दः सदानन्दः शिवप्रियः ॥ 42॥ शिवदः शिवकृत्साम्बः शशिशेखरशोभनः । शरण्यः सुखदः सेव्यः शतानन्दवरप्रदः ॥ 43॥ सात्त्विकः सात्त्वतः शम्भुः शङ्करः सर्वगः शिवः । सेवाफलप्रदाता च सेवकप्रतिपालकः ॥ 44॥ शत्रुघ्नः सामगः शौरिः सेनानीः शर्वरीप्रियः । श्मशानी स्कन्दसद्वेदः सदा सुरसरित्प्रियः ॥ 45॥ सुदर्शनधरः शुद्धः सर्वसौभाग्यदायकः । सौभाग्यः सुभगः सूरः सूर्यः सारङ्गमुक्तिदः ॥ 46॥ सप्तस्वरश्च सप्ताश्वः सप्तः सप्तर्षिपूजितः । शितिकण्ठः शिवाधीशः सङ्गमः सङ्गमेश्वरः ॥ 47॥ सोमेशः सोमतीर्थेशः सर्पधृक्स्वर्णकारकः । स्वर्णजालेश्वरः सिद्धः सिद्धेशः सिद्धिदायकः ॥ 48॥ सर्वसाक्षी सर्वरूपः सर्वज्ञः शास्त्रसंस्कृतः । सौभाग्येश्वरः सिंहस्थः शिवेशः सिंहकेश्वरः ॥ 49॥ शूलेश्वरः शुकानन्दः सहस्रधेनुकेश्वरः । स्यन्दनस्थः सुराधीशः सनकाद्यर्चितः सुधीः ॥ 50॥ षडूर्मिः ShaT.suchakraj~naH षट्चक्रकविभेदकः । षडाननः षडङ्गज्ञः षड्रसज्ञः षडाननः ॥ 51॥ हरो हंसो हतारातिर्हिरण्यो हाटकेश्वरः । हेरम्बो हवनो होता हयरूपो हयप्रदः ॥ 52॥ हस्तिदो हस्तित्वग्धारी हाहाहूहूवरप्रदः । हव्यहेमहविष्यान्नो हाटकेशो हविःप्रियः ॥ 53॥ हिरण्यरेता हंसज्ञो हिरण्यो हाटकेश्वरः । हनुमदीशो हरो हर्षो हरसिद्धिपीठगः ॥ 54॥ हैमो हैमालयो हूहूहाहाहेतुर्हठो हठी । क्षत्रः क्षत्रप्रदः क्षत्री क्षेत्रज्ञः क्षेत्रनायकः ॥ 55॥ क्षेमः क्षेमप्रदाता च क्षान्तिकृत् क्षान्तिवर्धनः । क्षीरार्णवः क्षीरभोक्ता क्षिप्राकूलक्षितेः पतिः ॥ 56॥ क्षौद्ररसप्रियः क्षीरः क्षिप्रसिद्धिप्रदः सदा । ज्ञानो ज्ञानप्रदो ज्ञेयो ज्ञानातीतो ज्ञपो ज्ञयः ॥ 57॥ ज्ञानरूपो ज्ञानगम्यो ज्ञानी ज्ञानवतांवरः । अजो ह्यनन्तश्चाव्यक्त आद्य आनन्ददायकः ॥ 58॥ अकथ आत्मा ह्यानन्दश्चाजेयो ह्यज आत्मभूः । आद्यरूपो ह्यरिच्छेत्ताऽनामयश्चाप्यलौकिकः ॥ अतिरूपो ह्यखण्डात्मा चात्मज्ञानरतः सदा । आत्मवेत्ता ह्यात्मसाक्षी अनादिश्चान्तरात्मगः ॥ 60॥ आनन्देशोऽविमुक्तेशश्चालर्केशोऽप्सरेश्वरः । आदिकल्पेश्वरोऽगस्त्यश्चाक्रूरेशोऽरुणेश्वरः ॥ 61॥ इडारूप इभच्छेत्ता ईश्वरश्चेन्दिरार्चितः । इन्दुरिन्दीवरश्चेश ईशानेश्वर ईर्षहा ॥ 62॥ इज्य इन्दीवरश्चेभ इक्षुरिक्षुरसप्रियः । उमाकान्त उमास्वामी तथोमायाः प्रमोदकृत् ॥ 63॥ उर्वशीवरदश्चैव उच्चैरुत्तुङ्गधारकः । एकरूप एकस्वामी ह्येकात्मा चैकरूपवान् ॥ 64॥ ऐरावत ऐस्थिरात्मा चैकारैश्वर्यदायकः । ओकार ओजस्वांश्चैव ह्यौखरश्चौखराधिपः ॥ 65॥ औषध्य औषधिज्ञाता ह्योजोद औषधीश्वरः । अनन्तो ह्यन्तकश्चान्तो ह्यन्धकासुरसूदनः ॥ 66॥ अच्युतश्चाप्रमेयात्मा अक्षरश्चाश्वदायकः । अरिहन्ता ह्यवन्तीशश्चाहिभूषणभृत्सदा ॥ 67॥ अवन्तीपुरवासी चाप्यवन्तीपुरपालकः । अमरश्चामराधीशो ह्यमरारिविहिंसकः ॥ 68॥ कामहा कामकामश्च कामदः करुणाकरः । कारुण्यः कमलापूज्यः कपाली कलिनाशनः ॥ 69॥ कामारिकृत्कल्लोलः कालिकेशश्च कालजित् । कपिलः कोटितीर्थेशः कल्पान्तः कालहा कविः ॥ 70॥ कालेश्वरः कालकर्ता कल्पाब्धिः कल्पवृक्षकः । कोटीशः कामधेन्वीशः कुशलः कुशलप्रदः ॥ 71॥ किरीटी कुण्डली कुन्ती कवची कर्परप्रियः । कर्पूराभः कलादक्षः कलाज्ञः किल्बिषापहा ॥ 72॥ कुक्कुटेशः कर्कटेशः कुलदः कुलपालकः । कञ्जाभिलाषी केदारः कुङ्कुमार्चितविग्रहः ॥ 73॥ कुन्दपुष्पप्रियः कञ्जः कामारिः कामदाहकः । कृष्णरूपः कृपारूपश्चाथ कृष्णार्चिताङ्घ्रिकः ॥ 74||| कुण्डः कुण्डेश्वरः काण्वः केशवैः परिपूजितः । कामेश्वरः कलानाथः कण्ठेशः कुङ्कुमेश्वरः ॥ 75॥ कन्थडेशः कपालेशः कायावरोहणेश्वरः । करभेशः कुटुम्बेशः कर्केशः कौशलेश्वरः ॥ 76॥ कोशदः कोशभृत् कोशः कौशेयः कौशिकप्रियः । खचरः खचराधीशः खचरेशः खरान्तकः ॥ 77॥ खेचरैः पूजितपदः खेचरीसेवकप्रियः । खण्डेश्वरः खड्गरूपः खड्गग्राही खगेश्वरः ॥ 78॥ खेटः खेटप्रियः खण्डः खण्डपालः खलान्तकः । खाण्डवः खाण्डवाधीशः खड्गतासङ्गमस्थितः ॥ 79॥ गिरिशो गिरिजाधीशो गजारित्वग्विभूषितः । गौतमो गिरिराजश्च गङ्गाधरो गुणाकरः ॥ 80॥ गौतमीतटवासी च गालवो गोपतीश्वरः । गोकर्णो गोपतिर्गर्वो मजारिर्गरुडप्रियः ॥ 81॥ गङ्गामौलिर्गुणग्राही गारुडीविद्यया युतः । गुरोर्गुरुर्गजारातिर्गोपालो गोमतीप्रियः ॥ 82॥ गुणदो गुणकर्ता च गणेशो गणपूजितः । गणको गौरवो गर्गो गन्धर्वेण प्रपूजितः ॥ 83॥ गोरक्षो गुर्विणीत्राता गेहो गेहप्रदायकः । गीताध्यायी गयाधीशो गोपतिर्गीतमोहितः ॥ 84॥ गिरातीतो गुणातीतो गडःगेशो गुह्यकेश्वरः । ग्रहो ग्रहपतिर्गम्यो ग्रहपीडानिवारणः ॥ 85॥ घटनादिर्घनाधारो घनेश्वरो घनाकरः । घुश्मेश्वरो घनाकारो घनरूपो घनाग्रणीः ॥ 86॥ घण्टेवरो घटाधीशो घर्घरो घस्मरापहा । घुष्मेशो घोषकृद्घोषी घोषाघोषो घनध्वनिः ॥ 87॥ घृतप्रियो घृताब्धीशो घण्टो घण्टघटोत्कचः । घटोत्कचाय वरदो घटजन्मा घटेश्वरः ॥ 88॥ घकारो ङकृतो ङश्च ङकारो ङकृताङ्गजः । चराचरश्चिदानन्दश्चिन्मयश्चन्द्रशेखरः ॥ 89॥ चन्द्रेश्वरश्चामरेशश्चामरेण विभूषितः । चामरश्चामराधीशश्चराचरपतिश्चिरः ॥ 90॥ चमत्कृतश्चन्द्रवर्णश्चर्मभृच्चर्म चामरी । चाणक्यश्चर्मधारी च चिरचामरदायकः ॥ 91॥ च्यवनेशश्चरुश्चारुश्चन्द्रादित्येश्वराभिधः । चन्द्रभागाप्रियश्चण्डश्चामरैः परिवीजितः ॥ 92॥ छत्रेश्वरश्छत्रधारी छत्रदश्छलहा छली । छत्रेशश्छत्रकृच्छत्री छन्दविच्छन्ददायकः ॥ 93॥ जगन्नाथो जनाधारो जगदीशो जनार्दनः । जाह्नवीधृग्जगत्कर्ता जगन्मयो जनाधिपः ॥ 94॥ जीवो जीवप्रदाता च जेताऽथो जीवनप्रदः । जङ्गमश्च जगद्धाता जगत्केनप्रपूजितः ॥ 95॥ जटाधरो जटाजूटी जटिलो जलरूपधृक् । जालन्धरशिरश्छेत्ता जलजाङ्घ्रिर्जगत्पतिः ॥ 96॥ जनत्राता जगन्निधिर्जटेश्वरो जलेश्वरः । झर्झरो झरणाकारी झूञ्झकृत् झूझहा झरः ॥ 97॥ ञकारश्च ञमुवासी ञजनप्रियकारकः । टकारश्च ठकारश्च डामरो डमरुप्रियः ॥ 98॥ डण्डधृग्डमरुहस्तो डाकिहृड्डमकेश्वरः । ढुण्ढो ढुण्ढेश्वरो ढक्को ढक्कानादप्रियः सदा ॥ 99॥ णकारो णस्वरूपश्च णुणोणिणोणकारणः । तन्त्रज्ञस्त्र्यम्बकस्तन्त्रीतुम्बुरुस्तुलसीप्रियः ॥ 100॥ तूणीरधृक् तदाकारस्ताण्डवी ताण्डवेश्वरः । तत्त्वज्ञस्तत्त्वरूपश्च तात्त्विकस्तरविप्रभः ॥ 101॥ त्रिनेत्रस्तरुणस्तत्त्वस्तकारस्तलवासकृत् । तेजस्वी तेजोरूपी च तेजःपुञ्जप्रकाशकः ॥ 102॥ तान्त्रिकस्तन्त्रकर्ता च तन्त्रविद्याप्रकाशकः । ताम्ररूपस्तदाकारस्तत्त्वदस्तरणिप्रियः ॥ 103॥ तान्त्रेयस्तमोहा तन्वी तामसस्तामसापहा । ताम्रस्ताम्रप्रदाता च ताम्रवर्णस्तरुप्रियः ॥ 104॥ तपस्वी तापसी तेजस्तेजोरूपस्तलप्रियः । तिलस्तिलप्रदाता च तूलस्तूलप्रदायकः ॥ 105॥ तापीशस्ताम्रपर्णीशस्तिलकस्त्राणकारकः । त्रिपुरघ्नस्त्रयातीतस्त्रिलोचनस्त्रिलोकपः ॥ 106॥ त्रिविष्टपेश्वरस्तेजस्त्रिपुरस्त्रिपुरदाहकः । तीर्थस्तारापतिस्त्राता ताडिकेशस्तडिज्जवः ॥ 107॥ थकारश्च स्थुलाकारः स्थूलः स्थविरः स्थानदः । स्थाणुः स्थायी स्थावरेशः स्थम्भः स्थावरपीडहा ॥ 108॥ स्थूलरूपस्थितेः कर्ता स्थूलदुःखविनाशनः । थन्दिलस्थदलः स्थाल्यः स्थलकृत् स्थलभृत् स्थली ॥ 109॥ स्थलेश्वरः स्थलाकारः स्थलाग्रजः स्थलेश्वरः । दक्षो दक्षहरो द्रव्यो दुन्दुभिर्वरदायकः ॥ 110॥ देवो देवाग्रजो दानो दानवारिर्दिनेश्वरः । देवकृद्देवभृद्दाता दयारूपी दिवस्पतिः ॥ 111॥ दामोदरो दलाधारो दुग्धस्नायी दधिप्रियः । देवराजो दिवानाथो देवज्ञो देवताप्रियः ॥ 112॥ देवदेवो दानरूपो दूर्वादलप्रियः सदा । दिग्वासा दरभो दन्तो दरिद्रघ्नो दिगम्बरः ॥ 113॥ दीनबन्धुर्दुराराध्यो दुरन्तो दुष्टदर्पहा । दक्षघ्नो दक्षहन्ता च दक्षजामात देवजित् ॥ 114॥ द्वन्द्वहा दुःखहा दोग्धा दुर्धरो दुर्धरेश्वरः । दानाप्तो दानभृद्दीप्तदीप्तिर्दिव्यो दिवाकरः ॥ 115॥ दम्भहा दम्भकृद्दम्भी दक्षजापतिर्दीप्तिमान् । धन्वी धनुर्धरो धीरो धान्यकृद्धान्यदायकः ॥ 116॥ धर्माधर्मभृतो धन्यो धर्ममूर्तिर्धनेश्वरः । धनदो धूर्जटिर्धान्यो धामदो धार्मिको धनी ॥ 117॥ धर्मराजो धनाधारो धराधरो धरापतिः । धनुर्विद्याधरो धूर्तो धूलिधूसरविग्रहः ॥ 118॥ धनुषो धनुषाकारो धनुर्धरभृतांवरः । धरानाथो धराधीशो धनेशो धनदाग्रजः ॥ 119॥ धर्मभृद्धर्मसन्त्राता धर्मरक्षो धनाकरः । नर्मदो नर्मदाजातो नर्मदेशो नृपेश्वरः ॥ 120॥ नागभृन्नागलोकेशो नागभूषणभूषितः । नागयज्ञोपवीतेयो नगो नागारिपूजितः ॥ 121॥ नान्यो नरवरो नेमो नूपुरो नूपुरेश्वरः । नागचण्डेश्वरो नागो नगनाथो नगेश्वरः ॥ 122॥ नीलगङ्गाप्रियो नादो नवनाथो नगाधिपः । पृथुकेशः प्रयागेशः पत्तनेशः पराशरः ॥ 123॥ पुष्पदन्तेश्वरः पुष्पः पिङ्गलेश्वरपूर्वजः । पिशाचेशः पन्नगेशः पशुपतीश्वरः प्रियः ॥ 124॥ पार्वतीपूजितः प्राणः प्राणेशः पापनाशनः । पार्वतीप्राणनाथश्च प्राणभृत् प्राणजीवनः ॥ 125॥ पुराणपुरुषः प्राज्ञः प्रेमज्ञः पार्वतीपतिः । पुष्करः पुष्कराधीशः पात्रः पात्रैः प्रपूजितः ॥ 126॥ पुत्रदः पुण्यदः पूर्णः पाटाम्बरविभूषितः । पद्माक्षः पद्मस्रग्धारी पद्मेन परिशोभितः ॥ 