% Text title : Sharadokta Mahamrityunjaya Japa Vidhi % File name : mahAmRRityunjayajapavidhiHshAradokta.itx % Category : shiva % Location : doc\_shiva % Proofread by : Paresh Panditrao % Latest update : December 16, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sharadokta Mahamrityunjaya Japa Vidhi ..}## \itxtitle{.. शारदोक्तमहामृत्युञ्जयजपविधिः ..}##\endtitles ## OM अस्य श्रीमहामृत्युञ्जयमन्त्रस्य वसिष्टऋषिः अनुष्टुप्छन्दः श्रीत्र्यम्बकरुद्रो देवता श्रीं बीजं ह्रीं शक्तिः मम यजमानस्य वा शरीरे (1)सर्वारिष्टनिवृत्तिपूर्वकसकलमनोरथसिद्ध्यर्थे जपे(2) विनियोगः ॥ अथ ऋष्यादिन्यासः \- OM वसिष्ठ ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीत्र्यम्बकरुद्रदेवतायै नमः हृदये । श्रीं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः ॥ अथ करन्यासः \- OM हौं OM जूँ सः भूर्भुवः स्वः त्र्यम्बकं OM नमो भगवते रुद्राय शूलपाणये स्वाहा अङ्गुष्ठाभ्यां नमः । OM हौं OM जूँ सः भूर्भुवः यजामहे OM नमो भगवते रुद्राय अमृतमूर्तये मां जीवय जीवय तर्जनीभ्यां स्वाहा । OM हौं OM जूँ सः भूर्भुवः स्वः सुगन्धिम्पुष्टिवर्द्धनं OM नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा मध्यमाभ्यां वषट् । OM हौं OM जूँ सः भूर्भुवः स्वः उर्व्वारुकमिव बन्धनात् OM नमो भगवते रुद्राय त्रिपुरान्तकाय ह्रां ह्रीं अनामिकाभ्यां हुँ । OM हौं OM जूँ सः भूर्भुवः स्वः मृत्योर्मुक्षीय OM नमो भगवते रुद्राय त्रिलोचनाय ऋग्यजुःसाममन्त्राय कनिष्ठिकाभ्यां वौषट् । OM हौं OM जूँ सः भूर्भुवः स्वः मामृतात् OM नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय करतलकरपृष्ठाभ्यां फट् ॥ एवं हृदयादिन्यासः । OM हौं OM जूँ सः भूर्भुवः स्वः त्र्यम्बकं OM नमो भगवते रुद्राय शूलपाणये स्वाहा हृदयाय नमः । OM हौं OM जूँ सः भूर्भुवः स्वः यजामहे OM नमो भगवते रुद्राय अमृतमूर्त्तये मां जीवय जीवय शिरसे स्वाहा । OM हौं OM जूँ सः भूर्भुवः स्वः सुगन्धिम्पुष्टिवर्द्धनं OM नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा शिखायै वषट् । OM हौं OM जूँ सः भूर्भुवः स्वः उर्व्वारुकमिव बन्धनात् OM नमो भगवते रुद्राय त्रिपुरान्तकाय ह्रां ह्रीं कवचाय हुँ । OM हौं OM जूँ सः भूर्भुवः स्वः मृत्योर्मुक्षीय OM नमो भगवते रुद्राय त्रिलोचनाय ऋग्यजुःसाममन्त्राय नेत्रत्रयाय वौषट् । OM हौं OM जूँ सः भूर्भुवः स्वः मामृतात् OM नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय अस्त्राय फट् ॥ अथ वर्णन्यासः । OM त्र्यं नमः दक्षिणचरणाग्रे । बं नमः कं नमः यं नमः जां नमः दक्षिणचरणसन्धिचतुष्केषु । मं नमः वामचरणाग्रे । हें नमः सुं नमः गं नमः धिं नमः वामचरणसन्धिचतुष्केषु । पुं नमः गुह्ये । ष्टिं नमः आधारे । वं नमः जठरे । र्द्धं नमः हृदये । नं नमः कण्ठे । OM उं नमः दक्षिणकराग्रे । र्वां नमः रुं नमः कं नमः मिं नमः दक्षिणकरसन्धिचतुष्केषु । वं नमः वामकराग्रे । वं नमः धं नमः नां नमः मृं नमः वामकरसन्धिचतुष्केषु । त्यों नमः वदने । मुं नमः ओष्ठयोः । क्षीं नमः घ्राणयोः । यं नमः दृशोः । मां नमः श्रवणयोः । मृं नमः भ्रुवोः । तां नमः शिरसि । पदन्यासः । त्र्यम्बकं शिरसि । यजामहे भ्रुवोः । सुगन्धिं दृशोः । पुष्टिवर्द्धनं मुखे । उर्व्वारुकं गण्डयोः । इव हृदये । बन्धनात्जठरे, मृर्त्यो\-गुह्ये । मुक्षीय\-उर्वोः । मा जानुनोः । अमृतात् पादयोः ॥ अथ ध्यानम् । हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो, द्वाभ्यां तौ दधतं मृगाऽक्षवलये द्वाभ्यां वहन्तं परम् । अङ्कन्यस्तकरद्वयामृतघटं कैलाशकान्तं शिवं, स्वच्छाम्भोजगतं नवेन्दुमुकुटाभान्तं त्रिनेत्रं भजे ॥ 1॥ इति ध्यात्वा मानसोपचारैः सम्पूज्य पूर्ववत् मालापूजनं पूर्ववत् मूलमन्त्रं जपेत् ॥ मन्त्रस्वरूपम् । OM हौं OM जूँ सः भूर्भुवः स्वः त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् भूर्भुवः स्वरों जूँ सः हौं ओम् ॥ 1॥ जपान्ते प्रार्थना \- मृत्युञ्जय महारुद्र त्राहि मां शरणागतम् । जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ 1॥ तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड । इति विज्ञाप्य देवेशं जपेन्मन्त्रञ्च त्र्यम्बकम् ॥ 2॥ (1)\- देवे तीर्थे द्विजे मन्त्रे दैवेज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ (2)\- मन्त्रजपे पाठे च भेदः \- मनसा यः स्मरेत्स्तोत्रं वचसा वा मनुं जपेत् । उभयं निष्फलं देविभिन्नभाण्डोदकं यथा (मं\. शा\.) ॥ इति शारदोक्तमहामृत्युञ्जयजपविधिः समाप्ता । ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}