% Text title : Vasishthakalpoktam Mahamrityunjayadi Vidhanam % File name : mahAmRRityunjayAdividhAnamvasiShThakalpoktaM.itx % Category : shiva % Location : doc\_shiva % Proofread by : Paresh Panditrao % Description/comments : Includes mRRityunjayajapavidhiHtryakSharI and mRRityunjayaHaparodvAdashAkSharo % Latest update : December 16, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vasishthakalpoktam Mahamrityunjayadi Vidhanam ..}## \itxtitle{.. वसिष्ठकल्पोक्तं महामृत्युञ्जयादिविधानम् ..}##\endtitles ## त्र्यम्बकस्य विधानन्तु कीर्तयिष्ये मुनीश्वराः । यथोक्तविधिना युक्तं संस्मृतं ब्रह्मणा पुरा ॥ 1॥ मृत्युञ्जयस्त्रिधा प्रोक्त आद्यो मृत्युञ्जयः स्मृतः । मृतसञ्जीवनी चैव महामृत्युञ्जयस्तथा ॥ 2॥ मृत्युञ्जयः केवलः स्यात्पुटितो व्याहृतित्रयैः । तारं (OM) त्रिबीजं (हौं जूँ सः) व्याहृत्य पुटितो मृतजीवनी ॥ 3॥ तारं त्रिबीजं व्याहृत्य पुटितैस्तैस्त्रियम्बकः । महामृत्युञ्जयः प्रोक्तः सर्वमन्त्रविशारदैः ॥ 4॥ तत्रैव विशेषः \- \ldq{}प्रणवान्ते प्रसाद \- (हौं) श्च मृतिहारक \- (जूँ सः) \- मेव च । भूरादिव्याहृतयश्च त्र्यम्बकेति च ऋक् ततः ॥ 5॥ विपर्ययेण त्रिबीजं तद्वच्च व्याहृतित्रयम् । स्वाहान्तो मनुरेषोऽयं शुक्रेणाराधितः पुरा ॥ 6॥ महामृत्युञ्जय इति विश्रुतो भुवनत्रये । OM कारैः सहितः षड्भिश्चतुर्दशभिरेव च ॥ 7॥ मृत्युञ्जयं तं विधिवदुपास्येप्सितमाप्नुयात् ॥a. (आदौ प्रासादबीजं तदनु मृतिहरं तारकं व्याहृतिश्च, प्रोच्चार्य त्र्यम्बकं यो जयति मृतिहरं भूय एवैतदाद्यम् । ) कृत्वा न्यासं षडङ्गं स्रवदमृतकरं मण्डलान्तः प्रविष्टम्, ध्यात्वा योगीशरुद्रं स जयति मरणं शुक्रविद्याप्रसादात् ॥ 8॥ ॥ अथ मन्त्रस्वरूपम् ॥ OM भूः OM भुवः OM स्वः OM त्र्यम्बकं यजामहे इति ऋक् OM स्वः OM भुवः OM भूः OM इत्यष्टचत्वारिंशद् (48) \- वर्णात्मकः केवलमृत्युञ्जयः ॥ 1॥ OM हौं जूँ सः OM भूर्भुवः स्वः OM त्र्यम्बकं यजामहे\. इति ऋक् OM स्वः भुवः भूः OM सः जूँ हौं OM इति द्विपञ्चाशद् (52) \- वर्णात्मको मृतसञ्जीवनीमन्त्रः ॥ ॥ अथ महामृत्युञ्जयमन्त्रः ॥ OM हौं OM जूँ OM सः OM भूः OM भुवः OM स्वः OM त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् OM स्वः OM भुवः OM भूः OM सः OM जूँ OM हौं OM स्वाहा इति द्विषष्टि (62) \- वर्णात्मको महामृत्युञ्जयशुक्राराधितो मन्त्रः ॥ ॥ अथ प्रयोगविशेषः ॥ ग्रहपीडासु सर्वासु महागदनिपीडने । वियोगे बान्धवानाञ्च जनमार उपस्थिते ॥ 1॥ राज्यभङ्गे धनग्लानौ क्षिप्रमृत्युविनाशने । अभियोगे (राजकीयव्याधौ) समुत्पन्ने मनोधर्मविपर्यये ॥ 2॥ मृत्युञ्जयस्य देवस्य विधानं क्रियते बुधैः । राष्ट्रभङ्गे जनक्लेशे महारोगनिपीडने ॥ 3॥ कोटिसङ्ख्यः जपः प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः । सामान्यगदपीडायां दुष्टस्वप्नस्य दर्शने ॥ 4॥ मृत्युञ्जयस्य देवस्य जपो लक्षमितः शुभः । अपमृत्युविनाशाय जपोऽयुतमितः स्मृतः ॥ 5॥ दुर्वार्ताश्रवणे जाप्यं सुहृदामनृते क्षुते । यात्रायामयुतं कार्यं सहस्रं वा समाहितैः ॥ 6॥ पूर्णस्य स्वस्य जाप्यस्य दशांशवहनं मतम् । पायसेन च साज्येन समिद्भिस्तिलसर्पिषा ॥ 7॥ श्रीवृक्षस्य (बिल्व) फलैः पत्रेः कमलैः शतपत्रकैः । खर्जूरीभिश्च साज्याभिरन्यैर्यज्ञफलैस्तथा ॥ 8॥ हवनं कारयेद् विद्वान् कृत्वाचार्यार्चनक्रियाम् । ब्राह्मणान् भोजयेत्सम्यग् दशांशेन यजेत्तथा ॥ 9॥ एवं कृते विधाने च सर्वकर्मफलं लभेत् । चिन्तितार्थस्य सिद्धिः स्यान्नात्र कार्य्या विचारणा ॥ 10॥ शान्तिरत्ने विशेषः \-\- आयुः कामो घृतेनाग्नौ जुहुयाल्लक्षसङ्ख्यया । अयुतं वा सहस्रं वा शतमष्टोत्तरं तु वा ॥ 11॥ आरोग्यकामो जुहुयादर्ककाष्ठैर्घृतप्लुप्तैः । पयसा वापि जुहुयाद् गव्येनाज्येन वा पुनः ॥ 12॥ पलाशसमिधो वापि सर्वरोगप्रशान्तये । अच्छिद्रैराम्रपर्णैस्तु पयोक्तैर्जुहुयाज्ज्वरे ॥ 13॥ गुडूचीखण्डकैर्वापि खादिरैर्वा घृतप्लुतैः । प्रमेहे मधुना होमः पयसा वा घृतेन वा ॥ 14॥ औदुम्बरसमिद्भिर्वा होम आमलकेन वा । गुल्मे शाल्मलिहोमः स्यात्तिलैः कृष्णैर्घृतेन वा ॥ 15॥ वर्धसानसमिद्धोमः सद्यः शूलहरो भवेत् । करञ्जसमिधो वापि निर्गुण्डीसमिधोऽपि वा ॥ 16॥ तैलेनाभ्यज्य जुहुयाद्वातरोगप्रशान्तये । शमीसमिद्भिर्जुहुयादतिसारप्रशान्तये ॥ 17॥ शान्त्यर्थमक्षिरोगस्य पलाशसमिधः स्मृताः । उन्मत्त (धत्तूर) \- समिधो हुत्वा अपस्मारात्प्रमुच्यते ॥ 18॥ कुबेराक्षेन्द्रवल्लीभ्यां नेत्रशूलेषु होमयेत् । तैलेनाभ्यज्य जुहुयाद्वज्ज्रखण्डैस्तथैव च ॥ 19॥ मातुलुङ्गगुडूचीनां होमः कामलनाशनः । मधुरत्रयहोमेन शान्तिः स्याद्राजयक्ष्मणाम् ॥ 20॥ होमाच्च फलमूलानां गर्भरोगः प्रशाम्यति । कुष्ठे मसूरिकैर्होमो मधुरत्रयसंयुतैः ॥ 