127॥ फणिभृत् फणिनाथश्च फेनिकाभक्षकारकः । स्फटिकः फर्शुधारी च स्फटिकाभो फलप्रदः ॥ 128॥ बद्रीशो बलरूपश्च बहुभोजी बटुर्बटुः । बालखिल्यार्चितो बालो ब्रह्मेशो ब्राह्मणार्चितः ॥ 129॥ ब्राह्मणो ब्रह्महा ब्रह्मा ब्रह्मज्ञो ब्राह्मणप्रियः । ब्राह्मणस्थो ब्रह्मरूपो ब्राह्मणपरिपालकः ॥ 130॥ ब्रह्ममूर्तिर्ब्रह्मस्वामी ब्राह्मणैः परिशोभितः । ब्राह्मणारिहरो ब्रह्म ब्राह्मणास्यैः प्रतर्पितः ॥ 131॥ भूतेशो भूतनाथश्च भस्माङ्गो भीमविक्रमः । भीमो भवहरो भव्यो भैरवो भयभञ्जनः ॥ 132॥ भूतिदो भुवनाधारो भुवनेशो भृगुर्भवः । भारतीशो भुजङ्गेशो भास्करो भिन्दिपालधृक् ॥ 133॥ भूतो भयहरो भानुर्भावनो भवनाशनः । सहस्रनामभिश्चैतैर्महाकालः प्रसीदतु ॥ 134॥ अथ महाकालसहस्रनाममाहात्म्यम् । सूत उवाच \- इतीदं कीर्तितं तेभ्यो महाकालसहस्रकम् । पठनात् श्रवणात् सद्यो धूतपापो भवेन्नरः ॥ 135॥ एकवारं पठेन्नित्यं सर्वसत्यं प्रजायते । द्विवारं यः पठेत् सत्यं तस्य वश्यं भवेज्जगत् ॥ 136॥ त्रिवारं पठनान्मर्त्यो धनधान्ययुतो भवेत् । अतः स्थानविशेषस्येदानीं पाठफलं शृणु ॥ 137॥ वटमूले \- वटमूले पठेन्नित्यमेकाकी मनुजो यदि । त्रिवारञ्च दिनत्रिंशत्सिद्धिर्भवति सर्वथा ॥ 138॥ मनोरथसिद्धौ \- अश्वत्थे तुलसीमूले तीर्थे वा हरिहरालये । शुचिर्भूत्वा पठेद्यो हि मनसा चिन्तितं लभेत् ॥ 139॥ सिद्धिदतीर्थे \- यत्र तीर्थोऽस्ति चाश्वत्थो वटो वा द्विजसत्तम! स तीर्थः सिद्धिदः सर्वपाठकस्य न संशयः ॥ 140॥ तत्रैकाग्रमना भूत्वा यः पठेच्छुभमानसः । यं यं काममभिध्यायेत्तं तं प्राप्नोति निश्चितम् ॥ 141॥ मनसा चिन्तितं सर्वं महाकालप्रसादतः । लभते सकलान् कामान् पठनाच्छ्रवणान्नरः ॥ 142॥ शतावर्तपाठफलं \- शतावर्तं पठेद्यत्र चिन्तितं लभते ध्रुवम् । दुःसाध्यः सोऽपि साध्यः स्याद्दिनान्येकोनवींशतेः ॥ 143॥ महाशिवरात्रौ पाठफलम् । शिवरात्रिदिने मर्त्य उपवासी जितेन्द्रियः । निशामध्ये शतावर्तपठनाच्चिन्तितं लभेत् ॥ 144॥ सहस्रावर्तनं तत्र तीर्थे ह्यश्वत्थसन्निधौ । पठनाद्भुक्तिर्मुक्तिश्च भवतीह कलौ युगे ॥ 145॥ तद्दशांशः क्रियाद्धोमं तद्दशांशं च तर्पणम् । दशांशं मार्जयेन्मर्त्यः सर्वसिद्धिः प्रजायते ॥ 