% Text title : Maheshvaranityasarvajneti Vyakhyanam % File name : maheshvaranityasarvajnetivyAkhyAnam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 3 - जैगीषव्यसुरसंवादः । 1-56॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Maheshvaranityasarvajneti Vyakhyanam ..}## \itxtitle{.. महेश्वरनित्यसर्वज्ञेति व्याख्यानम् ..}##\endtitles ## जैगीषव्यः \- शृणुध्वं ब्रह्मविष्णवाद्याः ( शक्रविष्णवाजाः) यन्मानस्यमहइतुकम् (यन्मानसमहेतुकम्) | नित्यं सर्वज्ञता तस्य देवदेवस्य शूलिनः ॥ 1॥ यो वेदान्तैक (वेदानैक) संवेद्यो यं ध्यायन्ति मुमुक्षवः । यस्य निःश्वासपवना वेदाश्चत्वार एव हि ॥ 2॥ यो ब्रह्मविष्णुरुद्राणां जनकः परमेश्वरः । सूर्यस्य जनिता वह्नेश्चन्द्रशक्रानिलात्मनाम् ॥ 3॥ न तस्य कारणं शम्भोः स सर्वस्यापि कारणम् । यः समाराध्यते विप्रैः भिन्नभिन्न(मखैर्मन्त्र)क्रियदिभिः ॥ 4॥ यस्त्वग्नीषोमजं सर्वं जगत्पाति सनातनः । असङ्गः सर्वभूतेषु निर्विकारो विकारिषु ॥ 5॥ यं सूक्ष्मबुध्या पश्यन्ति स्वहृदा वीतरागिणः । यो ध्यानेन जपैर्यज्ञैस्तपसा(.अ)नाशकेन च ॥ 6॥ स वेत्ति वेद्यानक्षाणि मनोवाचामगोचरः । यस्माद्भूतानि जायन्ते येन जीवन्ति तान्यपि ॥ 7॥ यत्र लीनानि कल्प्यन्ते (कल्पान्ते) स एकः परमेश्वरः । यस्त्वपाणिर्निरङ्घ्रिश्चाप्यचक्षुश्चाप्यथाश्रवाः ॥ 8॥ (यस्त्वपाणिरनङ्घ्रिश्च अचक्षुश्चाप्यथाश्रवाः) ॥ 8॥ सोऽन्तिके स हि दूरस्थः स bAhyAbhyantara.api च । ससत्यं ज्ञानमानन्दो गुणैर्हीनश्चनिर्गुणः ॥ 9॥ स स्वतन्त्रश्च (सु)पूर्णश्च तेन पूर्णमिदं जगत् । स नित्यश्चेतनानां च पतीनां पतिरीश्वरः ॥ 10॥ यस्त्वेकः सृजतीशानः चराचरमिदं जगत् । यथोर्णनाभिस्तन्तून्वै सृजते ग्रसतेऽपि च ॥ 11॥ यस्य रूपापरिज्ञानाद्देहमात्मेति मन्यते । यस्य रूपापरिज्ञानान्मन आत्मेति मन्यते ॥ 12॥ यस्य रूपापरिज्ञानात्खानिचात्मेति मन्यते । यस्य रूपापरिज्ञानाद्भूतान्यात्मेति मन्यते ॥ 13॥ यस्य रूपापरिज्ञानात्सर्वमात्मेति मन्यते । यस्याकाशश्शरीरं हि चाकाशो नैव वेत्तितम् ॥ 14॥ यस्य भूमिस्स्वरूपं हि तं भूमिर्नैव वेत्ति हि । यो मनश्चक्षुरादीनां नियन्ता परमेश्वर ॥ 15॥ यस्य भासा जगद्भाति सशक्रानलवायवः । भीत्याभान्ति च वान्त्येव चेतनानां सचेतनः ॥ 16॥ यस्य मायाविलसितं जगत्स्थावरजङ्गमम् । स मायीपरमेशानस्तेनावस्यमिदं जगत् ॥ 17॥ योऽशरीरो ह्यलिङ्गश्च यमिभिः परिदृश्यते । यस्य विज्ञानमात्रेण सर्वं विज्ञातमेव हि ॥ 