21॥ अथवा तैलसंयुक्तैर्जुहुयाद् गौरसर्षपैः । ये चान्ये मुखरोगाः स्युः शिरोरोगास्तथैव च ॥ 22॥ ते सर्वे प्रशमं यान्ति तिलैर्होमाद् घृतप्लुतैः । औदराणां तु रोगाणां सर्वेषां शान्तिमिच्छता ॥ 23॥ बिल्ववृक्षसमिद्धोमः कर्तव्यो द्विजसत्तम । अधःस्रावे तु जुहुयात्पद्मपत्रैर्घृतप्लुतैः ॥ 24॥ दूर्वाभिर्वा पयोक्ताभिर्जुहुयाच्चन्दनेन वा । अश्वत्थस्य समिद्भिश्च रक्तस्रावे तु होमयेत् ॥ 25॥ अथवा गोघृतेनैव रक्तातीसारशान्तये । अन्यरोगेषु सर्वेषु कण्ठरोगमहोदरे ॥ 26॥ त्रिभिः फलैस्तु जुहुयान्मधुक्षीरघृतप्लुतैः । मधुरत्रयहोमस्तु सर्वरोगोपशान्तये ॥ 27॥ आयुर्वेदेषु यत्प्रोक्तं यस्य रोगस्य भेषजम् । तस्य रोगस्य शान्त्यर्थं तेन तेन च होमयेत् ॥ 28॥ श्रीकामो बिल्ववृक्षस्य समिद्भिरथवा फलैः । पत्रैर्वाऽप्यस्य जुहुयान्महतीं श्रियमाप्नुयात् ॥ 29॥ विद्यार्थी जुहुयाद्यस्तु रुद्राक्षैर्गोघृतप्लुतैः । विद्यां चायुस्ततो वित्तं लभते नात्र संशयः ॥ 30॥ वृष्टिकामस्तु सम्पूज्य देवदेवं त्रियम्बकम् । अर्घ्यपाद्यादिभिर्देवमब्लिङ्गैरभिषेचयेत् ॥ 31॥ आपो हिष्ठेति तिसृभिर्हिरण्यवर्णादिभिस्तथा । पावमानानुवाकेन त्र्यम्बकेत्यनया ऋचा ॥ 32॥ वैतसीभिः समिद्भिश्च जुहुयात्पयसा प्लुतैः । अयुतं वा सहस्रं वा जुहुयात्पयसाऽपि वा ॥ 33॥ पुण्याहं वाचयेद्विप्रैर्ब्राह्मणान्भोजयेत्ततः । दशाहाभ्यन्तरे वृष्टिर्भवत्येव न संशयः ॥ 34॥ वृष्टिकामश्चार्द्रवासा वटवृक्षसमुद्भवैः । समिद्भिर्जुहुयान्मन्त्रान्सद्यो वृष्टिमवाप्नुयात् ॥ 35॥ नाभिमात्रजले स्थित्वा ध्यायन् वै पुष्टिवर्द्धनम् । जपेत्त्रियम्बकं मन्त्रं महतीं वृष्टिमाप्नुयात् ॥ 36॥ अग्निहोत्रात्समादाय सितं भसितमुत्तमम् । अनया तु ऋचा हुत्वा जले वृष्टिं निवारयेत् ॥ 37॥ पुत्रकामस्तु जुहुयात्पायसं घृतसंयुतम् । चरुशेषं स्वयं भुक्त्वा पुत्रमाप्नोति मानवः ॥ 38॥ इति वशिष्टकल्पोक्तं मृत्युञ्जयसञ्जीवनीमहामृत्युञ्जयविधानम् ॥ मन्त्रमहोदधौ विशेषः \-\- स्वजन्मदिवसे यस्तु पायसैर्मधुरान्वितैः । जुहोति तस्य वर्द्धन्ते कमलारोग्यकीर्तयः ॥ 1॥ गुडूचीबकुलोत्थाभिः समिद्भिर्हवनं नृणाम् । जन्मतारात्रये रोगान्मृत्युं चापि विनाशयेत् ॥ 2॥ प्रत्यहं जुहुयाद्दूर्वां अपमृत्युविनष्टये । किं बहूक्तेन सर्वेष्टं प्रयच्छति शिवो नृणाम् ॥ 3॥ इति मृत्युञ्जयविधानं । \section{aparo dvAdashAkSharo mR^ityu~njayaH} \ldq{}OM\ जूँ सः पालय पालय सः जूँ OM\rdq{} OM अस्य श्रीद्वादशाक्षरमृत्युञ्जयमन्त्रस्य श्रीकहोल ऋषिः, देवी गायत्री छन्दः मृत्युञ्जयरुद्रो देवता, जूँ बीजं, सः शक्तिः, सर्वारिष्टाल्पमृत्युनाशार्थे जपे विनियोगः । OM हर हर स्वाहा हृदये । OM कपर्दिने स्वाहा शिरसे । OM नीलकण्ठाय स्वाहा शिखायै वषट् । OM कालकूटविषभक्षणाय स्वाहा कवचाय हुँ । OM नीलङ्कण्ठिने स्वाहा अस्त्राय फट् । अथ ध्यानं \- बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः । खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं व्याघ्रत्वक्परिधानमक्षवलयं श्रीनीलकण्ठं भजे ॥ 1॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ मनुनाऽनेन सञ्जप्तैः कुम्भस्थैः सलिलैः शुभैः । अभिषिञ्चेत् विषाक्रान्तं विषान् मुच्येत स द्रुतम् । स्पृष्ट्वा जपेद्विषाक्रान्तं तत्क्षणान्निर्विषो भवेत् ॥ इति अपरो द्वादशाक्षरो मृत्युञ्जयः सम्पूर्णः । \section{tryakSharImR^ityu~njayajapavidhiH} OM अस्य श्रीत्र्यक्षरात्मकमृत्युञ्जयमन्त्रस्य कहोलऋषिः, देवी गायत्रीछन्दः, श्रीमृत्युञ्जयो देवता, जूँ बीजं, सः शक्तिः, OM कीलकं, सर्वारिष्टाल्पमृत्युनाशार्थे जपे विनियोगः । कहोलऋषये नमः शिरसे । देवीगायत्रीच्छन्दसे नमः मुखे । श्रीमृत्युञ्जयदेवतायै नमः हृदि । जूँ बीजाय नमः गुह्ये । सः शक्तये नमः पादयोः । OM कीलकाय नमः सर्वाङ्गे । इति हृदयादिन्यासः ॥ अथ करन्यासः \- सां अङ्गुष्ठाभ्यां नमः । सीं तर्जनीभ्यां नमः । सूँ मध्यमाभ्यां नमः । सैं अनामिकाभ्यां नमः । सौं कनिष्ठिकाभ्यां नमः । सः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः \- सं हृदि । सीं शिरसि । सूँ शिखायै । सैं नेत्रत्रयाय । सौं कवचाय हुँ । सः अस्त्राय फट् ॥ अथ ध्यानं \- चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् । कोटीरेन्दुगलत् सुधास्नुततनुं हारादिभूषोज्ज्वलं कान्त्या विश्वविमोहनं पशुपति मृत्युञ्जयं भावयेत् ॥ 1॥ मूलमन्त्रः \- OM जूँ सः सः जूँ OM ॥ अथ पुराणोक्तमृत्युञ्जयमन्त्रः \- OM मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे । अमृतेशाय शर्वाय महादेवाय ते नमः OM ॥ इति त्र्यक्षरीमृत्युञ्जयजपविधिः समाप्ता । इति वसिष्ठकल्पोक्तं महामृत्युञ्जयादिविधानं सम्पूर्णम् । ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}