146॥ गतं राज्यमवाप्नोति वन्ध्या पुत्रवती भवेत् । कुष्ठरोगाः प्रणश्यन्ति दिव्यदेहो भवेन्नरः ॥ 147॥ सहस्रावर्तपाठेन महाकालप्रियो नरः । महाकालप्रसादेन सर्वसिद्धिः प्रजायते ॥ 148॥ शापानुग्रहसामर्थ्यं भवतीह कलौ युगे । सत्यं सत्यं न सन्देहः सत्यञ्च गदितं मम ॥ 149॥ अवन्तिकास्थिततीर्थेषु पाठफलम् । कोटितीर्थे \- कोटितीर्थे पठेद्विप्र! महाकालः प्रसीदति । रुद्रसरोवरे \- पाठाच्च रुद्रसरसि कुष्ठपीडा निवर्तते ॥ 150॥ सिद्धपीठे \- सिद्धपीठे पठेद्यो हि तस्य वश्यं भवेज्जगत् । शिप्राकूले \- शिप्राकूले पठेत्प्राज्ञो धनधान्ययुतो भवेत् ॥ 151॥ कालत्रयं पठेद्यश्च शत्रुनिर्मूलनं भवेत् । भैरवालये \- अपमृत्युमपाकुर्यात् पठनाद्भैरवालये ॥ 152॥ सिद्धवटस्याधः \- सिद्धवटस्य च्छायायां पठते मनुजो यदि । वन्ध्यायां जायते पुत्रश्चिरञ्जीवी न संशयः ॥ 153॥ औखरे \- औखरे पठनात् सद्यो भूतपीडा निवर्तते । गयाकूपे \- गयाकूपे पठेद्यो हि तुष्टाः स्युः पितरस्ततः ॥ 154॥ गोमत्यां \- गोमत्याञ्च पठेन्नित्यं विष्णुलोकमवाप्नुयात् । अङ्कपाते \- अङ्कपाते पठेद्यो हि धूतपापः प्रमुच्यते ॥ 155॥ खड्गतासङ्गमे \- खड्गतासङ्गमे सद्यः खड्गसिद्धिमवाप्नुयात् । यमतडागे \- पठेद्यमतडागे यो यमदुःखं न पश्यति ॥ 156॥ नवनद्यां \- नवनद्यां पठेद्यो हि ऋद्धिसिद्धिपतिर्भवेत् । योगिनीपुरतः \- योगिनीपुरतः पाठं महामारीभयं न हि ॥ 157॥ वृद्धकालेश्वरान्तिके \- पुत्रपौत्रयुतो मर्त्यो वृद्धकालेश्वरान्तिके । पाठस्थाने घृतं दीपं नित्यं ब्राह्मणभोजनम् ॥ 158॥ एकादशाथवा पञ्च त्रयो वाऽप्येकब्राह्मणः । भोजनं च यथासाध्यं दद्यात् सिद्धिसमुत्सुकः ॥ 159॥ विधिवद्भक्तिमान् श्रद्धायुक्तो भक्तः सदैव हि । पठन् यजन् स्मरँश्चैव जपन् वापि यथामति । महाकालस्य कृपया सकलं भद्रमाप्नुयात् ॥ 160॥ इति श्रीप्रकृष्टनन्दोक्तागमे श्रीकृष्णसुदाम्नः संवादे महाकालसहस्रनामस्तोत्रं सम्पूर्णम् । ॥ OM नमो नमः ॥ शिवार्पणमस्तु । ## Encoded Sivakumar Thyagarajan shivakumar24xi at gmail.coM Proofread by Sivakumar Thyagarajan, DPD, NA, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}