महामृत्युञ्जयकवचम्

महामृत्युञ्जयकवचम्

श्री गणेशाय नमः । भैरव उवाच । श‍ृणुष्व परमेशानि कवचं मन्मुखोदितम् । महामृत्युञ्जयस्यास्य न देयं परमाद्भुतम् ॥ १॥ यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम् । त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि ॥ २॥ तदेववर्णयिष्यामि तव प्रीत्या वरानने । तथापि परमं तत्त्वं न दातव्यं दुरात्मने ॥ ३॥ विनियोगः अस्य श्रीमहामृत्युञ्जयकवचस्य श्रीभैरव ऋषिः, गायत्रीछन्दः, श्रीमहामृत्युञ्जयो महारुद्रो देवता, ॐ बीजं, जूं शक्तिः, सः कीलकं, हौमिति तत्त्वं, चतुर्वर्गसाधने मृत्युञ्जयकवचपाठे विनियोगः ॥ ॐ चन्द्रमण्डलमध्यस्थं रुद्रं भाले विचिन्त्य तम् । तत्रस्थं चिन्तयेत् साध्यं मृत्युं प्राप्तोऽपि जीवति ॥ १॥ ॐ जूं सः हौं शिरः पातु देवो मृत्युञ्जयो मम । ॐ श्रीं शिवो ललाटं मे ॐ हौं भ्रुवौ सदाशिवः ॥ २॥ नीलकण्ठोऽवतान्नेत्रे कपर्दी मेऽवताच्छ्रुती । त्रिलोचनोऽवताद् गण्डौ नासां मे त्रिपुरान्तकः ॥ ३॥ मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः । हनुं मे हाटकेशनो मुखं बटुकभैरवः ॥ ४॥ कन्धरां कालमथनो गलं गणप्रियोऽवतु । स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशोऽवतु ॥ ५॥ नखान् मे गिरिजानाथः पायादङ्गुलिसंयुतान् । स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम ॥ ६॥ कुक्षिं कुबेरवरदः पार्श्वौ मे मारशासनः । शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु ॥ ७॥ शिश्र्नं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः । कटिं कालान्तकः पायादूरू मेऽन्धकघातकः ॥ ८॥ जागरूकोऽवताज्जानू जङ्घे मे कालभैरवः । गुल्फो पायाज्जटाधारी पादौ मृत्युञ्जयोऽवतु ॥ ९॥ पादादिमूर्धपर्यन्तमघोरः पातु मे सदा । शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ १०॥ रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः । पूर्वे बलविकरणो दक्षिणे कालशासनः ॥ ११॥ पश्चिमे पार्वतीनाथो ह्युत्तरे मां मनोन्मनः । ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः ॥ १२॥ नैरृत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः । उर्ध्वे बलप्रमथनः पाताले परमेश्वरः ॥ १३॥ दशदिक्षु सदा पातु महामृत्युञ्जयश्च माम् । रणे राजकुले द्यूते विषमे प्राणसंशये ॥ १४॥ पायाद् ओं जूं महारुद्रो देवदेवो दशाक्षरः । प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवोऽवतु ॥ १५॥ सायं सर्वेश्वरः पातु निशायां नित्यचेतनः । अर्धरात्रे महादेवो निशान्ते मां महोमयः ॥ १६॥ सर्वदा सर्वतः पातु ॐ जूं सः हौं मृत्युञ्जयः । इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ १७॥ फलश्रुति सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम् । पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम् ॥ १८॥ य इदं च पठेन्मन्त्री कवचं वार्चयेत् ततः । तस्य हस्ते महादेवि त्र्यम्बकस्याष्ट सिद्धयः ॥ १९॥ रणे धृत्वा चरेद्युद्धं हत्वा शत्रूञ्जयं लभेत् । जयं कृत्वा गृहं देवि सम्प्राप्स्यति सुखी पुनः ॥ २०॥ महाभये महारोगे महामारीभये तथा । दुर्भिक्षे शत्रुसंहारे पठेत् कवचमादरात् ॥ २१॥ सर्व तत् प्रशमं याति मृत्युञ्जयप्रसादतः । धनं पुत्रान् सुखं लक्ष्मीमारोग्यं सर्वसम्पदः ॥ २२॥ प्राप्नोति साधकः सद्यो देवि सत्यं न संशयः इतीदं कवचं पुण्यं महामृत्युञ्जयस्य तु । गोप्यं सिद्धिप्रदं गुह्यं गोपनीयं स्वयोनिवत् ॥ २३॥ । इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये मृत्युञ्जयकवचं सम्पूर्णम् । Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : mahAmRityuMjaya kavacha 1
% File name             : mahaamRikavacha.itx
% itxtitle              : mahAmRityunjayakavacham 1 (rudrayAmalatantre shrIdevIrahasye OM jUM saH hauM shiraH pAtu)
% engtitle              : mahAmRityu.njaya kavacha 1
% Category              : kavacha, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : WebD
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : rUdrayAmala_tantra
% Indexextra            : (Hindi)
% Latest update         : January 02, 2005, January 13, 2008
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org