% Text title : Maheshvara or Rudra Stotram % File name : maheshvarastotram.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : Lingapurana pUrvabhagaH | adhyAyaH 18| 1\-38|| % Latest update : March 27, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Maheshvara or Rudra Stotram ..}## \itxtitle{.. maheshvarastotram अथवा रुद्रस्तोत्रम् ..}##\endtitles ## श्रीविष्णुरुवाच \- एकाक्षराय रुद्राय अकारायात्मरूपिणे । उकारायादिदेवाय विद्यादेहाय वै नमः ॥ 1॥ तृतीयाय मकाराय शिवाय परमात्मने । सूर्याग्निसोमवर्णाय यजमानाय वै नमः ॥ 2॥ अग्नये रुद्ररूपाय रुद्राणां पतये नमः । शिवाय शिवमन्त्राय सद्योजाताय वेधसे ॥ 3॥ वामाय वामदेवाय वरदायामृताय ते । अघोरायातिघोराय सद्योजाताय रंहसे ॥ 4॥ ईशानाय श्मशानाय अतिवेगाय वेगिने । नमोऽस्तु श्रुतिपादाय ऊर्ध्वलिङ्गाय लिङ्गिने ॥ 5॥ हेमलिङ्गाय हेमाय वारिलिङ्गाय चाम्भसे । शिवाय शिवलिङ्गाय व्यापिने व्योमव्यापिने ॥ 6॥ वायवे वायुवेगाय नमस्ते वायुव्यापिने । तेजसे तेजसाम्भर्त्रे नमस्तेजोऽधिव्यापिने ॥ 7॥ जलाय जलभूताय नमस्ते जलव्यापिने । पृथिव्यै चान्तरिक्षाय पृथिवीव्यापिने नमः ॥ 8॥ शब्दस्पर्शस्वरूपाय रसगन्धाय गन्धिने । गणाधिपतये तुभ्यं गुह्यद्गुह्यतमाय ते ॥ 9॥ अनन्ताय विरुपाय अनन्तानामयाय च । शाश्वताय वरिष्ठाय वारिगर्भाय योगिने ॥ 10॥ संस्थितायाम्भसां मध्ये आवयोर्मध्यवर्चसे । गोप्त्रे हर्त्रे सदा कर्त्रे निधनायेश्वराय च ॥ 11॥ अचेतनाय चिन्त्याय चेतनायासहारिणे । अरूपाय सुरूपाय अनङ्गगायाङ्गहारिणे ॥ 12॥ भस्मदिग्धशरीराय भानुसोमाग्निहेतवे । श्वेताय श्वेतवर्णाय तुहिनाद्रिचराय च ॥ 13॥ सुश्वेताय सुवक्त्राय नमः श्वेतशिखाय च । श्वेतास्याय महास्याय नमस्ते श्वेतलोहित ॥ 14॥ सुताराय विशिष्टाय नमो दुन्दुभिने हर । शतरूप विरुपाय नमः केतुमते सदा ॥ 15॥ ऋद्धिशोकविशोकाय पिनाकाय कपर्दिने । विपाशाय सुपाशाय नमस्ते पाशनाशिने ॥ 16॥ सुहोत्राय हविष्याय सुब्रह्मण्याय सूरिणे । सुमुखाय सुवक्त्राय दुर्दमाय दमाय च ॥ 17॥ कङ्काय कङ्करूपाय कङ्कणीकृतपन्नग । सनकाय नमस्तुभ्यं सनातन सनन्दन ॥ 18॥ सनत्कुमार सारङ्गमारणाय महात्मने । लोकाक्षिणे त्रिधामाय नमो विरजसे सदा ॥ 19॥ शङ्खपालाय शङ्खाय रजसे तमसे नमः । सारस्वताय मेघाय मेघवाहन ते नमः ॥ 20॥ सुवाहाय विवाहाय विवादवरदाय च । नमः शिवाय रुद्राय प्रधानाय नमोनमः ॥ 21॥ त्रिगुणाय नमस्तुभ्यं चतुर्व्यूहात्मने नमः । संसाराय नमस्तुभ्यं नमः संसारहेतवे ॥ 22॥ मोक्षाय मोक्षरूपाय मोक्षकर्त्रे नमोनमः । आत्मने ऋषये तुभ्यं स्वामिने विष्णवे नमः ॥ 23॥ नमो भगवते तुभ्यं नागानां पतये नमः । ओङ्काराय नमस्तुभ्यं सर्वज्ञाय नमो नमः ॥ 24॥ सर्वाय च नमस्तुभ्यं नमो नारायणाय च । नमो हिरण्यगर्भाय आदिदेवाय ते नमः ॥ 25॥ नमोस्त्वजाय पतये प्रजानां व्यूहहेतवे । महादेवाय देवानामीश्वराय नमो नमः ॥ 26॥ शर्वाय च नमस्तुभ्यं सत्याय शमनाय च । ब्रह्मणे चैव भूतानां सर्वज्ञाय नमो नमः ॥ 27॥ महात्मने नमस्तुभ्यं प्रज्ञारूपाय वै नमः । चितये चितिरूपाय स्मृतिरूपाय वै नमः ॥ 28॥ ज्ञानाय ज्ञानगम्याय नमस्ते संविदे सदा । शिखराय नमस्तुभ्यं नीलकण्ठाय वै नमः ॥ 29॥ अर्धनारीशरीराय अव्यक्ताय नमो नमः । एकादशविभेदाय स्थाणवे ते नमः सदा ॥ 30॥ नमः सोमाय सूर्याय भवाय भवहारिणे । यशस्कराय देवाय शङ्करायेश्वराय च ॥ 31॥ नमोऽम्बिकाधिपतये उमायाः पतये नमः । हिरण्यबाहवे तुभ्यं नमस्ते हेमरेतसे ॥ 32॥ नीलकेशाय वित्ताय शितिकण्ठाय वै नमः । कपर्दिने नमस्तुभ्यं नागाङ्गाभरणाय च ॥ 33॥ वृषारूढाय सर्वस्य हर्त्रे कर्त्रे नमो नमः । वीररामातिरामाय रामनाथाय ते विभो ॥ 34॥ नमो राजाधिराजाय राज्ञामधिगताय ते । नमः पालाधिपतये पालाशाकृन्तते नमः ॥ 35॥ नमः केयूरभूषाय गोपते ते नमो नमः । नमः श्रीकण्ठनाथाय नमो लिकुचपाणये ॥ 36॥ भुवनेशाय देवाय वेदशास्त्र नमोऽस्तु ते । सारङ्गाय नमस्तुभ्यं राजहंसाय ते नमः ॥ 37॥ कनकाङ्गदहाराय नमः सर्पोपवीतिने । सर्पकुण्डलमालाय कटिसूत्रीकृताहिने ॥ 38॥ वेदगर्भाय गर्भाय विश्वगर्भाय ते शिव । (39) इति श्रीलिङ्गमहापुराणे पूर्वभागे अष्टादशाध्यायान्तर्गतं श्रीविष्णुकृतं महेश्वरस्तोत्रं अथवा रुद्रस्तोत्रं सम्पूर्णम् । ॥ लिङ्गपुराणं ॥ पूर्वभागः । अध्यायः 18| 1\-38॥ ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}