18॥ ज्ञानमात्मा त्वहं ब्रह्म (महद्ब्रह्मा) ज्ञानं शान्तिरनुत्तमा । स एकः परमात्मा हि नेह नानास्ति किञ्चन ॥ 19॥ स एको ज्ञानवानीश ईशनीभिस्स ईशते । एक एव महारुद्रः पुरुषो विश्वतोमुखः ॥ 20॥ तमेकं जानतात्मानं त्यक्तवान्यत्तदिदं जगत् । यज्ज्ञानाद्धृदयग्रन्थिभेदनं जायते नृणाम् ॥ 21॥ यस्यैकत्वं हि विज्ञाय शोकं तरति मानवः । स एव ज्योतिषां ज्योतिः स एव तपसान्तपः ॥ 22॥ स एकस्सर्वभूतेषु बहुधा भाति मायया । यो जाग्रतस्वनतुर्याभिर्गूढो(र्गुहा)त्मा न प्रकाशते ॥ 23॥ यो दृश्यस्सूक्ष्मया बुध्या (बुद्ध्या) तत्प्रसादेन केवलम् । तपसा वेदितव्यस्स (वेदितव्यश्च) नान्यथा कर्मकोटिभिः ॥ 24॥ यो वेदादौ स्वरः प्रोक्तो वेदान्तेषु प्रतिष्ठितः । स ईशानोऽधिविद्यानां पारदृश्वा सनातनः ॥ 25॥ यो भूतसङ्घेसुप्तेऽपि जागर्तीशो महेश्वरः । यस्मात्प्राणो मनो जज्ञे स हि नात्येति किञ्चन ॥ 26॥ यो ज्योतिर्ज्योतिषां देवो विश्वात्मा विश्वतो मुखः । यो भूमिमत्यतिष्ठच्च यस्माद्ब्रह्माणि जज्ञिरे ॥ 27॥ यतो ब्रह्मेशविष्ण्विन्द्राः सह देवैश्च जज्ञिरे । यो ब्रह्म ब्रह्मविच्चापि (ब्रह्मा विष्णुरुद्रौ) चात्र ब्रह्मा समश्नुते ॥ 28॥ एष ब्रह्मैष विष्णुश्च एष देवो विराजते । एष भूतपतिर्दव(वो)) एष सेतुर्विधारणः ॥ 29॥ एकमेव महादेवमिन्द्रमित्रदिभिस्सुरैः । नामरूपगुणैश्चैव मायया मन्यते जनः ॥ 30॥ इदं जगत्पुरा सृष्ट्वा तस्मिन्प्राविशदीश्वरः । व्याकुर्वन्नामरूपे तु व्यवहारीव भासते ॥ 31॥ पुरुषोयःपरस्सूक्ष्मोभोक्ताभोज्यञ्चयस्सदा । योऽखिलो विश्वनेता च यस्मान्नान्यत्परायणम् ॥ 32॥ अशरीरोऽव्ययात्मायश्चाशीर्णो(यः अशरीरी)ह्यविनाशकः । योमायया शरीरस्थस्तद्वीर्यैर्नै(र्णइ)वलिप्यते ॥ 33॥ भोगीव भासते देवो ह्यन्नपानादिभोगभाक् । यश्च सर्वेन्द्रियातीतस्सर्वेषामपि भासकः ॥ 34॥ योऽव्यक्तोव्यक्ततामेत्य जगत्पुष्णाति लीलया । योऽविद्ययासंसरति विद्याच प्रमुच्यते ॥ 35॥ यो(.अ)नाधारोऽखिलाधारस्स्वेमहिम्निप्रतिष्ठितः । यंशृण्वन्तो(.अ)पि वेदान्तैर्गुह्यं मुह्यन्ति यतयस्सुराः ॥ 36॥ यस्त्वेनंवृणु(ण)ते देवास्तस्यैवात्माप्रकाशते । य आत्मा सर्वभूतस्थो जडानां विदुषामपि ॥ 37॥ यो जगज्जन्ममरणैरशीर्यो नहि शीर्यते । योह्यागतैर्दुःखसङ्घैः सुखैर्वा स्पृश्यते न हि ॥ 38॥ यस्मिन्ज्ञातेऽखिलं ज्ञातं न किञ्चिदवशिष्यते । यमविज्ञायविश्वेशं दुःखान्तन्नाधिगच्छति ॥ 39॥ यो(.अ)सङ्गःपुरुषोनित्यस्स्थाणुवन्निश्चलोऽगुणः । यो न जीवश्शिवश्चापि चा(a)न्योपाधिविवर्जितः ॥ 40॥ पञ्चकोशातिगोह्यात्मा सदानन्दघनस्सुखम् । एकोऽद्वयस्तृतीयश्च (एकोऽद्वितीयश्च) न वै स देवो बहुधा विभुः ॥ 41॥ यो(.अ)न्तिके स हि दूरस्थस्तेनावास्यमिदं सुराः । स भूमा परमानन्द आर्तमेठज्जगत्सुराः ॥ 42॥ तज्जं तल्लं च तदनं जगदेतत्प्रकाशते । यस्तमःपारगो नित्यं मनोवाचामगोचरः ॥ 43॥ यस्यैव शक्तिर्विविधा स्वभावाज्ज्ञानदा सुराः । स एष परमानन्दस्सदसत्पक्षवर्जितः ॥ 44॥ लिङ्गहीनस्सदाऽसङ्गोयो वेदान्तैकगोचरः । दृश्यते त्वग्न्यया बुध्या सूक्षमया सूक्षदर्शिभिः ॥ 45॥ मुक्तये देहि(ह) सङ्घानां सुलभो व्यक्ततां गतः । त्रिणेत्रो नीलकण्ठश्चोमादेहार्धविग्रहः ॥ 46॥ क्रीडतेप्रमथाधीशो हेरम्बस्कन्दपुत्रवान् । सर्वावासोऽपि भगवान्कैलासाचलमास्थितः ॥ 47॥ यस्य लिङ्गार्चनेनैव त्रैलोक्यश्रीरवाप्यते । यस्य प्रसादाद्विष्णुत्वं त्वया प्रापतं सुदर्शनम् ॥ 48॥ ब्रह्मणस्सृष्टिसामर्थ्यमिन्द्रस्याप्यरिनिग्रहः । देवराज्यं भोगभोग्यं सर्वमैशादनुग्रहात् ॥ 49॥ न तत्र सूर्योदेवेशो भाति चन्द्रो न चानलः । भीत्याभान्तिच सर्वेऽपिसोऽन्तरापुरुषोहरः ॥ 50॥ हिरण्यबाहुरीशानो हिरण्यपतिरीश्वरः । कर्मदिवास्सर्व एव ब्रह्मविष्णुमहेश्वराः ॥ 51॥ यस्याज्ञावर्तिनस्सर्वे सर्वेषाङ्कारणं शिवः । ब्रह्मणश्चशिरश्छिन्नं देवदेवेन लीलया ॥ 52॥ इन्द्रस्यास्यभुजस्तम्भो येनाकारि दयालुना । यस्य भक्तस्य शापेन दशजन्मानि ते हरे ॥ 53॥ सौकरं नारसिह्मं ते रूपं संशिक्षितं हरात् । सर्वं जानामितेविष्णो ब्रह्मन्शक्रगतव्यथाः ॥ 54॥ यूयं हि प्रशवोऽज्ञानजृम्भिताः पशुपस्सहि । गच्छन्त्वद्य यथाकामं मादृक्षेनास्तिधृष्ट(षृ)ता ॥ 55॥ भवन्तो देवतास्सर्वे त्वहंशर्वपदाश्रयः । 56(1) ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये महेश्वरनित्यसर्वज्ञेतिव्याख्यानम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 3 \- जैगीषव्यसुरसंवादः । 1\-56॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 3 - जैगीषव्यसुरसंवादः . 1-56.. Notes: Jaigīṣavya ##jaigIShavya##, on being requested by Viśṇu ##viShNu##, Indra ##indra ## et al Deva-s ##devAH## ; discourses about the Oneness and Supremacy of Maheśvara ##maheshvara##. Shloka numbering differs amongst the referenced source texts on account of missing shlokas in one of them.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}